< Hebrearrei 6 >

1 Bada, vtziric Christez hatse emaiten duen hitza, auança gaitecen perfectionera: berriz eçarten eztugularic obra hiletarico penitentiaren, eta Iaincoa baitharaco fedearen fundamenta,
vayaṁ mr̥tijanakakarmmabhyō manaḥparāvarttanam īśvarē viśvāsō majjanaśikṣaṇaṁ hastārpaṇaṁ mr̥talōkānām utthānam
2 Baptismoén doctrinazco eta escuén impositionezco, eta hilén resurrectionezco, eta iudicio eternalezco fundamenta. (aiōnios g166)
anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamōpadēśaṁ paścātkr̥tya siddhiṁ yāvad agrasarā bhavāma| (aiōnios g166)
3 Eta haur eguinen dugu baldin behinçát permetti badeça Iaincoac.
īśvarasyānumatyā ca tad asmābhiḥ kāriṣyatē|
4 Ecen ezta possible behin illuminatu içan diradenac, eta dohain celestiala dastatu vkan dutenac, eta Spiritu sainduan participant eguin içan diradenac,
ya ēkakr̥tvō dīptimayā bhūtvā svargīyavararasam āsvaditavantaḥ pavitrasyātmanō'ṁśinō jātā
5 Eta dastatu vkan dutenac Iaincoaren hitz ona, eta ethorteco den secularen verthuteac: (aiōn g165)
īśvarasya suvākyaṁ bhāvikālasya śaktiñcāsvaditavantaśca tē bhraṣṭvā yadi (aiōn g165)
6 Baldin eror baditez, berriz arramberri ditecen penitentiatara, ikussiric ecen Iaincoaren Semea berriz crucificatzen dutela hetan den becembatean, eta escarniotara emaiten dutela.
svamanōbhirīśvarasya putraṁ punaḥ kruśē ghnanti lajjāspadaṁ kurvvatē ca tarhi manaḥparāvarttanāya punastān navīnīkarttuṁ kō'pi na śaknōti|
7 Ecen gainera ethorten çayón vria maiz edaten duen lurrac eta lancen duteney belhar sasoinezcoric ekarten drauenac, recebitzen du benedictione Iaincoaganic:
yatō yā bhūmiḥ svōpari bhūyaḥ patitaṁ vr̥ṣṭiṁ pivatī tatphalādhikāriṇāṁ nimittam iṣṭāni śākādīnyutpādayati sā īśvarād āśiṣaṁ prāptā|
8 Baina elhorri eta kardu ekarten duena, reprobatua da eta maledictionearen hurbil, ceinen fina erre içatera beha baitago.
kintu yā bhūmi rgōkṣurakaṇṭakavr̥kṣān utpādayati sā na grāhyā śāpārhā ca śēṣē tasyā dāhō bhaviṣyati|
9 Baina seguratzen gara çueçaz den becembatean, maiteác, gauça hobez, eta saluamenduarequin eguitenago denez: hunela minço bagara-ere.
hē priyatamāḥ, yadyapi vayam ētādr̥śaṁ vākyaṁ bhāṣāmahē tathāpi yūyaṁ tata utkr̥ṣṭāḥ paritrāṇapathasya pathikāścādhva iti viśvasāmaḥ|
10 Ecen Iaincoa ezta iniusto, ahanz daquión çuen obrá eta haren icenera eracutsi vkan duçuen trabailluzco charitatea, sainduey aiuta eguin eta eguiten draueçuen becembatean.
yatō yuṣmābhiḥ pavitralōkānāṁ ya upakārō 'kāri kriyatē ca tēnēśvarasya nāmnē prakāśitaṁ prēma śramañca vismarttum īśvarō'nyāyakārī na bhavati|
11 Baina desir dugu çuetaric batbederac artha bera eracuts deçan, sperançaren segurança bethecotzat finerano:
aparaṁ yuṣmākam ēkaikō janō yat pratyāśāpūraṇārthaṁ śēṣaṁ yāvat tamēva yatnaṁ prakāśayēdityaham icchāmi|
12 Notchalent eguin etzaiteztençát, baina fedez eta patientiaz promessac heretatzen dituztenén imitaçale.
ataḥ śithilā na bhavata kintu yē viśvāsēna sahiṣṇutayā ca pratijñānāṁ phalādhikāriṇō jātāstēṣām anugāminō bhavata|
13 Ecen Abrahami promes eguin ceraucanean Iaincoac, ceren berce handiagoz ecin iura baitzeçaqueen, iura ceçan berarçaz,
īśvarō yadā ibrāhīmē pratyajānāt tadā śrēṣṭhasya kasyāpyaparasya nāmnā śapathaṁ karttuṁ nāśaknōt, atō hētōḥ svanāmnā śapathaṁ kr̥tvā tēnōktaṁ yathā,
14 Cioela, Segur benedicatuz benedicaturen aut, eta multiplicatuz multiplicaturen aut.
"satyam ahaṁ tvām āśiṣaṁ gadiṣyāmi tavānvayaṁ varddhayiṣyāmi ca|"
15 Eta hala patientqui iguriquiric recebitu vkan du promessa.
anēna prakārēṇa sa sahiṣṇutāṁ vidhāya tasyāḥ pratyāśāyāḥ phalaṁ labdhavān|
16 Ecen guiçonéc berac baino handiagoz iuratzen duté. eta confirmationetaco iuramendua, differentia guciaren finetan eduquiten duté.
atha mānavāḥ śrēṣṭhasya kasyacit nāmnā śapantē, śapathaśca pramāṇārthaṁ tēṣāṁ sarvvavivādāntakō bhavati|
17 Gauça hunetan Iaincoac abundosquiago promesseco herederoey bere conseilluaren fermetate mutha ecin daitequena eracutsi nahiz, iuramenduz seguratu vkan du:
ityasmin īśvaraḥ pratijñāyāḥ phalādhikāriṇaḥ svīyamantraṇāyā amōghatāṁ bāhulyatō darśayitumicchan śapathēna svapratijñāṁ sthirīkr̥tavān|
18 Bi gauça mutha ecin daitezquenez (ceinétan impossible baita Iaincoac gueçurric erran duen) consolatione segura dugunçát, recursa dugunóc proposatu içan çaicun sperançaren vkaitera:
ataēva yasmin anr̥takathanam īśvarasya na sādhyaṁ tādr̥śēnācalēna viṣayadvayēna sammukhastharakṣāsthalasya prāptayē palāyitānām asmākaṁ sudr̥ḍhā sāntvanā jāyatē|
19 Cein baitaducagu arimaren angura segurbat eta fermubat beçala, eta vela barnean diradenetarano sartzen den-bat beçala.
sā pratyāśāsmākaṁ manōnaukāyā acalō laṅgarō bhūtvā vicchēdakavastrasyābhyantaraṁ praviṣṭā|
20 Non Iesus aitzindari guregatic sarthu içan baita Melchisedec-en façoinera Sacrificadore subirano eternalqui eguin içanic. (aiōn g165)
tatraivāsmākam agrasarō yīśuḥ praviśya malkīṣēdakaḥ śrēṇyāṁ nityasthāyī yājakō'bhavat| (aiōn g165)

< Hebrearrei 6 >