< Galaziarrei 6 >

1 Anayeác, baldineta erori içan bada guiçon-bat cembeit faltatan, çuec spiritual çaretenoc goiti eçaçue haina emetassunetaco spiriturequin: consideratzen dualaric eure buruä, hi-ere tenta ezadin.
hē bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpē patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādr̥kparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|
2 Elkarren cargác egar itzaçue: eta halaz compli eçaçue Christen Leguea.
yuṣmākam ēkaikō janaḥ parasya bhāraṁ vahatvanēna prakārēṇa khrīṣṭasya vidhiṁ pālayata|
3 Ecen baldin norbeitec vste badu cerbait dela, deus eztelaric, harc bere fantasiaz bere buruä enganatzen du.
yadi kaścana kṣudraḥ san svaṁ mahāntaṁ manyatē tarhi tasyātmavañcanā jāyatē|
4 Bada bere obrá experimenta beça batbederac: eta orduan bere baithan gloria vkanen du, eta ez berceric baithan.
ata ēkaikēna janēna svakīyakarmmaṇaḥ parīkṣā kriyatāṁ tēna paraṁ nālōkya kēvalam ātmālōkanāt tasya ślaghā sambhaviṣyati|
5 Ecen batbederac bere cargá ekarriren du.
yata ēkaikō janaḥ svakīyaṁ bhāraṁ vakṣyati|
6 Bada communica bieçó hitzean iracasten denac, bere iracasleari, on gucietaric.
yō janō dharmmōpadēśaṁ labhatē sa upadēṣṭāraṁ svīyasarvvasampattē rbhāginaṁ karōtu|
7 Etzaiteztela engana: Iaincoa ecin escarnia daite: ecen cer-ere ereinen baitu guiçonac, hura bilduren-ere du.
yuṣmākaṁ bhrānti rna bhavatu, īśvarō nōpahasitavyaḥ, yēna yad bījam upyatē tēna tajjātaṁ śasyaṁ karttiṣyatē|
8 Ecen bere haraguiaren ereiten duenac, haraguitic bilduren du corruptione: baina Spirituaren ereiten duenac, Spiritutic bilduren du vicitze eternala. (aiōnios g166)
svaśarīrārthaṁ yēna bījam upyatē tēna śarīrād vināśarūpaṁ śasyaṁ lapsyatē kintvātmanaḥ kr̥tē yēna bījam upyatē tēnātmatō'nantajīvitarūpaṁ śasyaṁ lapsyatē| (aiōnios g166)
9 Bada vnguiguitez ezgaitecela enoya: ecen bere sasoinean bilduren dugu, baldin lacho bilha ezpagaitez.
satkarmmakaraṇē'smābhiraśrāntai rbhavitavyaṁ yatō'klāntaustiṣṭhadbhirasmābhirupayuktasamayē tat phalāni lapsyantē|
10 Bada dembora duguno, daguiegun vngui guciey, baina principalqui fedeco domesticoey.
atō yāvat samayastiṣṭhati tāvat sarvvān prati viśēṣatō viśvāsavēśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|
11 Badacussaçue cein letra lucez scribatu drauçuedan neure escuz.
hē bhrātaraḥ, ahaṁ svahastēna yuṣmān prati kiyadvr̥hat patraṁ likhitavān tad yuṣmābhi rdr̥śyatāṁ|
12 Nor-ere nahi baitirade apparent eracutsi haraguian, hec bortchatzen çaituztez circonciditu içatera: solament Christen crutzeagatic persecutioneric suffri ezteçatençát.
yē śārīrikaviṣayē sudr̥śyā bhavitumicchanti tē yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāginō na bhavanti kēvalaṁ tadarthaṁ tvakchēdē yuṣmān pravarttayanti|
13 Ecen circonciditzen diradenéc berec-ere eztute Leguea beguiratzen: baina nahi duté çuec circoncidi çaitezten, çuen haraguian gloria ditecencát.
tē tvakchēdagrāhiṇō'pi vyavasthāṁ na pālayanti kintu yuṣmaccharīrāt ślāghālābhārthaṁ yuṣmākaṁ tvakchēdam icchanti|
14 Baina niri guertha eztaquidala gloria nadin Iesus Christ gure Iaunaren crutzean baicen: ceinez mundua niri crucificatu baitzait, eta ni munduari.
kintu yēnāhaṁ saṁsārāya hataḥ saṁsārō'pi mahyaṁ hatastadasmatprabhō ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|
15 Ecen Iesus Christean ez circoncisioneac du deusbalio, ez preputioac, baina creatura berriac
khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu navīnā sr̥ṣṭirēva guṇayuktā|
16 Eta nor-ere regla hunen araura ebilten baitirade, baquea içanen da hayén gainean eta misericordia, eta Iaincoaren Israelen gainean.
aparaṁ yāvantō lōkā ētasmin mārgē caranti tēṣām īśvarīyasya kr̥tsnasyēsrāyēlaśca śānti rdayālābhaśca bhūyāt|
17 Hemendic harát nehorc enoyuric eztidala: ecen nic Iesus Iaunaren mercác dacazquet neure gorputzean.
itaḥ paraṁ kō'pi māṁ na kliśnātu yasmād ahaṁ svagātrē prabhō ryīśukhrīṣṭasya cihnāni dhārayē|
18 Anayeác, Iesus Christ gure Iaunaren gratiá dela, çuen spirituarequin. Amen.
hē bhrātaraḥ asmākaṁ prabhō ryīśukhrīṣṭasya prasādō yuṣmākam ātmani sthēyāt| tathāstu|

< Galaziarrei 6 >