< Eginak 1 >

1 LEHENIC minçatu içan nauc, Theophile, Iesus eguiten eta iracasten hassi içan cen gauça guciéz.
hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
2 Elegitu cituen Apostoluey Spiritu sainduaz manamenduac emanic, goiti recebitu cen egunerano.
sa svanidhanaduḥkhabhōgāt param anēkapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
3 Ceiney eracutsi-ere baitu bere buruä viciric bere passioneaz gueroztic anthitz seignale segurez, berroguey egunez hæy eracusten eta Iaincoaren resumáz minçatzen çayela.
catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|
4 Eta bildu cituenean, mana citzan ezlitecen parti Ierusalemetic, baina iguriqui leçaten Aitaren promessa, Cein, dio, ençun baituçue eneganic.
anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata|
5 Ecen Ioannesec batheyatu du vrez, baina çuec batheyaturen çarete Spiritu sainduaz anhitz egun gabe.
yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6 Hec bada bildu ciradenean interroga ceçaten hura, cioitela, Iauna, dembora hunetan bere staturaco draucac resumá Israeli?
paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?
7 Eta erran ciecén, Ezta çuey eman Aitac bere bothere proprian eçarri dituen demborén edo sasoinén eçagutzea.
tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|
8 Baina recibituren duçue çuen gainera ethorriren den Spiritu sainduaren verthutea, eta içanen çaizquidate testimonio Ierusalemen, eta Iudea gucian, eta Samarian, eta lurraren bazterrerano
kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|
9 Eta gauça hauc erran cituenean, hec çacussatela altcha cedin: eta hodey batec harturic eraman ceçan hayén beguietaric.
iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
10 Eta cerurat beguiac fincatuac çadutzatela hura ioaten cenean, huná, bi guiçon presenta citecen hayén aitzinean veztidura churitan:
yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11 Ceinéc erran-ere baitzeçaten, Galileaco guiçonác, cergatic zaudete, cerurat beha çaudetela? goiti çuetaric cerurat recebitu den Iesus haur, hala ethorriren da nola ikussi baituçue cerurat ioaiten.
hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|
12 Orduan itzul citecen Ierusalemera Oliuatzetaco deitzen den menditic, cein baita Ierusalemeco aldean, Sabbath baten bidean.
tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan|
13 Eta sarthu içan ciradenean, igan citecen gambera gora batetara non baitzeuden Pierris eta Iacques, Ioannes eta Andriu, Philippe eta Thomas, Bartholomeo eta Mattheu, Iacques Alpheoren semea eta Simon Zelotes, eta Iuda Iacquesen anayea.
nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgā śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|
14 Hauc guciéc perseueratzen çutén gogobatez othoitzatan eta orationetan emaztequin, eta Iesusen ama Mariarequin, eta haren anayequin,
paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|
15 Eta egun hetan iaiquiric Pierrisec discipuluen artean, erran ceçan (eta cen han berean compainiabat seioguey personaren ingurucoric)
tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān
16 Guiçon anayeác, complitu behar cen Scriptura haur, cein aitzinetic erran baitu Spiritu sainduac Dauid-en ahoz, Iudasez, cein içan baita Iesusen hatzamailén guidari:
hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17 Ecen contuco cen gurequin, eta recebitu vkan çuen administratione hunetaco portionea.
sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|
18 Harc bada acquisitu du landabat iniquitatezco alocairutic, eta bere buruä egotziric erditic leher eguin vkan du, eta vrratu içan dirade haren halsar guciac.
tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|
19 Eta gauça haur eçagutu içan da Ierusalemeco habitant guciéz: hala non deithu içan baita landa hura hayén lengoage propriz, Haceldama: erran nahi baita, odol landa.
ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
20 Ecen scribatua da Psalmuen liburuän, Eguin bedi haren habitationea desert, eta eztén han habita dadinic. Eta, Haren administrationea har deçan berce batec.
anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
21 Behar da beraz gurequin bildu içan diraden guiçon hautaric, Iesus Iauna gure artean ioan eta ethorri içan den dembora gucian,
atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān
22 Hassiric Ioannesen Baptismotic, gureganic goiti recebitu içan den egunerano, bat eguin dadin haren resurrectionearen testimonio gurequin.
tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|
23 Presenta citzaten bada biga, Ioseph Barsabas deitzen cena, cein icen goiticoz Iusto deithu içan baita, eta Matthias.
atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
24 Eta othoizte eguiten çutela erran ceçaten, Hic Iauna gucien bihotzac baiteçaguzquic, eracutsac cein elegitu duán bi hautaric,
hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ
25 Har deçançát ministerio hunetaco eta Apostolutassuneco, portionea, ceinetaric erauci içan baita Iudas, ioan ledinçat bere lekurát.
san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|
26 Eta egotz citzaten hayén çortheac, eta eror cedin çorthea Matthiasen gainera, eta consentimendu batez eçar cedin hameca Apostoluen contuan
tatō guṭikāpāṭē kr̥tē matathirniracīyata tasmāt sōnyēṣām ēkādaśānāṁ praritānāṁ madhyē gaṇitōbhavat|

< Eginak 1 >