< Eginak 7 >

1 Orduan erran ceçan Sacrificadore subiranoac, Gauça horiac horrela othe dirade?
tataḥ paraṁ mahāyājakaḥ pṛṣṭavān, eṣā kathāṁ kiṁ satyā?
2 Eta harc erran ceçan, Guiçon anayeác eta aitác, ençuçue, Gloriazco Iaincoa aguer cequión gure aita Abrahami Mesopotamian cenean, Charranen habita cedin baino lehen:
tataḥ sa pratyavadat, he pitaro he bhrātaraḥ sarvve lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagare vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadeśe āsīt tadā tejomaya īśvaro darśanaṁ datvā
3 Eta erran cieçón, Ilki adi eure herritic, eta eure ahaidetaric, eta athor nic eracutsiren drauädan lurrera.
tamavadat tvaṁ svadeśajñātimitrāṇi parityajya yaṁ deśamahaṁ darśayiṣyāmi taṁ deśaṁ vraja|
4 Orduan ilkiric Chaldeoén herritic habita cedin Charranen. Eta handic, haren aita hil cenean Iaincoac eraman ceçan hura çuec habitatzen çareten lur hunetara.
ataḥ sa kasdīyadeśaṁ vihāya hāraṇnagare nyavasat, tadanantaraṁ tasya pitari mṛte yatra deśe yūyaṁ nivasatha sa enaṁ deśamāgacchat|
5 Eta etzieçón heretageric eman hartan, ez are oinaren bethea-ere: possessionetan hura emanen ceraucala promettatu baceraucan-ere, eta haren haciari haren ondoan, haourric ezpaçuen-ere.
kintvīśvarastasmai kamapyadhikāram arthād ekapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kopi santāno nāsīt tathāpi santānaiḥ sārddham etasya deśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkṛtavān|
6 Baina hunela erran ceçan Iaincoac, Habitaturen duc hire hacia berceren lurrean: eta han hura suiectionetaco eguinen dié, eta gaizqui tractaturen laur ehun vrthez.
īśvara ittham aparamapi kathitavān tava santānāḥ paradeśe nivatsyanti tatastaddeśīyalokāścatuḥśatavatsarān yāvat tān dāsatve sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti|
7 Baina hec cerbitzatu duqueiten gendea punituren diat nic, dio Iaincoac: eta guero ilkiren dituc, eta cerbitzaturen nié leku hunetan.
aparam īśvara enāṁ kathāmapi kathitavān, ye lokāstān dāsatve sthāpayiṣyanti tāllokān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ te bahirgatāḥ santo mām atra sthāne seviṣyante|
8 Eta eman cieçón Circoncisionezco alliançá: eta hunela Abrahamec engendra ceçan Isaac, eta circoncidi ceçan hura çortzigarreneco egunean: eta Isaac-ec engendra ceçan Iacob, eta Iacob-ec hamabi Patriarchác.
paścāt sa tasmai tvakchedasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ekaputre jāte, aṣṭamadine tasya tvakchedam akarot| tasya ishākaḥ putro yākūb, tatastasya yākūbo'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|
9 Eta Patriarchéc inuidiaz mouituric, sal ceçaten Ioseph Egypterát eraman ledinçat: baina Iaincoa cen harequin:
te pūrvvapuruṣā īrṣyayā paripūrṇā misaradeśaṁ preṣayituṁ yūṣaphaṁ vyakrīṇan|
10 Eta idoqui ceçan hura bere tribulatione gucietaric, eta eman cieçón gratia eta sapientia Egypteco regue Pharaoren aitzinean, ceinec ordena baitzeçan hura Egypteco eta bere etche gucico gobernadore.
kintvīśvarastasya sahāyo bhūtvā sarvvasyā durgate rakṣitvā tasmai buddhiṁ dattvā misaradeśasya rājñaḥ phirauṇaḥ priyapātraṁ kṛtavān tato rājā misaradeśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|
11 Eta ethor cedin gossetebat Egypteco herri gucira, eta Chanaan-era, eta herstura handia: eta etzutén erideiten iatecoric gure Aitéc.
tasmin samaye misara-kinānadeśayo rdurbhikṣahetoratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta|
12 Baina ençun ceçanean Iacob-ec bacela ogui Egypten, igor citzan gure Aitác lehenic.
kintu misaradeśe śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ preṣitavān|
13 Eta bigarren aldian eçagut cedin Ioseph bere anayéz, eta declara cequion Pharaori Iosephen leinua.
tato dvitīyavāragamane yūṣaph svabhrātṛbhiḥ paricito'bhavat; yūṣapho bhrātaraḥ phirauṇ rājena paricitā abhavan|
14 Orduan mandatariac igorriric Iosephec erekar ceçan bere aita Iacob, eta bere ahacoa gucia, baitziraden hiruroguey eta hamaborz persona.
anantaraṁ yūṣaph bhrātṛgaṇaṁ preṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
15 Iauts cedin bada Iacob Egyptera, eta hil cedin hura, eta gure Aitác.
tasmād yākūb misaradeśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthāne'mriyanta|
16 Eta eraman içan ciraden Sichemera, eta eçarri içan ciraden sepulchrean, cein erossi baitzuen Abrahamec diruren preciotan Emor Sichemeco semearen semetaric.
tataste śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamoraḥ putrebhyaḥ krītavān tatśmaśāne sthāpayāñcakrire|
17 Baina Iaincoac Abrahami iuratu ceraucan promessaren dembora hurbiltzen cela, augmenta cedin populua eta multiplica Egypten:
tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kṛtvā yāṁ pratijñāṁ kṛtavān tasyāḥ pratijñāyāḥ phalanasamaye nikaṭe sati isrāyellokā simaradeśe varddhamānā bahusaṁkhyā abhavan|
18 Berce reguebat Ioseph eçagutu etzuenic altcha cedino.
śeṣe yūṣaphaṁ yo na paricinoti tādṛśa eko narapatirupasthāya
19 Hare gure nationearen contra fineciaz vsatzen çuela, gaizqui tracta citzan gure aitác, bere haourrén heriotara abandonna eraciterano, arraçá falta ledinçát.
asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ teṣāṁ vaṁśanāśanāya teṣāṁ navajātān śiśūn bahi rnirakṣepayat|
20 Dembora hartan sor cedin Moyses, eta cen Iaincoaren gogaraco: cein hirur hilebethez haci içan baitzén bere aitaren etchean.
etasmin samaye mūsā jajñe, sa tu paramasundaro'bhavat tathā pitṛgṛhe māsatrayaparyyantaṁ pālito'bhavat|
21 Guero hura abandonnatu içan cenean, era-man ceçan Pharaoren alabác, eta haz ceçan beretaco semetan.
kintu tasmin bahirnikṣipte sati phirauṇarājasya kanyā tam uttolya nītvā dattakaputraṁ kṛtvā pālitavatī|
22 Eta instruitu içan cen Moyses Egyptecoen sapientia gucian, eta cen botheretsu erranetan eta eguinetan.
tasmāt sa mūsā misaradeśīyāyāḥ sarvvavidyāyāḥ pāradṛṣvā san vākye kriyāyāñca śaktimān abhavat|
23 Baina bethe çayonean berroguey vrtheren demborá, igan cequión bihotzera bere anayén Israeleco semén, visitatzera ioan ledin:
sa sampūrṇacatvāriṁśadvatsaravayasko bhūtvā isrāyelīyavaṁśanijabhrātṛn sākṣāt kartuṁ matiṁ cakre|
24 Eta ikussiric iniuria hartzen çuembat, defenda ceçan eta mendeca bidegabe hartzen çuena, Egyptianoa ioric.
teṣāṁ janamekaṁ hiṁsitaṁ dṛṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakṛtya misarīyajanaṁ jaghāna|
25 Eta vste çuen aditzen çutela haren anayéc ecen Iaincoac haren escuz deliurança eman behar cerauela: baina hec etzeçaten adi.
tasya hasteneśvarastān uddhariṣyati tasya bhrātṛgaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu te na bubudhire|
26 Eta biharamunean hec guducatzen ciradela, eriden cedin hayén artean, eta enseya cedin hayén baquetzen, cioela, Guiçonác, anaye çarete çuec: cergatic batac berceari gaizqui eguiten draucaçue?
tatpare 'hani teṣām ubhayo rjanayo rvākkalaha upasthite sati mūsāḥ samīpaṁ gatvā tayo rmelanaṁ karttuṁ matiṁ kṛtvā kathayāmāsa, he mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
27 Baina hurcoari gaizqui eguiten ceraucanac bulka ceçan hura, cioela, Norc ordenatu au gure gaineco prince eta iuge?
tataḥ samīpavāsinaṁ prati yo jano'nyāyaṁ cakāra sa taṁ dūrīkṛtya kathayāmāsa, asmākamupari śāstṛtvavicārayitṛtvapadayoḥ kastvāṁ niyuktavān?
28 Ala ni hic nahi nauc hil, atzo Egyptianoa hil auen beçala?
hyo yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
29 Orduan ihes eguin ceçan Moysesec hitz hunegatic, eta arrotz eguin cedin Madiango lurrean, non engendra baitzitzan bi seme.
tadā mūsā etādṛśīṁ kathāṁ śrutvā palāyanaṁ cakre, tato midiyanadeśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñāte|
30 Eta berroguey vrthe complitu cituenean aguer cequión Sinaco mendico desertuan Iaunaren Aingueruä, berro batetaco su-garrean.
anantaraṁ catvāriṁśadvatsareṣu gateṣu sīnayaparvvatasya prāntare prajvalitastambasya vahniśikhāyāṁ parameśvaradūtastasmai darśanaṁ dadau|
31 Eta Moyses hori ikussiric miraz iar cedin visioneaz: eta consideratzera hurbiltzen cela eguin cedin harengana Iaunaren voza,
mūsāstasmin darśane vismayaṁ matvā viśeṣaṁ jñātuṁ nikaṭaṁ gacchati,
32 Cioela, Ni nauc hire aitén Iaincoa, Abrahamen Iaincoa., eta Isaac-en Iaincoa, eta Iacob-en Iaincoa. Eta Moyses ikara çabilala etzén consideratzera venturatzen.
etasmin samaye, ahaṁ tava pūrvvapuruṣāṇām īśvaro'rthād ibrāhīma īśvara ishāka īśvaro yākūba īśvaraśca, mūsāmuddiśya parameśvarasyaitādṛśī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbho na babhūva|
33 Orduan erran cieçon Iaunac, Eraunzquic eure oinetaco çapatác: ecen hi aicen lekua lur saindua duc.
parameśvarastaṁ jagāda, tava pādayoḥ pāduke mocaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
34 Ikussi diat, ikussi diat neure populu Egypten denaren afflictionea, eta hayén suspirioa ençun diat, eta iautsi içan nauc hayén idoquitera, orain bada athor, igorriren aut Egyptera.
ahaṁ misaradeśasthānāṁ nijalokānāṁ durddaśāṁ nitāntam apaśyaṁ, teṣāṁ kātaryyoktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradeśaṁ tvāṁ preṣayāmi|
35 Moyses arnegatu çutén haur, cioitela, Norc hi ordenatu au prince eta iuge? haur bada Iaincoac prince eta liberaçale igor çeçan, Aingueru berroan aguertu içan çayonaren escuz.
kastvāṁ śāstṛtvavicārayitṛtvapadayo rniyuktavān, iti vākyamuktvā tai ryo mūsā avajñātastameva īśvaraḥ stambamadhye darśanadātrā tena dūtena śāstāraṁ muktidātārañca kṛtvā preṣayāmāsa|
36 Hunec campora idoqui citzan hec, miraculuac eta signoac eguinez Egypten, eta itsasso gorrian, eta desertuan, berroguey vrthez.
sa ca misaradeśe sūphnāmni samudre ca paścāt catvāriṁśadvatsarān yāvat mahāprāntare nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kṛtvā samānināya|
37 Moyses haur da erran cerauena Israeleco haourrey, Prophetabat suscitaturen drauçue çuen Iainco Iaunac çuen anayetaric ni beçalacoric: hari beha çaquizquiote.
prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇasya madhye mādṛśam ekaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ mano nidhāsyatha, yo jana isrāyelaḥ santānebhya enāṁ kathāṁ kathayāmāsa sa eṣa mūsāḥ|
38 Haur da congregationean desertuan içan cena, Aingueruärequin, cein minçatzen baitzayón Sinaco mendian, eta gure Aitequin içana, ceinec recebitu baititu hitz viciac guri emaiteco.
mahāprāntarasthamaṇḍalīmadhye'pi sa eva sīnayaparvvatopari tena sārddhaṁ saṁlāpino dūtasya cāsmatpitṛgaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lebhe|
39 Ceini ezpaitzaizca behatu nahi içan gure Aitác, baina refusatu vkan duté, eta itzuli içan dirade bere bihotzez Egypterát:
asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svebhyo dūrīkṛtya misaradeśaṁ parāvṛtya gantuṁ manobhirabhilaṣya hāroṇaṁ jagaduḥ,
40 Ciotsatela Aaroni, Eguin ietzaguc gure aitzinean dohazquen Iaincoac: ecen Moysesi, ceinec Egypteco lurretic campora eraman baiquaitu, etzeaquiagu cer heldu içan çayón.
asmākam agre'gre gantum asmadarthaṁ devagaṇaṁ nirmmāhi yato yo mūsā asmān misaradeśād bahiḥ kṛtvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyate|
41 Eta aretzebat eguin ceçaten egun hetan, eta offrenda cieçoten sacrificio idolari: eta delectatzen ciraden bere escuezco obra eguinetan.
tasmin samaye te govatsākṛtiṁ pratimāṁ nirmmāya tāmuddiśya naivedyamutmṛjya svahastakṛtavastunā ānanditavantaḥ|
42 Orduan guibelaz itzul cequién Iaincoa, eta abandonna citzan ceruco gendarmeriaren cerbitzatzera: Prophetén liburuän scribatua den beçala, Israeleco etcheá, ala offrendatu drauzquidaçue niri oblationeac eta sacrificioac berroguey vrthez desertuan?
tasmād īśvarasteṣāṁ prati vimukhaḥ san ākāśasthaṁ jyotirgaṇaṁ pūjayituṁ tebhyo'numatiṁ dadau, yādṛśaṁ bhaviṣyadvādināṁ grantheṣu likhitamāste, yathā, isrāyelīyavaṁśā re catvāriṁśatsamān purā| mahati prāntare saṁsthā yūyantu yāni ca| balihomādikarmmāṇi kṛtavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakṛtānīti naiva ca|
43 Aitzitic hartu vkan duçue Moloch-en tabernaclea, eta çuen Iainco Remphamen içarra, eta figura hec adoratzeco eguin dituçue: hunegatic irionen çaituztet Babylonez alde hartara.
kintu vo molakākhyasya devasya dūṣyameva ca| yuṣmākaṁ rimphanākhyāyā devatāyāśca tārakā| etayorubhayo rmūrtī yuṣmābhiḥ paripūjite| ato yuṣmāṁstu bābelaḥ pāraṁ neṣyāmi niścitaṁ|
44 Testimoniageco tabernaclea gure aitequin içan da desertuan, nola ordenatu baitzuen Moysesi erran ceraucanac, hura eguin leçan ikussi çuen formaren ançora.
aparañca yannidarśanam apaśyastadanusāreṇa dūṣyaṁ nirmmāhi yasmin īśvaro mūsām etadvākyaṁ babhāṣe tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntare tasthau|
45 Tabernacle hura-ere gure Aitéc recebituric eraman ceçaten Iosuerequin Gentilén possessionera, cein iraitzi vkan baititu Iaincoac gure Aitén aitzinetic Dauid-en egunetarano.
paścāt yihośūyena sahitaisteṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ sveṣāṁ sammukhād īśvareṇa dūrīkṛtānām anyadeśīyānāṁ deśādhikṛtikāle samānītaṁ tad dūṣyaṁ dāyūdodhikāraṁ yāvat tatra sthāna āsīt|
46 Ceinec eriden baitzeçan gratia Iaincoaren aitzinean, eta esca cedin eriden leçan tabernaclebat Iacob-en Iaincoarendaco.
sa dāyūd parameśvarasyānugrahaṁ prāpya yākūb īśvarārtham ekaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
47 Eta Salomonec edifica cieçón etchebat.
kintu sulemān tadarthaṁ mandiram ekaṁ nirmmitavān|
48 Baina Subiranoa ezta escuz eguin templetan habitatzen nola Prophetác erraiten baitu,
tathāpi yaḥ sarvvoparisthaḥ sa kasmiṁścid hastakṛte mandire nivasatīti nahi, bhaviṣyadvādī kathāmetāṁ kathayati, yathā,
49 Ceruä da ene thronoa, eta lurra ene oinén scabellá. Cer etche edificaturen drautaçue niri? dio Iaunac: edo cein da ene repausatzeco lekua?
pareśo vadati svargo rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pṛthivī bhavati dhruvaṁ| tarhi yūyaṁ kṛte me kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyate tviha|
50 Ala eztitu ene escuac eguin gauça horiac guciac?
sarvvāṇyetāni vastūni kiṁ me hastakṛtāni na||
51 Gende garhondo gogorrác, eta bihotz eta beharri circonciditu gabeác, çuec bethi Spiritu sainduari contrastatzen çaizquiote, çuen aitác beçala, çuec-ere.
he anājñāgrāhakā antaḥkaraṇe śravaṇe cāpavitralokāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādṛśā yūyamapi tādṛśāḥ|
52 Prophetetaric cein eztute persecutatu çuen aitéc? hil-ere badituzte Iustoaren aduenimendua aitzinetic erran dutenac, ceinen tradiçale eta erhaile orain çuec içan baitzarete.
yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? ye tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātino bhūtvā taṁ dhārmmikaṁ janam ahata|
53 Ceinéc recebitu baituçue Leguea Aingueruén ministerioz, eta ezpaituçue beguiratu.
yūyaṁ svargīyadūtagaṇena vyavasthāṁ prāpyāpi tāṁ nācaratha|
54 Eta gauça hauén ençutean, leher eguiten çuten bere bihotzetan eta hortz garrascotsez ceuden haren contra.
imāṁ kathāṁ śrutvā te manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|
55 Baina nola baitzén Spiritu sainduaz bethea, cerurát beguiac altchaturic ikus ceçan Iaincoaren gloria, eta Iesus Iaincoaren escuinean cegoela.
kintu stiphānaḥ pavitreṇātmanā pūrṇo bhūtvā gagaṇaṁ prati sthiradṛṣṭiṁ kṛtvā īśvarasya dakṣiṇe daṇḍāyamānaṁ yīśuñca vilokya kathitavān;
56 Eta dio, Huná, ikusten ditut ceruäc irequiac. eta guiçonaren Semea Iaincoaren escuinean dagoela.
paśya, meghadvāraṁ muktam īśvarasya dakṣiṇe sthitaṁ mānavasutañca paśyāmi|
57 Orduan hec oihu handiz iarriric bere beharriac boça citzaten, eta gogo batez oldar citecen haren contra.
tadā te proccaiḥ śabdaṁ kṛtvā karṇeṣvaṅgulī rnidhāya ekacittībhūya tam ākraman|
58 Eta hiritic campora iraitziric lapidatzen çuten: eta testimonioec eçar citzaten bere abillamenduac Saul deitzen cen guiçon gazte baten oinetara.
paścāt taṁ nagarād bahiḥ kṛtvā prastarairāghnan sākṣiṇo lākāḥ śaulanāmno yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|
59 Eta lapidatzen çutén Esteben, inuocatzen eta erraiten çuela, Iesus Iauná, recebi eçac ene spiritua.
anantaraṁ he prabho yīśe madīyamātmānaṁ gṛhāṇa stiphānasyeti prārthanavākyavadanasamaye te taṁ prastarairāghnan|
60 Eta belhaurico iarriric oihu eguin ceçan ocengui Iauna, eztieceala imputa bekatu haur, Eta haur erran çuenean lokar cedin.
tasmāt sa jānunī pātayitvā proccaiḥ śabdaṁ kṛtvā, he prabhe pāpametad eteṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnot|

< Eginak 7 >