< Eginak 10 >

1 Eta guiçon-bat cen Cesarean, Cornelio deitzen cenic, Italiano deitzen cen bandaco centener,
kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā sēnāpatirāsīt
2 Deuota, eta Iaincoaren beldurra çuena bere etche guciarequin. eta elemosyna anhitz eguiten ceraucana populuari, eta Iaincoari othoitz eguiten ceraucana ordinarioqui.
sa saparivārō bhakta īśvaraparāyaṇaścāsīt; lōkēbhyō bahūni dānādīni datvā nirantaram īśvarē prārthayāñcakrē|
3 Harc ikus ceçan visionez claroqui egunaren bedratzi orenén inguruän, Iaincoaren Ainguerubat harengana ethorten cela, eta ciotsala. Cornelio
ēkadā tr̥tīyapraharavēlāyāṁ sa dr̥ṣṭavān īśvarasyaikō dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, hē karṇīliya|
4 Eta harc beguiac harenganat chuchenduric eta icituric erran ceçan, Cer da Iauna? Eta erran cieçón, Hire orationeac eta elemosynác igan dituc memoriotan Iaincoaren aitzinera.
kintu sa taṁ dr̥ṣṭvā bhītō'kathayat, hē prabhō kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtvēśvarasya gōcaramabhavat|
5 Orain bada igor itzac batzu Ioppera, eta erekar eçac Simon icen goiticoz Pierris deitzen dena.
idānīṁ yāphōnagaraṁ prati lōkān prēṣya samudratīrē śimōnnāmnaścarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tam āhvāyaya;
6 Hura duc ostatuz Simon larru appainçalebat baithan, ceinec baitu etchea itsas aldean: haic erranen drauc cer hic eguin behar duán.
tasmāt tvayā yadyat karttavyaṁ tattat sa vadiṣyati|
7 Eta partitu cenean Corneliori minço çayón Aingueruä, dei citzan bere cerbitzarietaric biga, eta harequin ardura ciradenetaric hommedarmes deuotbat.
ityupadiśya dūtē prasthitē sati karṇīliyaḥ svagr̥hasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ēkāṁ bhaktasēnāñcāhūya
8 Eta hæy gucia contatu cerauenean, igor citzan Ioppera.
sakalamētaṁ vr̥ttāntaṁ vijñāpya yāphōnagaraṁ tān prāhiṇōt|
9 Biharamunean hec bidean cioacela, eta hirira hurbiltzen ciradela, igan cedin Pierris etche gainera othoitz eguitera sey orenén inguruän.
parasmin dinē tē yātrāṁ kr̥tvā yadā nagarasya samīpa upātiṣṭhan, tadā pitarō dvitīyapraharavēlāyāṁ prārthayituṁ gr̥hapr̥ṣṭham ārōhat|
10 Eta guertha cedin, gossetu cenean, refectionea hartu nahi vkan baitzuen, eta appaincen ceraucatela eror cedin haren gainera spirituzco transportamendubat.
ētasmin samayē kṣudhārttaḥ san kiñcid bhōktum aicchat kintu tēṣām annāsādanasamayē sa mūrcchitaḥ sannapatat|
11 Eta ikus ceçan ceruä irequia, eta iausten çayola beregana vncibat, mihisse handibat beçala, laur cantoinetan lothua, lurrera iausten cela.
tatō mēghadvāraṁ muktaṁ caturbhiḥ kōṇai rlambitaṁ br̥hadvastramiva kiñcana bhājanam ākāśāt pr̥thivīm avārōhatīti dr̥ṣṭavān|
12 Ceinetan baitzén lurreco animal laur oindun gucietaric, eta bassa bestietaric eta herrestez dabiltzanetaric, eta ceruco chorietaric.
tanmadhyē nānaprakārā grāmyavanyapaśavaḥ khēcarōrōgāmiprabhr̥tayō jantavaścāsan|
13 Eta ethor cedin harengana vozbat, Iaiqui adi Pierris, hil eçac eta ian eçac.
anantaraṁ hē pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|
14 Orduan dio Pierrisec, Ez Iauna: ecen egundano eztiát ian gauça communic edo satsuric.
tadā pitaraḥ pratyavadat, hē prabhō īdr̥śaṁ mā bhavatu, aham ētat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|
15 Eta vozac berriz hari bigarren aldian erran cieçon, Iaincoac purificatu duena hic ezteçála communetan eduqui.
tataḥ punarapi tādr̥śī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kr̥tavān tat tvaṁ niṣiddhaṁ na jānīhi|
16 Eta haur eguin cedin hirur aldiz: guero harçara retira cedin vncia cerurát.
itthaṁ triḥ sati tat pātraṁ punarākr̥ṣṭaṁ ākāśam agacchat|
17 Eta Pierrisec bere baithan dudatzen çuen beçala ceric licén ikussi çuen visionea, huná, Cornelioz igorri içan ciraden guiçonac, Simonen etchea galde eguinic ethor citecen borthara.
tataḥ paraṁ yad darśanaṁ prāptavān tasya kō bhāva ityatra pitarō manasā sandēgdhi, ētasmin samayē karṇīliyasya tē prēṣitā manuṣyā dvārasya sannidhāvupasthāya,
18 Eta cembeit deithuric, galde eguin ceçaten eya Simon icen goiticoz Pierris deitzen cena han cenez ostatuz,
śimōnō gr̥hamanvicchantaḥ sampr̥chyāhūya kathitavantaḥ pitaranāmnā vikhyātō yaḥ śimōn sa kimatra pravasati?
19 Eta Pierris gogueta cegoela visioneaz, erran cieçón Spirituac, Huná, hirur guiçon hire galdez diaudec.
yadā pitarastaddarśanasya bhāvaṁ manasāndōlayati tadātmā tamavadat, paśya trayō janāstvāṁ mr̥gayantē|
20 Iaiquiric bada iautsi adi eta habil hequin deus dudatu gabe: ecen nic igorri citiát.
tvam utthāyāvaruhya niḥsandēhaṁ taiḥ saha gaccha mayaiva tē prēṣitāḥ|
21 Pierrisec bada iautsiric Cornelioz harengana igorri içan ciraden guiçonetara, erran ceçan, Huná, ni naiz çuec galdez çaudetena: cer da causá ceinagatic hemen baitzarete?
tasmāt pitarō'varuhya karṇīliyaprēritalōkānāṁ nikaṭamāgatya kathitavān paśyata yūyaṁ yaṁ mr̥gayadhvē sa janōhaṁ, yūyaṁ kinnimittam āgatāḥ?
22 Eta hec erran ceçaten, Cornelio centenera, guiçon iustoa eta Iaincoaren beldurra duena, eta Iuduén natione guciaz testimoniage duena, diuinoqui Aingueru saindu batez aduertitu içan duc erekar ençan hi bere etchera, eta minçatzen ençun ençan.
tatastē pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇō yihūdīyadēśasthānāṁ sarvvēṣāṁ sannidhau sukhyātyāpanna ēkaḥ sēnāpati rnijagr̥haṁ tvāmāhūya nētuṁ tvattaḥ kathā śrōtuñca pavitradūtēna samādiṣṭaḥ|
23 Barnera deithuric bada recebi citzan hec ostatuz eta biharamunean Pierris ioan cedin hequin, eta Ioppeco anayetaric batzuc compainia eguin cieçoten.
tadā pitarastānabhyantaraṁ nītvā tēṣāmātithyaṁ kr̥tavān, parē'hani taiḥ sārddhaṁ yātrāmakarōt, yāphōnivāsināṁ bhrātr̥ṇāṁ kiyantō janāśca tēna saha gatāḥ|
24 Eta biharamunean sar citecen Cesarean. Eta Cornelio hayén beguira cegoen, bere ahideac eta adisquide familiarac deithuric.
parasmin divasē kaisariyānagaramadhyapravēśasamayē karṇīliyō jñātibandhūn āhūyānīya tān apēkṣya sthitaḥ|
25 Eta guertha cedin Pierris sartzen cen beçala, Cornelio aitzinera ilki baitzequión, eta bere buruä haren oinetara egotziric, adora ceçan.
pitarē gr̥ha upasthitē karṇīliyastaṁ sākṣātkr̥tya caraṇayōḥ patitvā prāṇamat|
26 Baina Pierrisec goiti ceçan hura, cioela, Iaiqui adi neuror-ere guiçon nauc.
pitarastamutthāpya kathitavān, uttiṣṭhāhamapi mānuṣaḥ|
27 Eta harequin minço cela sar cedin, eta eriden ceçan anhitz gende hara bilduric:
tadā karṇīliyēna sākam ālapan gr̥haṁ prāviśat tanmadhyē ca bahulōkānāṁ samāgamaṁ dr̥ṣṭvā tān avadat,
28 Eta erran ciecén, Çuec badaquiçue eztela permettitzen guiçon Iudubat iuncta edo hurbil daquión estranger bati: baina niri eracutsi draut Iaincoac guiçonic batre commun edo satsu ezteçadan erran.
anyajātīyalōkaiḥ mahālapanaṁ vā tēṣāṁ gr̥hamadhyē pravēśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nōcitam iti paramēśvarō māṁ jñāpitavān|
29 Eta halacotz duda gabe ethorri içan naiz deithuric. Galdez nauçue bada cer causaz ni erekarri nauçuen.
iti hētōrāhvānaśravaṇamātrāt kāñcanāpattim akr̥tvā yuṣmākaṁ samīpam āgatōsmi; pr̥cchāmi yūyaṁ kinnimittaṁ mām āhūyata?
30 Orduan Cornelioc dio, Laur egun dic ordu hunetarano bainincen barur, eta bedratzi orenetan niangoán, othoizte eguiten neure etchean: eta huná, guiçombat presenta ciedián ene aitzinean, arguitzen çuen veztiduratan:
tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni ētāvadvēlāṁ yāvad aham anāhāra āsan tatastr̥tīyapraharē sati gr̥hē prārthanasamayē tējōmayavastrabhr̥d ēkō janō mama samakṣaṁ tiṣṭhan ētāṁ kathām akathayat,
31 Eta erran cieçán, Cornelio, ençun içan duc hire orationea, eta hire elemosynác memoriotan dituc Iaincoaren aitzinean.
hē karṇīliya tvadīyā prārthanā īśvarasya karṇagōcarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dr̥ṣṭigōcaramabhavat|
32 Igorrac bada Ioppera, eta dei eraci eçac Simon icen goiticoz Pierris deitzen dena: hura duc ostatuz Simon larru appainçalearen etchean itsas aldean: hura dathorrenean minçaturen çaic hiri
atō yāphōnagaraṁ prati lōkān prahitya tatra samudratīrē śimōnnāmnaḥ kasyaciccarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tamāhūyaya; tataḥ sa āgatya tvām upadēkṣyati|
33 Halacotz bertan hiregana igorri diat, eta hic vngui eguin duc ceren ethorri aicén. Orain bada gu gucioc gaituc hemen Iaincoaren aitzinean Iaincoaz manatu içan çaizquián gauça guciac ençun ditzagunçát.
iti kāraṇāt tatkṣaṇāt tava nikaṭē lōkān prēṣitavān, tvamāgatavān iti bhadraṁ kr̥tavān| īśvarō yānyākhyānāni kathayitum ādiśat tāni śrōtuṁ vayaṁ sarvvē sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|
34 Orduan irequiric Pierrisec bere ahoa, erran ceçan, Eguiaz erideiten dut ecen Iaincoa eztagoela personén apparentiara beha.
tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvarō manuṣyāṇām apakṣapātī san
35 Baina natione gucietan hari beldur çayona, eta iustitia eguiten duena, dela haren gogaraco.
yasya kasyacid dēśasya yō lōkāstasmādbhītvā satkarmma karōti sa tasya grāhyō bhavati, ētasya niścayam upalabdhavānaham|
36 Gauça haur igorri vkan draue Iaincoac Israeleco haourrey, denuntiatzen çuelaric baquea Iesus Christez, cein baita gucién Iauna.
sarvvēṣāṁ prabhu ryō yīśukhrīṣṭastēna īśvara isrāyēlvaṁśānāṁ nikaṭē susaṁvādaṁ prēṣya sammēlanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|
37 Çuec badaquiçue cer eguin içan den Iudea gucian, hassiric Galilean, Ioannesec predicatu vkan duen Baptismoaren ondoan:
yatō yōhanā majjanē pracāritē sati sa gālīladēśamārabhya samastayihūdīyadēśaṁ vyāpnōt;
38 Nola Iesus Nazareno vnctatu duen Iaincoac Spiritu sainduaz eta verthutez, cein ebili içan baita vngui eguiten çuela eta deabruaz tormentatu ciraden guciac sendatzen cituela: ecen Iaincoa cen harequin
phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;
39 Eta gu gara testimonio Iuduén eta Ierusalemeren comarcán eguin dituen gauça guciéz.
vayañca yihūdīyadēśē yirūśālamnagarē ca tēna kr̥tānāṁ sarvvēṣāṁ karmmaṇāṁ sākṣiṇō bhavāmaḥ| lōkāstaṁ kruśē viddhvā hatavantaḥ,
40 Cein hil vkan baitute çurean vrkaturic, eta hura Iaincoac resuscitatu vkan du hereneco egunean, eta eman manifestatu içateco,
kintu tr̥tīyadivasē īśvarastamutthāpya saprakāśam adarśayat|
41 Ez populu guciari, baina lehendanic Iaincoaz ordenatu ciraden testimonioey, guri diot ceinéc ian eta edan baitugu harequin hura hiletaric resuscitatu içan den ondoan.
sarvvalōkānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthitē sati tēna sārddhaṁ bhōjanaṁ pānañca kr̥tavanta ētādr̥śā īśvarasya manōnītāḥ sākṣiṇō yē vayam asmākaṁ nikaṭē tamadarśayat|
42 Eta manatu gaitu predicatzera populuari eta testificatzera ecen hura dela vicién eta hilén iuge içateco Iaincoaz ordenatua.
jīvitamr̥tōbhayalōkānāṁ vicāraṁ karttum īśvarō yaṁ niyuktavān sa ēva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca sō'smān ājñāpayat|
43 Huni Propheta guciec-ere testimoniage ekarten draucate, ecen haren icenean bekatuén barkamendua recebituren dutela hura baithan sinhetsiren duten guciéc.
yastasmin viśvasiti sa tasya nāmnā pāpānmuktō bhaviṣyati tasmin sarvvē bhaviṣyadvādinōpi ētādr̥śaṁ sākṣyaṁ dadati|
44 Oraino Pierrisec propos hauc eduquiten cituela, iauts cedin Spiritu saindua hitz haur ençuten çuten gucién gainera.
pitarasyaitatkathākathanakālē sarvvēṣāṁ śrōtr̥ṇāmupari pavitra ātmāvārōhat|
45 Eta mirets ceçaten Circoncisioneco fidel Pierrisequin ethorriéc, ceren Gentilén gainera-ere Spiritu sainduaren dohaina erautsi içan baitzen.
tataḥ pitarēṇa sārddham āgatāstvakchēdinō viśvāsinō lōkā anyadēśīyēbhyaḥ pavitra ātmani dattē sati
46 Ecen ençuten cituzten hec lengoagez minçatzen eta Iaincoaren laudatzen.
tē nānājātīyabhāṣābhiḥ kathāṁ kathayanta īśvaraṁ praśaṁsanti, iti dr̥ṣṭvā śrutvā ca vismayam āpadyanta|
47 Orduan ihardets ceçan Pierrisec, Ala nehorc vra empatcha ahal deçaque batheya eztitecen guc beçala spiritu saindua recebitu duten hauc?
tadā pitaraḥ kathitavān, vayamiva yē pavitram ātmānaṁ prāptāstēṣāṁ jalamajjanaṁ kiṁ kōpi niṣēddhuṁ śaknōti?
48 Eta mana ceçan batheya litecen Iaunaren icenean. Orduan othoitz eguin cieçoten cembeit egunetacotz egon ledin.
tataḥ prabhō rnāmnā majjitā bhavatēti tānājñāpayat| anantaraṁ tē svaiḥ sārddhaṁ katipayadināni sthātuṁ prārthayanta|

< Eginak 10 >