< 2 Timoteori 2 >

1 Hi bada, ene semé, fortificadi Iesus Christ baithan den gratián:
he mama putra, khrIShTayIshuto yo. anugrahastasya balena tvaM balavAn bhava|
2 Eta anhitz testimonioren artean eneganic ençun dituan gauçác, iracats ietzec gende fideley, cein bercen-ere iracasteco sufficient içanen baitirade.
aparaM bahubhiH sAkShibhiH pramANIkR^itAM yAM shikShAM shrutavAnasi tAM vishvAsyeShu parasmai shikShAdAne nipuNeShu cha lokeShu samarpaya|
3 Hic bada trabaillu suffri eçac Iesus Christen gendarmés on anço.
tvaM yIshukhrIShTasyottamo yoddheva kleshaM sahasva|
4 Eztuc nehor guerlán empatchatzen vicitzeco eguitecoéz, guerla eguiteco hautatu duenaren gogaraco dençát.
yo yuddhaM karoti sa sAMsArike vyApAre magno na bhavati kintu svaniyojayitre rochituM cheShTate|
5 Halaber baldin nehorc combatic eguiten badu, eztuc coroatzen baldin bidezqui combatitu ezpada.
aparaM yo mallai ryudhyati sa yadi niyamAnusAreNa na yuddhyati tarhi kirITaM na lapsyate|
6 Laborariac trabaillatu behar dic fructuric recebi deçan baino lehen.
aparaM yaH kR^iShIvalaH karmma karoti tena prathamena phalabhAginA bhavitavyaM|
7 Consideraitzac erraiten ditudan gauçác: Iaunac bada eman dieçála adimendu gauça gucietan.
mayA yaduchyate tat tvayA budhyatAM yataH prabhustubhyaM sarvvatra buddhiM dAsyati|
8 Aicén orhoit Iesus Christ resuscitatu içan dela hiletaric, Dauid-en hacitic celaric, ene Euangelioaren araura:
mama susaMvAdasya vachanAnusArAd dAyUdvaMshIyaM mR^itagaNamadhyAd utthApita ncha yIshuM khrIShTaM smara|
9 Ceinetan, gaizquiguile anço, affligitzen bainaiz estecailluetarano: baina Iaunaren hitza eztuc estecatua.
tatsusaMvAdakAraNAd ahaM duShkarmmeva bandhanadashAparyyantaM kleshaM bhu nje kintvIshvarasya vAkyam abaddhaM tiShThati|
10 Halacotz gauça guciac suffritzen citiát elegituacgatic, hec-ere obteni deçatençát Iesus Christ Iaunean den saluamendua, gloria eternalarequin. (aiōnios g166)
khrIShTena yIshunA yad anantagauravasahitaM paritrANaM jAyate tadabhiruchitai rlokairapi yat labhyeta tadarthamahaM teShAM nimittaM sarvvANyetAni sahe| (aiōnios g166)
11 Hitz segura duc haur: Ecen baldin harequin hil içan bagara, harequin vicico-ere garela.
aparam eShA bhAratI satyA yadi vayaM tena sArddhaM mriyAmahe tarhi tena sArddhaM jIvivyAmaH, yadi cha kleshaM sahAmahe tarhi tena sArddhaM rAjatvamapi kariShyAmahe|
12 Baldin suffritzen badugu, regnaturen-ere harequin diagu: baldin vkatzen badugu, harc-ere gu vkaturen guiaitic:
yadi vayaM tam ana NgIkurmmastarhi so. asmAnapyana NgIkariShyati|
13 Baldin desleyal bagara, hura ordea fidel diagoc, vka bere buruä ecin ceçaquec.
yadi vayaM na vishvAsAmastarhi sa vishvAsyastiShThati yataH svam apahnotuM na shaknoti|
14 Arramberritzac gauça hauc, protestatzen dualaric Iaunaren aitzinean ezteçan nehorc hitzez iharduqui, baita probetchuric batre ekarten eztuen gauça, aitzitic ençuleac erautzen dituena.
tvametAni smArayan te yathA niShphalaM shrotR^iNAM bhraMshajanakaM vAgyuddhaM na kuryyastathA prabhoH samakShaM dR^iDhaM vinIyAdisha|
15 Diligentadi eure buruären Iaincoari approbatu presentatzera, confusione gabeco obrero, artezqui eguiaren hitza ebaquiten duála.
aparaM tvam Ishvarasya sAkShAt svaM parIkShitam anindanIyakarmmakAriNa ncha satyamatasya vAkyAnAM sadvibhajane nipuNa ncha darshayituM yatasva|
16 Oihu vanoac eta profanoac reprimitzac: ceren impietate handiagotara auançaturen baitirade.
kintvapavitrA anarthakakathA dUrIkuru yatastadAlambina uttarottaram adharmme varddhiShyante,
17 Eta hayén hitza gangrená beçala alhaco duc, ceinetaric baitirade Hymeneo eta Phileto:
teShA ncha vAkyaM galitakShatavat kShayavarddhako bhaviShyati teShAM madhye huminAyaH philItashchetinAmAnau dvau janau satyamatAd bhraShTau jAtau,
18 Cein eguiatic erauci içan baitirade, erraiten dutela ia resurrectionea eguin içan dela, eta erautzen dié edocein batzuén fedea.
mR^itAnAM punarutthiti rvyatIteti vadantau keShA nchid vishvAsam utpATayatashcha|
19 Alabaina Iaincoaren fundamenta fermu diagoc, cigulu haur duelaric, Eçagutzen ditu Iaunac cein diraden harenac: eta, Retira bedi iniustitiataric Christen icena inuocatzen duen gucia.
tathApIshvarasya bhittimUlam achalaM tiShThati tasmiMshcheyaM lipi rmudrA NkitA vidyate| yathA, jAnAti parameshastu svakIyAn sarvvamAnavAn| apagachChed adharmmAchcha yaH kashchit khrIShTanAmakR^it||
20 Eta etche handi batetan eztuc solament vrrhezco eta cilharrezco vnciric, baina çurezcoric eta lurrezcoric-ere: eta batzu ohoretacotz, eta berceac desohoretacotz.
kintu bR^ihanniketane kevala suvarNamayAni raupyamayANi cha bhAjanAni vidyanta iti tarhi kAShThamayAni mR^iNmayAnyapi vidyante teShA ncha kiyanti sammAnAya kiyantapamAnAya cha bhavanti|
21 Bada nehorc baldin bere buruä hautaric chahu badeça, içanen duc vnci ohoretacotz sanctificatua, eta Iaunaren vsegetacotz carazcoa, eta Iaunaren obra on orotara appaindua.
ato yadi kashchid etAdR^ishebhyaH svaM pariShkaroti tarhi sa pAvitaM prabhoH kAryyayogyaM sarvvasatkAryyAyopayuktaM sammAnArthaka ncha bhAjanaM bhaviShyati|
22 Gaztetassunaren guthiciey-ere ihes eguiéc, eta iarreiqui aquió iustitiari, fedeari, charitateari, baqueari bihotz purez Iauna inuocatzen dutenequin.
yauvanAvasthAyA abhilAShAstvayA parityajyantAM dharmmo vishvAsaH prema ye cha shuchimanobhiH prabhum uddishya prArthanAM kurvvate taiH sArddham aikyabhAvashchaiteShu tvayA yatno vidhIyatAM|
23 Eta questione erhoac, eta instructione gabetacoac iraizquic, daquialaric ecen hec gudu engendratzen dutela.
aparaM tvam anarthakAn aj nAnAMshcha prashnAn vAgyuddhotpAdakAn j nAtvA dUrIkuru|
24 Bada Iaunaren cerbitzariac eztic reuoltari içan behar, baina eme gucietara, iracasteco carazco, patientqui gaichtoac supportatzen dituelaric:
yataH prabho rdAsena yuddham akarttavyaM kintu sarvvAn prati shAntena shikShAdAnechChukena sahiShNunA cha bhavitavyaM, vipakShAshcha tena namratvena chetitavyAH|
25 Emetassunequin iracasten dituelaric opinione contrariotaco diradenac: eya noizpait Iaincoac vrriquimendu eman dieçaqueenez eguiaren eçagutzeco,
tathA kR^ite yadIshvaraH satyamatasya j nAnArthaM tebhyo manaHparivarttanarUpaM varaM dadyAt,
26 Eta emenda ditecen, haren vorondatearen eguiteco, itzuriric deabruaren laçotic, ceinez hatzamanac baitaude.
tarhi te yena shayatAnena nijAbhilAShasAdhanAya dhR^itAstasya jAlAt chetanAM prApyoddhAraM labdhuM shakShyanti|

< 2 Timoteori 2 >