< 2 Timoteori 2 >

1 Hi bada, ene semé, fortificadi Iesus Christ baithan den gratián:
hē mama putra, khrīṣṭayīśutō yō'nugrahastasya balēna tvaṁ balavān bhava|
2 Eta anhitz testimonioren artean eneganic ençun dituan gauçác, iracats ietzec gende fideley, cein bercen-ere iracasteco sufficient içanen baitirade.
aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkr̥tāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyēṣu parasmai śikṣādānē nipuṇēṣu ca lōkēṣu samarpaya|
3 Hic bada trabaillu suffri eçac Iesus Christen gendarmés on anço.
tvaṁ yīśukhrīṣṭasyōttamō yōddhēva klēśaṁ sahasva|
4 Eztuc nehor guerlán empatchatzen vicitzeco eguitecoéz, guerla eguiteco hautatu duenaren gogaraco dençát.
yō yuddhaṁ karōti sa sāṁsārikē vyāpārē magnō na bhavati kintu svaniyōjayitrē rōcituṁ cēṣṭatē|
5 Halaber baldin nehorc combatic eguiten badu, eztuc coroatzen baldin bidezqui combatitu ezpada.
aparaṁ yō mallai ryudhyati sa yadi niyamānusārēṇa na yuddhyati tarhi kirīṭaṁ na lapsyatē|
6 Laborariac trabaillatu behar dic fructuric recebi deçan baino lehen.
aparaṁ yaḥ kr̥ṣīvalaḥ karmma karōti tēna prathamēna phalabhāginā bhavitavyaṁ|
7 Consideraitzac erraiten ditudan gauçác: Iaunac bada eman dieçála adimendu gauça gucietan.
mayā yaducyatē tat tvayā budhyatāṁ yataḥ prabhustubhyaṁ sarvvatra buddhiṁ dāsyati|
8 Aicén orhoit Iesus Christ resuscitatu içan dela hiletaric, Dauid-en hacitic celaric, ene Euangelioaren araura:
mama susaṁvādasya vacanānusārād dāyūdvaṁśīyaṁ mr̥tagaṇamadhyād utthāpitañca yīśuṁ khrīṣṭaṁ smara|
9 Ceinetan, gaizquiguile anço, affligitzen bainaiz estecailluetarano: baina Iaunaren hitza eztuc estecatua.
tatsusaṁvādakāraṇād ahaṁ duṣkarmmēva bandhanadaśāparyyantaṁ klēśaṁ bhuñjē kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|
10 Halacotz gauça guciac suffritzen citiát elegituacgatic, hec-ere obteni deçatençát Iesus Christ Iaunean den saluamendua, gloria eternalarequin. (aiōnios g166)
khrīṣṭēna yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyatē tadabhirucitai rlōkairapi yat labhyēta tadarthamahaṁ tēṣāṁ nimittaṁ sarvvāṇyētāni sahē| (aiōnios g166)
11 Hitz segura duc haur: Ecen baldin harequin hil içan bagara, harequin vicico-ere garela.
aparam ēṣā bhāratī satyā yadi vayaṁ tēna sārddhaṁ mriyāmahē tarhi tēna sārddhaṁ jīvivyāmaḥ, yadi ca klēśaṁ sahāmahē tarhi tēna sārddhaṁ rājatvamapi kariṣyāmahē|
12 Baldin suffritzen badugu, regnaturen-ere harequin diagu: baldin vkatzen badugu, harc-ere gu vkaturen guiaitic:
yadi vayaṁ tam anaṅgīkurmmastarhi sō 'smānapyanaṅgīkariṣyati|
13 Baldin desleyal bagara, hura ordea fidel diagoc, vka bere buruä ecin ceçaquec.
yadi vayaṁ na viśvāsāmastarhi sa viśvāsyastiṣṭhati yataḥ svam apahnōtuṁ na śaknōti|
14 Arramberritzac gauça hauc, protestatzen dualaric Iaunaren aitzinean ezteçan nehorc hitzez iharduqui, baita probetchuric batre ekarten eztuen gauça, aitzitic ençuleac erautzen dituena.
tvamētāni smārayan tē yathā niṣphalaṁ śrōtr̥ṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhōḥ samakṣaṁ dr̥ḍhaṁ vinīyādiśa|
15 Diligentadi eure buruären Iaincoari approbatu presentatzera, confusione gabeco obrero, artezqui eguiaren hitza ebaquiten duála.
aparaṁ tvam īśvarasya sākṣāt svaṁ parīkṣitam anindanīyakarmmakāriṇañca satyamatasya vākyānāṁ sadvibhajanē nipuṇañca darśayituṁ yatasva|
16 Oihu vanoac eta profanoac reprimitzac: ceren impietate handiagotara auançaturen baitirade.
kintvapavitrā anarthakakathā dūrīkuru yatastadālambina uttarōttaram adharmmē varddhiṣyantē,
17 Eta hayén hitza gangrená beçala alhaco duc, ceinetaric baitirade Hymeneo eta Phileto:
tēṣāñca vākyaṁ galitakṣatavat kṣayavarddhakō bhaviṣyati tēṣāṁ madhyē humināyaḥ philītaścētināmānau dvau janau satyamatād bhraṣṭau jātau,
18 Cein eguiatic erauci içan baitirade, erraiten dutela ia resurrectionea eguin içan dela, eta erautzen dié edocein batzuén fedea.
mr̥tānāṁ punarutthiti rvyatītēti vadantau kēṣāñcid viśvāsam utpāṭayataśca|
19 Alabaina Iaincoaren fundamenta fermu diagoc, cigulu haur duelaric, Eçagutzen ditu Iaunac cein diraden harenac: eta, Retira bedi iniustitiataric Christen icena inuocatzen duen gucia.
tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁścēyaṁ lipi rmudrāṅkitā vidyatē| yathā, jānāti paramēśastu svakīyān sarvvamānavān| apagacchēd adharmmācca yaḥ kaścit khrīṣṭanāmakr̥t||
20 Eta etche handi batetan eztuc solament vrrhezco eta cilharrezco vnciric, baina çurezcoric eta lurrezcoric-ere: eta batzu ohoretacotz, eta berceac desohoretacotz.
kintu br̥hannikētanē kēvala suvarṇamayāni raupyamayāṇi ca bhājanāni vidyanta iti tarhi kāṣṭhamayāni mr̥ṇmayānyapi vidyantē tēṣāñca kiyanti sammānāya kiyantapamānāya ca bhavanti|
21 Bada nehorc baldin bere buruä hautaric chahu badeça, içanen duc vnci ohoretacotz sanctificatua, eta Iaunaren vsegetacotz carazcoa, eta Iaunaren obra on orotara appaindua.
atō yadi kaścid ētādr̥śēbhyaḥ svaṁ pariṣkarōti tarhi sa pāvitaṁ prabhōḥ kāryyayōgyaṁ sarvvasatkāryyāyōpayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|
22 Gaztetassunaren guthiciey-ere ihes eguiéc, eta iarreiqui aquió iustitiari, fedeari, charitateari, baqueari bihotz purez Iauna inuocatzen dutenequin.
yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmō viśvāsaḥ prēma yē ca śucimanōbhiḥ prabhum uddiśya prārthanāṁ kurvvatē taiḥ sārddham aikyabhāvaścaitēṣu tvayā yatnō vidhīyatāṁ|
23 Eta questione erhoac, eta instructione gabetacoac iraizquic, daquialaric ecen hec gudu engendratzen dutela.
aparaṁ tvam anarthakān ajñānāṁśca praśnān vāgyuddhōtpādakān jñātvā dūrīkuru|
24 Bada Iaunaren cerbitzariac eztic reuoltari içan behar, baina eme gucietara, iracasteco carazco, patientqui gaichtoac supportatzen dituelaric:
yataḥ prabhō rdāsēna yuddham akarttavyaṁ kintu sarvvān prati śāntēna śikṣādānēcchukēna sahiṣṇunā ca bhavitavyaṁ, vipakṣāśca tēna namratvēna cētitavyāḥ|
25 Emetassunequin iracasten dituelaric opinione contrariotaco diradenac: eya noizpait Iaincoac vrriquimendu eman dieçaqueenez eguiaren eçagutzeco,
tathā kr̥tē yadīśvaraḥ satyamatasya jñānārthaṁ tēbhyō manaḥparivarttanarūpaṁ varaṁ dadyāt,
26 Eta emenda ditecen, haren vorondatearen eguiteco, itzuriric deabruaren laçotic, ceinez hatzamanac baitaude.
tarhi tē yēna śayatānēna nijābhilāṣasādhanāya dhr̥tāstasya jālāt cētanāṁ prāpyōddhāraṁ labdhuṁ śakṣyanti|

< 2 Timoteori 2 >