< 2 Tesalonikarrei 3 >

1 Gaineracoaz, anayeác, othoitz eguiçue guregatic, Iaunaren hitzac laster daguiançat, eta glorifica dadin çuec baithan-ere beçala:
hē bhrātaraḥ, śēṣē vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabhō rvākyaṁ yuṣmākaṁ madhyē yathā tathaivānyatrāpi pracarēt mānyañca bhavēt;
2 Eta gu deliura gaitecen gende desordenatu eta gaichto hautaric: ecen fedea ezta gucién.
yacca vayam avivēcakēbhyō duṣṭēbhyaśca lōkēbhyō rakṣāṁ prāpnuyāma yataḥ sarvvēṣāṁ viśvāsō na bhavati|
3 Baina fidel da Iauna, ceinec confirmaturen baitzaituzte eta beguiraturen gaichtoaganic.
kintu prabhu rviśvāsyaḥ sa ēva yuṣmān sthirīkariṣyati duṣṭasya karād uddhariṣyati ca|
4 Asseguratzen-ere bagara Iaunean çueçaz, ecen denuntiatzen drauzquiçuegun gauçác eguiten-ere badituçuela eta eguinen.
yūyam asmābhi ryad ādiśyadhvē tat kurutha kariṣyatha cēti viśvāsō yuṣmānadhi prabhunāsmākaṁ jāyatē|
5 Bada Iaunac chuchent ditzala çuen bihotzac Iaincoaren amoriora, eta Christen beguira egoitera.
īśvarasya prēmni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|
6 Anayeác, denuntiatzen drauçuegu halaber Iesus Christ gure Iaunaren icenean, separa çaitezten anaye desordenatuqui eta ez gureganic recebitu duen doctrinaren araura ebilten den orotaric.
hē bhrātaraḥ, asmatprabhō ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmattō yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karōti tarhi yūyaṁ tasmāt pr̥thag bhavata|
7 Ecen ceuroc badaquiçue nola imitatu behar gaituçuen: ecen ezgara desordenatuqui maneyatu içan çuen artean.
yatō vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhyē vayam avihitācāriṇō nābhavāma,
8 Eta eztugu nehoren oguia dohainic ian: baina trabaillurequin eta nequerequin gau eta egun languiten ari guinadela, çuetaric nehoren phorogu ez guinadençát.
vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu kō'pi yad asmābhi rbhāragrastō na bhavēt tadarthaṁ śramēṇa klēśēna ca divāniśaṁ kāryyam akurmma|
9 Ez bothere eztugunez, baina gure buruén çuey exemplutan emaiteagatic, imita gaitzaçuençat.
atrāsmākam adhikārō nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dr̥ṣṭāntaṁ darśayitum icchantastad akurmma|
10 Ecen çuequin guinadenean-ere haour denuntiatzen guendrauçuen, ecen baldin cembeit trabaillatu nahi ezpada, ian-ere ezteçan.
yatō yēna kāryyaṁ na kriyatē tēnāhārō'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikālē'pi yuṣmān ādiśāma|
11 Ecen ençuten dugu çuen artean badiradela batzu desordenatuqui dabiltzanic, deus ari eztiradelaric, baina curiosqui vici diradelaric.
yuṣmanmadhyē 'vihitācāriṇaḥ kē'pi janā vidyantē tē ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyatē|
12 Bada halaco diradeney denuntiatzen drauegu, eta othoitz eguiten Iesus Christ gure Iaunaz sossegurequin trabaillatzen ari diradela bere oguia ian deçaten.
tādr̥śān lōkān asmataprabhō ryīśukhrīṣṭasya nāmnā vayam idam ādiśāma ājñāpayāmaśca, tē śāntabhāvēna kāryyaṁ kurvvantaḥ svakīyamannaṁ bhuñjatāṁ|
13 Eta çuec, anayeác, etzaiteztela enoya vngui eguitez.
aparaṁ hē bhrātaraḥ, yūyaṁ sadācaraṇē na klāmyata|
14 Eta baldin cembeitec gure hitza obeditzen ezpadu, epistolaz hura nota eçaçue: eta ezteçaçuela conuersa harequin, ahalque duençát:
yadi ca kaścidētatpatrē likhitām asmākam ājñāṁ na gr̥hlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tēna sa trapiṣyatē|
15 Guciagatic-ere etsay beçala ezteçaçuela eduqui, baina admonesta eçaçue anaye anço.
kintu taṁ na śatruṁ manyamānā bhrātaramiva cētayata|
16 Bada Iaun baquezcoac bethiere diçuela baquea manera gucian. Iauna dela çuequin gucioquin.
śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ dēyāt| prabhu ryuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt|
17 Salutationea, ene Paulen escuz, baita seignale ene epistola gucietan: hunela scribatzen dut.
namaskāra ēṣa paulasya mama karēṇa likhitō'bhūt sarvvasmin patra ētanmama cihnam ētādr̥śairakṣarai rmayā likhyatē|
18 Iesus Christ gure Iaunaren gratia dela çuequin.
asmākaṁ prabhō ryīśukhrīṣṭasyānugrahaḥ sarvvēṣu yuṣmāsu bhūyāt| āmēn|

< 2 Tesalonikarrei 3 >