< 2 Pedro 1 >

1 SIMEON Pierrisec Iesus Christen cerbitzari eta Apostoluac, precio bereco fedea gure Iaincoaren eta Iesus Christ Saluadorearen iustitiaz gurequin obtenitu duteney:
yē janā asmābhiḥ sārddham astadīśvarē trātari yīśukhrīṣṭē ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ prēritaśca śimōn pitaraḥ patraṁ likhati|
2 Gratia eta baque multiplica daquiçuela Iaincoaren eta Iesus gure Iaunaren eçagutzeaz:
īśvarasyāsmākaṁ prabhō ryīśōśca tatvajñānēna yuṣmāsvanugrahaśāntyō rbāhulyaṁ varttatāṁ|
3 Nola haren puissança diuinoac eman baitrauzquigu vicitzeco eta pietatezco diraden gauça guciac, gu bere gloriara eta verthutera deithu gaituenaren eçagutzeaz:
jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyēśvarīyaśaktirasmabhyaṁ dattavatī|
4 Ceinéz promes handiac eta preciosoac eman içan baitzaizquigu, heçaz natura diuinoan participant eguin çaiteztençát, munduan guthiciamenduz den corruptionetic.
tatsarvvēṇa cāsmabhyaṁ tādr̥śā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyēśvarīyasvabhāvasyāṁśinō bhavituṁ śaknutha|
5 Çuec- ere bada hunetara berera diligentia gucia ekárten duçuelaric eratchequi ieçoçue gainera çuen fedeari verthute, eta verthuteari scientia:
tatō hētō ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāsē saujanyaṁ saujanyē jñānaṁ
6 Eta scientiari temperantia, eta temperantiari patientia, eta patientiari pietatea:
jñāna āyatēndriyatām āyatēndriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim
7 Eta pietateari anayetassunezco onheriztea, eta anayetassunezco onherizteari charitatea.
īśvarabhaktau bhrātr̥snēhē ca prēma yuṅkta|
8 Ecen baldin gauça hauc çuetan badirade, eta abundatzen badirade etzaituzte lacho ez fructu gabe vtziren Iesus Christ gure Iaunaren eçagutzean.
ētāni yadi yuṣmāsu vidyantē varddhantē ca tarhyasmatprabhō ryīśukhrīṣṭasya tattvajñānē yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|
9 Baina gauça hauc eztituena itsu da, deus vrrundanic eztacussalaric, ahanciric bere bekatu çaharretaric purificatu içan dela.
kintvētāni yasya na vidyantē sō 'ndhō mudritalōcanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismr̥tiṁ gataśca|
10 Halacotz, anayeác, emplega çaitezte affectionatuqui çuen vocationearen eta electionearen fermu eguiten, ecen gauça hauc eguiten dituçuela, etzarete nehoiz-ere eroriren.
tasmād hē bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayō rdr̥ḍhakaraṇē bahu yatadhvaṁ, tat kr̥tvā kadāca na skhaliṣyatha|
11 Ecen hunela Iesus Christ gure Iaunaren eta Saluadorearen resuma eternaleratco sartzea abundosqui administraturen çaiçue. (aiōnios g166)
yatō 'nēna prakārēṇāsmākaṁ prabhōstrātr̥ ryīśukhrīṣṭasyānantarājyasya pravēśēna yūyaṁ sukalēna yōjayiṣyadhvē| (aiōnios g166)
yadyapi yūyam ētat sarvvaṁ jānītha varttamānē satyamatē susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|
13 Ecen gauça iustoa estimatzen dut, tabernacle hunetan naiceno, aduertimenduz çuen iratzartzea:
yāvad ētasmin dūṣyē tiṣṭhāmi tāvad yuṣmān smārayan prabōdhayituṁ vihitaṁ manyē|
14 Daquidalaric ecen ene tabernacle hunen vtzitea sarri içanen dela, Iesus Christ gure Iaunac declaratu-ere drautan beçala.
yatō 'smākaṁ prabhu ryīśukhrīṣṭō māṁ yat jñāpitavān tadanusārād dūṣyamētat mayā śīghraṁ tyaktavyam iti jānāmi|
15 Baina pena-ere eçarriren dut çuec ene parti ondoan gauça hauçaz mentione eguin ahal deçaçuen.
mama paralōkagamanāt paramapi yūyaṁ yadētāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣyē|
16 Ecen eztrauçuegu eçagutzera eman Iesus Christ gure Iaunaren botherea eta aduenimendua, fable artez desguisatuey iarreiquiz: baina gure beguiéz haren maiestatea ikussi dugunoc beçala:
yatō 'smākaṁ prabhō ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayantō vayaṁ kalpitānyupākhyānānyanvagacchāmēti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇō bhūtvā bhāṣitavantaḥ|
17 Ecen recebitu vkan çuen Iainco Aitaganic ohore eta gloria, hunelaco vozbat hari igorri içanic gloria magnificotic, Haur da ene Seme maitea, ceinetan neure atseguin ona hartzen baitut:
yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśēṣatō mahimayuktatējōmadhyād ētādr̥śī vāṇī taṁ prati nirgatavatī, yathā, ēṣa mama priyaputra ētasmin mama paramasantōṣaḥ|
18 Eta guc voz cerutic igorri haur ençun vkan dugu, harequin batean guinadela mendi sainduan.
svargāt nirgatēyaṁ vāṇī pavitraparvvatē tēna sārddhaṁ vidyamānairasmābhiraśrāvi|
19 Eta badugu Prophetén hitz gucizco fermua, ceini behatzeaz vngui eguiten baituçue, leku ilhunetan arguitzen duen candela bati beçala, egunac arguitzen has deçaqueno, eta artiçarra ilki daiteno çuen bihotzetan.
aparam asmatsamīpē dr̥ḍhataraṁ bhaviṣyadvākyaṁ vidyatē yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyōdayañca yāvat timiramayē sthānē jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhvē tarhi bhadraṁ kariṣyatha|
20 Baldin lehenic aditzen baduçue haur, ecen Scripturaco prophetiaric batre eztela declaratione particularetacoric.
śāstrīyaṁ kimapi bhaviṣyadvākyaṁ manuṣyasya svakīyabhāvabōdhakaṁ nahi, ētad yuṣmābhiḥ samyak jñāyatāṁ|
21 Ecen prophetiá ezta guiçonén vorondatez ekarria içan lehenago: baina Spiritu sainduaz inspiraturic minçatu içan dirade Iaincoaren guiçon sainduac.
yatō bhaviṣyadvākyaṁ purā mānuṣāṇām icchātō nōtpannaṁ kintvīśvarasya pavitralōkāḥ pavitrēṇātmanā pravarttitāḥ santō vākyam abhāṣanta|

< 2 Pedro 1 >