< 2 Korintoarrei 4 >

1 Halacotz, ministerio haur dugularic recebitu dugun misericordiaren arauez, ezgara naguitzen.
aparañca vayaṁ karuṇābhājō bhūtvā yad ētat paricārakapadam alabhāmahi nātra klāmyāmaḥ,
2 Aitzitic iraitzi ditugu ahalquezco estalquiac, ebilten garela ez fineciarequin, eta ez Iaincoaren hitza falsificatzen dugula, baina eguiaren declarationez approba eraciten ditugula gure buruäc guiçonén conscientia gucia baithan, Iaincoaren aitzinean.
kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|
3 Eta baldin gure Euangelioa estalia bada, galtzen diradenén da estalia:
asmābhi rghōṣitaḥ susaṁvādō yadi pracchannaḥ; syāt tarhi yē vinaṁkṣyanti tēṣāmēva dr̥ṣṭitaḥ sa pracchannaḥ;
4 Ceinétan mundu hunetaco iaincoac itsutu vkan baititu adimenduac, diot, infideletan, Christ Iaincoaren imagina denaren gloriaren Euangelioco arguiac hæy arguiric eztaguiençát. (aiōn g165)
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti| (aiōn g165)
5 Ecen eztitugu gure buruäc predicatzen, baina Iesus Christ Iauna: eta gu, çuen cerbitzari garela Iesusgatic.
vayaṁ svān ghōṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumēvāsmāṁśca yīśōḥ kr̥tē yuṣmākaṁ paricārakān ghōṣayāmaḥ|
6 Ecen arguiac ilhumbetic argui leguian erran duen Iaincoac, argui eguin du gure bihotzetan, Iesus Christen beguithartean Iaincoaren gloriaren eçagutzera illuminatzeco.
ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|
7 Baina thesaur haur lurrezco vncietan dugu, verthute hunen excellentiá Iaincoaren dençát, eta ez gutaric:
aparaṁ tad dhanam asmābhi rmr̥ṇmayēṣu bhājanēṣu dhāryyatē yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaivēti jñātavyaṁ|
8 Gucietan affligitzen gara, baina ez hertsen: behartzen gara, baina ez vtziten:
vayaṁ padē padē pīḍyāmahē kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santō'pi nirupāyā na bhavāmaḥ;
9 Persecutatzen gara, baina ez abandonnatzen: iraizten gara, baina ez galtzen.
vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ|
10 Leku gucietan bethiere Iesus Iaunaren mortificationea gorputzean ekarten dugula Iesusen vicitzea-ere gure gorputzean manifesta dadinçát.
asmākaṁ śarīrē khrīṣṭasya jīvanaṁ yat prakāśēta tadarthaṁ tasmin śarīrē yīśō rmaraṇamapi dhārayāmaḥ|
11 Ecen gu vici garenoc, bethi heriotara liuratzen gara Iesusgatic, Iesusen vicitzea-ere gure haragui mortalean manifesta dadinçát.
yīśō rjīvanaṁ yad asmākaṁ marttyadēhē prakāśēta tadarthaṁ jīvantō vayaṁ yīśōḥ kr̥tē nityaṁ mr̥tyau samarpyāmahē|
12 Hunegatic herioac gutan lan eguiten du, eta vicitzeac çuetan.
itthaṁ vayaṁ mr̥tyākrāntā yūyañca jīvanākrāntāḥ|
13 Eta ceren fedearen Spiritu ber-bat baitugu, scribatua den beçala, Sinhetsi vkan dut, eta halacotz minçatu içan naiz: guc-ere sinhesten dugu, eta halacotz minço gara.
viśvāsakāraṇādēva samabhāṣi mayā vacaḥ| iti yathā śāstrē likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyatē tasmācca vacāṁsi bhāṣyantē|
14 Daquigularic ecen Iesus Iauna resuscitatu duenac gu-ere Iesusez resuscitaturen gaituela, eta ethor eraciren gaituela bere presentiara cuequin batean.
prabhu ryīśu ryēnōtthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam ētat jānīmaḥ|
15 Ecen hauc gucioc çuengatic dirade, gratia gucizco handi haur, anhitzen remerciamenduz redunda dadinçát Iaincoaren gloriatan.
ataēva yuṣmākaṁ hitāya sarvvamēva bhavati tasmād bahūnāṁ pracurānugrahaprāptē rbahulōkānāṁ dhanyavādēnēśvarasya mahimā samyak prakāśiṣyatē|
16 Halacotz, ezgara naguitzen: baina are baldin gure guiçon campocoa corrumpitzen bada-ere: barnecoa ordea arramberritzen da egunetic egunera.
tatō hētō rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣō yadyapi kṣīyatē tathāpyāntarikaḥ puruṣō dinē dinē nūtanāyatē|
17 Ecen gure afflictione arin artegutitacoac eraguiten du gutan gloriataco piçu excellent excellentqui eternalbat. (aiōnios g166)
kṣaṇamātrasthāyi yadētat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyēnāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios g166)
18 Gauça visibleac consideratzen eztitugunean, baina inuisibleac: ecen visibleac demboratacotz dirade: baina inuisibleac, seculacotz. (aiōnios g166)
yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios g166)

< 2 Korintoarrei 4 >