< 2 Korintoarrei 11 >

1 Ainençaçue supporta appurbat neure erhogoán, baina aitzitic supporta neçaçue.
yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat soḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ|
2 Ecen ielossi naiz çueçaz Iaincoaren ielosgoaz: ecen preparatu cerauzquiotet senhar bati (virgina castabat beçala) Christi, presenta çaitzatedançát:
īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|
3 Baina beldur naiz nolazpait, nola sugueac Eua seducitu vkan baitu bere fineciaz, hala çuen pensamenduac-ere corrumpi eztitecen Christean den simplicitatetic.
kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi|
4 Ecen baldin norbeit ethor baledi guc predicatu eztugun berce Iesusbat predica lieçaçuenic, edo baldin berce spiritubat recebitzen bacinduté recebitu eztuçuenic, edo berce Euangeliobat recebitu eztuçuenic, hura vngui paira cineçaquete.
asmābhiranākhyāpito'paraḥ kaścid yīśu ryadi kenacid āgantukenākhyāpyate yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyate prāgagṛhītaḥ susaṁvādo vā yadi gṛhyate tarhi manye yūyaṁ samyak sahiṣyadhve|
5 Ecen badaritzat eznaicela deusetan Apostolu excellentenac baino mendreago içan.
kintu mukhyebhyaḥ preritebhyo'haṁ kenacit prakāreṇa nyūno nāsmīti budhye|
6 Eta baldin idiot banaiz-ere minçoan, ez ordea eçagutzean: aitzitic guciz gauça gucietan manifestatu içan gara çuetara.
mama vākpaṭutāyā nyūnatve satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣaye vayaṁ yuṣmadgocare prakāśāmahe|
7 Ala falta eguin dut neure buruären beheratzean, çuec altcha cindeiztençat? eta ceren dohainic Iaincoaren Euangelioa predicatu baitrauçuet?
yuṣmākam unnatyai mayā namratāṁ svīkṛtyeśvarasya susaṁvādo vinā vetanaṁ yuṣmākaṁ madhye yad aghoṣyata tena mayā kiṁ pāpam akāri?
8 Berce Eliçác billuci vkan ditut, hetaric sari hartuz, çuec cerbitza cinçatedançát.
yuṣmākaṁ sevanāyāham anyasamitibhyo bhṛti gṛhlan dhanamapahṛtavān,
9 Eta çuequin nincenean, eta beharra nuenean eznaiz nagui içan eguitecoan nehoren caltetan: ecen ni falta nincena supplitu vkan dute Macedoniaric ethorri içan ciraden anayéc, eta beguiratu içan naiz eta beguiraturen deusetan-ere çuen carga içatetic.
yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|
10 Christen eguiá da nitan, ecen gloriatze haur eztela boçaturen enetzat Achaiaco regionétan.
khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādeśe kenāpi na rotsyate|
11 Cergatic? ala ceren çuey on eztaritzuedan? Iaincoac badaqui.
etasya kāraṇaṁ kiṁ? yuṣmāsu mama prema nāstyetat kiṁ tatkāraṇaṁ? tad īśvaro vetti|
12 Baina eguiten dudana eguinen-ere badut: occasione bilha dabiltzaney occasionea trenca diecedançát: gloriatzen diraden gauçán gu bay beçalaco eriden ditecençat.
ye chidramanviṣyanti te yat kimapi chidraṁ na labhante tadarthameva tat karmma mayā kriyate kāriṣyate ca tasmāt te yena ślāghante tenāsmākaṁ samānā bhaviṣyanti|
13 Ecen halaco apostolu falsuac, obrari sotil dirade, Christen Apostolutara transformaturic.
tādṛśā bhāktapreritāḥ pravañcakāḥ kāravo bhūtvā khrīṣṭasya preritānāṁ veśaṁ dhārayanti|
14 Eta ezta miresteco, ecen Satan bera -ere transformatzen da arguico Ainguerutara.
taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tejasvidūtasya veśaṁ dhārayati,
15 Ezta beraz gauça handia baldin haren ministreac-ere iustitiataco ministretara transformatzen badirade: ceinén fina hayen obrén araura içanen baita.
tatastasya paricārakā api dharmmaparicārakāṇāṁ veśaṁ dhārayantītyadbhutaṁ nahi; kintu teṣāṁ karmmāṇi yādṛśāni phalānyapi tādṛśāni bhaviṣyanti|
16 Berriz diot, nehorc ezteçan estima erhoa naicela: ezpere erho anço-ere recebi neçaçue, ni-ere appurbat gloria nadinçát.
ahaṁ puna rvadāmi ko'pi māṁ nirbbodhaṁ na manyatāṁ kiñca yadyapi nirbbodho bhaveyaṁ tathāpi yūyaṁ nirbbodhamiva māmanugṛhya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta|
17 Erraiten dudana, eztut Iaunaren arauez erraiten, baina erhogoaz beçala, gloriatzeco segurança hunetan.
etasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭeneva kathyate tannahi kintu nirbbodheneva|
18 Haraguiaren arauez anhitz gloriatzen diradenaz gueroz, ni-ere gloriaturen naiz.
apare bahavaḥ śārīrikaślāghāṁ kurvvate tasmād ahamapi ślāghiṣye|
19 Ecen gogotic suffritzen dituçue erhoac, çuhur çaretelaric.
buddhimanto yūyaṁ sukhena nirbbodhānām ācāraṁ sahadhve|
20 Ecen suffritzen duçue baldin nehorc suiectionetan eçarten baçaituztez, baldin nehorc iresten baçaituztez, baldin nehorc çuena edequiten badrauçue, baldin nehor gaineancen bada, baldin nehorc beguithartean ioiten baçaituztez.
ko'pi yadi yuṣmān dāsān karoti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapolam āhanti tarhi tadapi yūyaṁ sahadhve|
21 Desohoreren araura diot, gu indar gabe içan baguinade beçala, aitzitic certan-ere nehor hardit baina (erhoqui minço naiz) hardit naiz ni-ere.
daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahe, kintvaparasya kasyacid yena pragalbhatā jāyate tena mamāpi pragalbhatā jāyata iti nirbbodheneva mayā vaktavyaṁ|
22 Hebraico dirade? ni-ere: Israeltar dirade? ni-ere: Abrahamen haci dirade? ni-ere:
te kim ibrilokāḥ? ahamapībrī| te kim isrāyelīyāḥ? ahamapīsrāyelīyaḥ| te kim ibrāhīmo vaṁśāḥ? ahamapībrāhīmo vaṁśaḥ|
23 Christen ministre dirade? (erho anço minço naiz) areago ni: nequetan, guehiago: çauritan hec baino guehiago: presoindeguitan, guehiago: heriotan, anhitz aldiz.
te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān|
24 Iuduetaric recebitu vkan dut borz aldiz berrogueirá colpe, bat guti aldian.
yihūdīyairahaṁ pañcakṛtva ūnacatvāriṁśatprahārairāhatastrirvetrāghātam ekakṛtvaḥ prastarāghātañca praptavān|
25 Hiruretan cihorrez açotatu içan naiz, behin lapidatu içan naiz: hiruretan naufragio eguin vkan dut: gau eta egun itsas hundarrean içan naiz.
vāratrayaṁ potabhañjanena kliṣṭo'ham agādhasalile dinamekaṁ rātrimekāñca yāpitavān|
26 Bidetan anhitz aldiz, fluuioén periletan, gaichtaguinén periletan, neure nationecoetaric periletan, Gentiletaric periletan, hirian periletan, desertuan periletan, itsassoan periletan, anaye falsuén artean periletan.
bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmeḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātṛṇāṁ saṅkaṭaiśca
27 Trabaillutan eta nequetan, veillatzetan maiz, gossetan eta egarritan, barurétan maiz, hotzean eta billuci içatean.
pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|
28 Campotico gauçác daudela bada egun oroz assetiatzen nauenic, cein baita, Eliça guciéz dudan arthá,
tādṛśaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulo bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttate|
29 Nor affligitzen da, eta ni eznaicén affligitzen? nor scandalizatzen da, eta ni eznaicen erratzen?
yenāhaṁ na durbbalībhavāmi tādṛśaṁ daurbbalyaṁ kaḥ pāpnoti?
30 Baldin gloriatu behar bada, neure infirmitatezco gaucéz gloriaturen naiz.
yadi mayā ślāghitavyaṁ tarhi svadurbbalatāmadhi ślāghiṣye|
31 Iaincoac, cein baita Iesus Christ gure Iaunaren Aita seculacotz benedicatua, badaqui ecen eztiodala gueçurric. (aiōn g165)
mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti| (aiōn g165)
32 Damaseco hirian regue Aretasen icenean cen gobernadoreac, eçarri vkan çuen goaita Damasecoen hirian, ni hatzaman nahiz.
dammeṣakanagare'ritārājasya kāryyādhyakṣo māṁ dharttum icchan yadā sainyaistad dammeṣakanagaram arakṣayat
33 Baina leiho batetaric sasquian erautsi içan nencen murrutic: eta halatan haren escuey itzur. nenguién.
tadāhaṁ lokaiḥ piṭakamadhye prācīragavākṣeṇāvarohitastasya karāt trāṇaṁ prāpaṁ|

< 2 Korintoarrei 11 >