< 1 Tesalonikarrei 3 >

1 Halacotz guehiagoric ecin pairatuz, on irudi içan çaicu gueuroc Athenesen gueldi guentecen.
ato. ahaM yadA sandehaM punaH soDhuM nAshaknuvaM tadAnIm AthInInagara ekAkI sthAtuM nishchitya
2 Eta igorri vkan dugu Timotheo gure anaye eta Iaincoaren ministrea eta Christen Euangelioan gure aiutaçalea, çuen confirmatzera eta exhortatzera çuen fedearen gainean:
svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|
3 Nehor trubla eztadinçát afflictione hautan: ecen ceuroc badaquiçue hartaco ordenatuac garela.
varttamAnaiH kleshaiH kasyApi chA nchalyaM yathA na jAyate tathA te tvayA sthirIkriyantAM svakIyadharmmamadhi samAshvAsyantA ncheti tam AdishaM|
4 Ecen çuec baithan guinenean aitzinetic erraiten guendrauçuen ecen afflictione iragan behar vkanen guenduela, heldu-ere içan den beçala, eta badaquiçue.
vayametAdR^ishe kleshe niyuktA Asmaha iti yUyaM svayaM jAnItha, yato. asmAkaM durgati rbhaviShyatIti vayaM yuShmAkaM samIpe sthitikAle. api yuShmAn abodhayAma, tAdR^ishameva chAbhavat tadapi jAnItha|
5 Halacotz nic-ere guehiagoric ecin pairatuz, hura igorri vkan dut çuen fedea eçagut neçançát, tentaçaleac nolazpeit tentatu centuquezten beldurrez, eta ezdeustu ezlicén gure trabaillua.
tasmAt parIkShakeNa yuShmAsu parIkShiteShvasmAkaM parishramo viphalo bhaviShyatIti bhayaM soDhuM yadAhaM nAshaknuvaM tadA yuShmAkaM vishvAsasya tattvAvadhAraNAya tam apreShayaM|
6 Eta heuraguiric eztuela ethorri cenean Timotheo çuetaric guregana, eta declaratu cerauzquigunean çuen fedea eta charitatea, eta nola duçuen guçaz memorio ona bethiere, desiratzen gaituçuelaric ikustera, guc-ere çuec beçala:
kintvadhunA tImathiyo yuShmatsamIpAd asmatsannidhim Agatya yuShmAkaM vishvAsapremaNI adhyasmAn suvArttAM j nApitavAn vaya ncha yathA yuShmAn smarAmastathA yUyamapyasmAn sarvvadA praNayena smaratha draShTum AkA NkShadhve cheti kathitavAn|
7 Halacotz içan gara consolatu, anayeác, çuetan, gure afflictione eta tribulatione orotan, çuen fedeaz.
he bhrAtaraH, vArttAmimAM prApya yuShmAnadhi visheShato yuShmAkaM kleshaduHkhAnyadhi yuShmAkaM vishvAsAd asmAkaM sAntvanAjAyata;
8 Ecen orain gara vici, baldin çuec fermu baçaudete Iaunean.
yato yUyaM yadi prabhAvavatiShThatha tarhyanena vayam adhunA jIvAmaH|
9 Ecen cer remerciamendu Iaincoari renda ahal deçaqueogu çueçaz, gure Iaincoaren aitzinean çuen causaz alegueratzen garen alegrança guciagatic?
vaya nchAsmadIyeshvarasya sAkShAd yuShmatto jAtena yenAnandena praphullA bhavAmastasya kR^itsnasyAnandasya yogyarUpeNeshvaraM dhanyaM vadituM kathaM shakShyAmaH?
10 Gau eta egun abundantquiago othoitz eguiten dugula ikus deçagunçát çuen beguithartea, eta compli deçagunçát çuen fedean peitu dena.
vayaM yena yuShmAkaM vadanAni draShTuM yuShmAkaM vishvAse yad asiddhaM vidyate tat siddhIkarttu ncha shakShyAmastAdR^ishaM varaM divAnishaM prArthayAmahe|
11 Bada, gure Iainco eta Aitac, eta Iesus Christ gure Iaunac chuchent deçala gure çuetaratco bidea.
asmAkaM tAteneshvareNa prabhunA yIshukhrIShTena cha yuShmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|
12 Eta çuec Iaunac multiplica eta abunda eraci çaitzatela elkarganaco eta gucietaraco charitatean, gu-ere çuetara beçala:
parasparaM sarvvAMshcha prati yuShmAkaM prema yuShmAn prati chAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatA ncha|
13 Confirma ditzançát çuen bihotzac reprotchu gabe saindutassunean gure Iainco eta Aitaren aitzinean, Iesus Christ gure Iaunaren bere saindu guciequilaco aduenimenduco.
aparamasmAkaM prabhu ryIshukhrIShTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiShyati tadA yUyaM yathAsmAkaM tAtasyeshvarasya sammukhe pavitratayA nirdoShA bhaviShyatha tathA yuShmAkaM manAMsi sthirIkriyantAM|

< 1 Tesalonikarrei 3 >