< 1 Tesalonikarrei 3 >

1 Halacotz guehiagoric ecin pairatuz, on irudi içan çaicu gueuroc Athenesen gueldi guentecen.
atō'haṁ yadā sandēhaṁ punaḥ sōḍhuṁ nāśaknuvaṁ tadānīm āthīnīnagara ēkākī sthātuṁ niścitya
2 Eta igorri vkan dugu Timotheo gure anaye eta Iaincoaren ministrea eta Christen Euangelioan gure aiutaçalea, çuen confirmatzera eta exhortatzera çuen fedearen gainean:
svabhrātaraṁ khrīṣṭasya susaṁvādē sahakāriṇañcēśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam aprēṣayaṁ|
3 Nehor trubla eztadinçát afflictione hautan: ecen ceuroc badaquiçue hartaco ordenatuac garela.
varttamānaiḥ klēśaiḥ kasyāpi cāñcalyaṁ yathā na jāyatē tathā tē tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñcēti tam ādiśaṁ|
4 Ecen çuec baithan guinenean aitzinetic erraiten guendrauçuen ecen afflictione iragan behar vkanen guenduela, heldu-ere içan den beçala, eta badaquiçue.
vayamētādr̥śē klēśē niyuktā āsmaha iti yūyaṁ svayaṁ jānītha, yatō'smākaṁ durgati rbhaviṣyatīti vayaṁ yuṣmākaṁ samīpē sthitikālē'pi yuṣmān abōdhayāma, tādr̥śamēva cābhavat tadapi jānītha|
5 Halacotz nic-ere guehiagoric ecin pairatuz, hura igorri vkan dut çuen fedea eçagut neçançát, tentaçaleac nolazpeit tentatu centuquezten beldurrez, eta ezdeustu ezlicén gure trabaillua.
tasmāt parīkṣakēṇa yuṣmāsu parīkṣitēṣvasmākaṁ pariśramō viphalō bhaviṣyatīti bhayaṁ sōḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam aprēṣayaṁ|
6 Eta heuraguiric eztuela ethorri cenean Timotheo çuetaric guregana, eta declaratu cerauzquigunean çuen fedea eta charitatea, eta nola duçuen guçaz memorio ona bethiere, desiratzen gaituçuelaric ikustera, guc-ere çuec beçala:
kintvadhunā tīmathiyō yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsaprēmaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayēna smaratha draṣṭum ākāṅkṣadhvē cēti kathitavān|
7 Halacotz içan gara consolatu, anayeác, çuetan, gure afflictione eta tribulatione orotan, çuen fedeaz.
hē bhrātaraḥ, vārttāmimāṁ prāpya yuṣmānadhi viśēṣatō yuṣmākaṁ klēśaduḥkhānyadhi yuṣmākaṁ viśvāsād asmākaṁ sāntvanājāyata;
8 Ecen orain gara vici, baldin çuec fermu baçaudete Iaunean.
yatō yūyaṁ yadi prabhāvavatiṣṭhatha tarhyanēna vayam adhunā jīvāmaḥ|
9 Ecen cer remerciamendu Iaincoari renda ahal deçaqueogu çueçaz, gure Iaincoaren aitzinean çuen causaz alegueratzen garen alegrança guciagatic?
vayañcāsmadīyēśvarasya sākṣād yuṣmattō jātēna yēnānandēna praphullā bhavāmastasya kr̥tsnasyānandasya yōgyarūpēṇēśvaraṁ dhanyaṁ vadituṁ kathaṁ śakṣyāmaḥ?
10 Gau eta egun abundantquiago othoitz eguiten dugula ikus deçagunçát çuen beguithartea, eta compli deçagunçát çuen fedean peitu dena.
vayaṁ yēna yuṣmākaṁ vadanāni draṣṭuṁ yuṣmākaṁ viśvāsē yad asiddhaṁ vidyatē tat siddhīkarttuñca śakṣyāmastādr̥śaṁ varaṁ divāniśaṁ prārthayāmahē|
11 Bada, gure Iainco eta Aitac, eta Iesus Christ gure Iaunac chuchent deçala gure çuetaratco bidea.
asmākaṁ tātēnēśvarēṇa prabhunā yīśukhrīṣṭēna ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|
12 Eta çuec Iaunac multiplica eta abunda eraci çaitzatela elkarganaco eta gucietaraco charitatean, gu-ere çuetara beçala:
parasparaṁ sarvvāṁśca prati yuṣmākaṁ prēma yuṣmān prati cāsmākaṁ prēma prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|
13 Confirma ditzançát çuen bihotzac reprotchu gabe saindutassunean gure Iainco eta Aitaren aitzinean, Iesus Christ gure Iaunaren bere saindu guciequilaco aduenimenduco.
aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralōkaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyēśvarasya sammukhē pavitratayā nirdōṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|

< 1 Tesalonikarrei 3 >