< 1 Korintoarrei 5 >

1 Guciz ençuten da çuen artean paillardiça badela, eta halaco paillardiça cein Gentilén artean aippatzen-ere ezpaita: ecen cembeitec bere aitaren emaztea entretenitzen duela.
aparaṁ yuṣmākaṁ madhye vyabhicāro vidyate sa ca vyabhicārastādṛśo yad devapūjakānāṁ madhye'pi tattulyo na vidyate phalato yuṣmākameko jano vimātṛgamanaṁ kṛruta iti vārttā sarvvatra vyāptā|
2 Eta çuec hantuac çarete, eta eztuçue nigar lehen eguin, ken ledinçát çuen artetic eguitate haur eguin duena.
tathāca yūyaṁ darpadhmātā ādhbe, tat karmma yena kṛtaṁ sa yathā yuṣmanmadhyād dūrīkriyate tathā śoko yuṣmābhi rna kriyate kim etat?
3 Nic behinçát gorputzez absent beçala, baina present spirituz, ia deliberatu dut present beçala, haur hala eguin duenaren,
avidyamāne madīyaśarīre mamātmā yuṣmanmadhye vidyate ato'haṁ vidyamāna iva tatkarmmakāriṇo vicāraṁ niścitavān,
4 (Çuec eta ene spiritua Iesus Christ gure Iaunaren icenean bildurric, Iesus Christ gure Iaunaren botherearequin.)
asmatprabho ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milane jāte 'smatprabho ryīśukhrīṣṭasya śakteḥ sāhāyyena
5 Halacoaren Satani liuratzera haraguiaren destructionetan, spiritua salbu dençát Iesus Iaunaren egunean.
sa naraḥ śarīranāśārthamasmābhiḥ śayatāno haste samarpayitavyastato'smākaṁ prabho ryīśo rdivase tasyātmā rakṣāṁ gantuṁ śakṣyati|
6 Çuen gloriatzea ezta ona: Eztaquiçue ecen altchagarri gutibatec orhe gucia altcha eraciten duela?
yuṣmākaṁ darpo na bhadrāya yūyaṁ kimetanna jānītha, yathā, vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jāyate|
7 Purga eçaçue bada altchagarri çaharra, orhe berri çaretençát, altchagarri gabe çareten beçala: ecen gure Bazcoa guregatic sacrificatu içan da, cein baita Christ.
yūyaṁ yat navīnaśaktusvarūpā bhaveta tadarthaṁ purātanaṁ kiṇvam avamārjjata yato yuṣmābhiḥ kiṇvaśūnyai rbhavitavyaṁ| aparam asmākaṁ nistārotsavīyameṣaśāvako yaḥ khrīṣṭaḥ so'smadarthaṁ balīkṛto 'bhavat|
8 Bada eguin deçagun besta, ez altchagarri çaharrez, ezeta malitiataco eta gaichtaqueriataco altchagarriz, baina altchagarri gaberico oguiz, diot puritatezcoz eta eguiazcoz.
ataḥ purātanakiṇvenārthato duṣṭatājighāṁsārūpeṇa kiṇvena tannahi kintu sāralyasatyatvarūpayā kiṇvaśūnyatayāsmābhirutsavaḥ karttavyaḥ|
9 Scribatu drauçuet epistolán, nahasta etzaitezten paillartequin:
vyābhicāriṇāṁ saṁsargo yuṣmābhi rvihātavya iti mayā patre likhitaṁ|
10 Eta ez guciz mundu hunetaco paillartequin, edo auaritiosoequin, edo harrapariequin, edo idolatrequin: ezpere segur behar cenduquete mundutic ilki.
kintvaihikalokānāṁ madhye ye vyabhicāriṇo lobhina upadrāviṇo devapūjakā vā teṣāṁ saṁsargaḥ sarvvathā vihātavya iti nahi, vihātavye sati yuṣmābhi rjagato nirgantavyameva|
11 Baina orain scribatu drauçuet etzaitezten nahasta, baldin cembeit anaye deitzen denic paillard bada, edo auaritioso, edo idolatre, edo gaitzerraile, edo hordi, edo harrapari: halacoarequin ian-ere ezteçaçuen.
kintu bhrātṛtvena vikhyātaḥ kaścijjano yadi vyabhicārī lobhī devapūjako nindako madyapa upadrāvī vā bhavet tarhi tādṛśena mānavena saha bhojanapāne'pi yuṣmābhi rna karttavye ityadhunā mayā likhitaṁ|
12 Ecen cer iudicatzeco dut nic campoco diradenez-ere? eztuçue barneco diradenéz çuec iudicatzen?
samājabahiḥsthitānāṁ lokānāṁ vicārakaraṇe mama ko'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavet?
13 Baina campocoac Iaunac iudicatzen ditu. Ken eçaçue bada gaichto hori ceurón artetic.
bahiḥsthānāṁ tu vicāra īśvareṇa kāriṣyate| ato yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|

< 1 Korintoarrei 5 >