< 1 Korintoarrei 1 >

1 Paulec Iaincoaren vorondatez Iesus Christen Apostolu içatera deithuac, eta gure anaye Sosthenesec,
yāvantaḥ pavitrā lōkāḥ svēṣām asmākañca vasatisthānēṣvasmākaṁ prabhō ryīśōḥ khrīṣṭasya nāmnā prārthayantē taiḥ sahāhūtānāṁ khrīṣṭēna yīśunā pavitrīkr̥tānāṁ lōkānāṁ ya īśvarīyadharmmasamājaḥ karinthanagarē vidyatē
2 Iaincoaren Eliça Corinthen denari, Iesus Christez sanctificatuey, saindu içatera deithuey, Iesus Christ gure Iaunaren icena leku orotan inuocatzen duten guciequin, cein baita, hambat hayén nola gure Iaun:
taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati|
3 Gratia dela çuequin eta baquea gure Iainco Aitaganic, eta Iesus Christ Iaunaganic.
asmākaṁ pitrēśvarēṇa prabhunā yīśukhrīṣṭēna ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
4 Esquerrac emaiten drauzquiót neure Iaincoari bethi çueçaz, Iesus Christ Iaunean çuey eman içan çaiçuen Iaincoaren gratiagatic:
īśvarō yīśukhrīṣṭēna yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyēśvaraṁ dhanyaṁ vadāmi|
5 Ceren gauça gucietan abrastu içan baitzarete hartan, eloquentia eta eçagutze gucian:
khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhyē yēna prakārēṇa sapramāṇam abhavat
6 Iesus Christen testimoniage çuetan confirmatu içan denaren araura:
tēna yūyaṁ khrīṣṭāt sarvvavidhavaktr̥tājñānādīni sarvvadhanāni labdhavantaḥ|
7 Hala non ezpaitzarete falta eceinere dohainen, Iesus Christ gure Iaunaren reuelationearen beguira çaudetela.
tatō'smatprabhō ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvō na bhavati|
8 Ceinec confirmaturen-ere baitzaituztéz finerano irreprehensible içateco Iesus Christ gure Iaunaren egunecotzat.
aparam asmākaṁ prabhō ryīśukhrīṣṭasya divasē yūyaṁ yannirddōṣā bhavēta tadarthaṁ saēva yāvadantaṁ yuṣmān susthirān kariṣyati|
9 Fidel da Iaincoa ceinez deithu içan baitzarete Iesus Christ haren Seme gure Iaunaren communionera.
ya īśvaraḥ svaputrasyāsmatprabhō ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
10 Bada othoitz eguiten drauçuet anayeác, Iesus Christ gure Iaunaren icenaz, gauça berbat erran deçaçuen guciéc, eta eztén çuen artean targoaric: baina çareten iunctatuac adimendu batetan eta gogo batetan.
hē bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinayē'haṁ sarvvai ryuṣmābhirēkarūpāṇi vākyāni kathyantāṁ yuṣmanmadhyē bhinnasaṅghātā na bhavantu manōvicārayōraikyēna yuṣmākaṁ siddhatvaṁ bhavatu|
11 Ecen, ene anayeác, declaratu draudate çueçaz Chloes baithacoéc, ecen discordiác diradela çuen artean.
hē mama bhrātarō yuṣmanmadhyē vivādā jātā iti vārttāmahaṁ klōyyāḥ parijanai rjñāpitaḥ|
12 Bada haur diot, ecen çuetaric batbederac erraiten duela, Ni behinçát Paulen naiz, eta ni Apolloren, eta ni Cephasen, eta ni Christen.
mamābhiprētamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyō'ham āpallōḥ śiṣyō'haṁ kaiphāḥ śiṣyō'haṁ khrīṣṭasya śiṣyō'hamiti ca|
13 Ala çathitua da Christ? Ala Paul crucificatu içan da çuengatic, edo Paulen icenean batheyatu içan çarete?
khrīṣṭasya kiṁ vibhēdaḥ kr̥taḥ? paulaḥ kiṁ yuṣmatkr̥tē kruśē hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
14 Esquerrac emaiten drauzquiot Iaincoari ceren ezpaitut çuetaric nehor batheyatu, Crispo eta Gaio baicen:
kriṣpagāyau vinā yuṣmākaṁ madhyē'nyaḥ kō'pi mayā na majjita iti hētōraham īśvaraṁ dhanyaṁ vadāmi|
15 Nehorc erran ezteçan ecen neure icenean batheyatzen ariçan naicela.
ētēna mama nāmnā mānavā mayā majjitā iti vaktuṁ kēnāpi na śakyatē|
16 Batheiatu vkan dut Estebenen familia-ere: gaineracoz eztaquit berceric batre batheyatu vkan dudanez.
aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vēdmi|
17 Ecen eznau igorri Christec batheyatzera, baina euangelizatzera: ez hitzezco çuhurtziatan, Christen crutzea ezdeusetara eztadinçát.
khrīṣṭēnāhaṁ majjanārthaṁ na prēritaḥ kintu susaṁvādasya pracārārthamēva; sō'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracāritē khrīṣṭasya kruśē mr̥tyuḥ phalahīnō bhaviṣyati|
18 Ecen crutzezco hitza, galtzen diradeney behinçát, erhogoa çaye: baina guri saluatzen garenoy, Iainçoaren verthute da.
yatō hētō ryē vinaśyanti tē tāṁ kruśasya vārttāṁ pralāpamiva manyantē kiñca paritrāṇaṁ labhamānēṣvasmāsu sā īśvarīyaśaktisvarūpā|
19 Ecen scribatua da, Galduren dut çuhurren çuhurtziá, eta adituén adimendua kenduren dut.
tasmāditthaṁ likhitamāstē, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyatē| vilōpayiṣyatē tadvad buddhi rbaddhimatāṁ mayā||
20 Non da çuhurra? non da Scriba? non da secula hunetaco disputaria? eztu erho eguin Iaincoac mundu hunetaco sapientia? (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi? (aiōn g165)
21 Ecen Iaincoaren sapientian munduac Iaincoa eçagutu eztuenaz gueroz haren sapientiatic, Iaincoaren placera içan da predicationearen erhogoaz sinhesten dutenén saluatzera.
īśvarasya jñānād ihalōkasya mānavāḥ svajñānēnēśvarasya tattvabōdhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpēna viśvāsinaḥ paritrātuṁ rōcitavān|
22 Ecen Iuduac-ere signo esquez daude, eta Grecoéc sapientia bilhatzen duté:
yihūdīyalōkā lakṣaṇāni didr̥kṣanti bhinnadēśīyalōkāstu vidyāṁ mr̥gayantē,
23 Baina guçaz den becembatean predicatzen dugu Christ crucificatua, Iuduey behinçát scandalo, eta Grecoey erhogoa çayena.
vayañca kruśē hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracārō yihūdīyai rvighna iva bhinnadēśīyaiśca pralāpa iva manyatē,
24 Baina deithu diradeney hambat Iuduey nola Grecoey predicatzen drauegu Christ Iaincoaren verthutea eta Iaincoaren sapientiá.
kintu yihūdīyānāṁ bhinnadēśīyānāñca madhyē yē āhūtāstēṣu sa khrīṣṭa īśvarīyaśaktirivēśvarīyajñānamiva ca prakāśatē|
25 Ecen Iaincoaren erhogoá guiçonac baino çuhurrago da: eta Iaincoaren flaqueçá guiçonac baino borthitzago da.
yata īśvarē yaḥ pralāpa ārōpyatē sa mānavātiriktaṁ jñānamēva yacca daurbbalyam īśvara ārōpyatē tat mānavātiriktaṁ balamēva|
26 Ecen badacussaçue çuen vocationea, anayéac, ecen etzaretela çuhurrac anhitz haraguiaren arauez, ez borthitzac anhitz, ez nobleac anhitz.
hē bhrātaraḥ, āhūtayuṣmadgaṇō yaṣmābhirālōkyatāṁ tanmadhyē sāṁsārikajñānēna jñānavantaḥ parākramiṇō vā kulīnā vā bahavō na vidyantē|
27 Baina munduco gauça erho diradenac elegitu vkan ditu Iaincoac confundi ditzançát çuhurrac: eta munduco gauça flaccu diradenac elegitu vkan ditu Iaincoac confundi ditzançát gauça borthitzac:
yata īśvarō jñānavatastrapayituṁ mūrkhalōkān rōcitavān balāni ca trapayitum īśvarō durbbalān rōcitavān|
28 Eta munduco gauça noble eztiradenac, eta menospreciatuac elegitu vkan ditu Iaincoac, eta gauça eztiradenac, diradenac deseguin ditzançát
tathā varttamānalōkān saṁsthitibhraṣṭān karttum īśvarō jagatō'pakr̥ṣṭān hēyān avarttamānāṁścābhirōcitavān|
29 Glorifica eztadinçat haraguiric batre haren aitzinean.
tata īśvarasya sākṣāt kēnāpyātmaślāghā na karttavyā|
30 Baina harenganic çuec çarete Iesus Christean, cein eguin içan baitzaicu Iaincoaz sapientia eta iustitia eta sanctificatione eta redemptione:
yūyañca tasmāt khrīṣṭē yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
31 Scribatua den beçala, Gloriatzen dena, Iaunean gloria dadinçát.
ataēva yadvad likhitamāstē tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|

< 1 Korintoarrei 1 >