< ՏԻՏՈՍ 2 >

1 Իսկ դուն խօսէ՛ ինչ որ կը պատշաճի ողջամիտ վարդապետութեան:
yathaarthasyopade"sasya vaakyaani tvayaa kathyantaa. m
2 Տարեցները թող ըլլան զգաստ, պատկառելի, խոհեմ, եւ ողջամիտ՝ հաւատքով, սիրով ու համբերութեամբ:
vi"se. sata. h praaciinalokaa yathaa prabuddhaa dhiiraa viniitaa vi"svaase premni sahi. s.nutaayaa nca svasthaa bhaveyustadvat
3 Տարեց կիներն ալ թող վարուին այնպէս՝ ինչպէս կը վայլէ սրբութեան, եւ ըլլան ո՛չ չարախօս, ո՛չ գինեմոլ, հապա՝ բարի բաներ սորվեցնող.
praaciinayo. sito. api yathaa dharmmayogyam aacaara. m kuryyu. h paranindakaa bahumadyapaanasya nighnaa"sca na bhaveyu. h
4 որպէսզի սորվեցնեն դեռահասակ կիներուն՝ սիրել իրենց ամուսինները, սիրել իրենց զաւակները,
kintu su"sik. saakaari. nya. h satya ii"svarasya vaakya. m yat na nindyeta tadartha. m yuvatii. h su"siilataam arthata. h patisneham apatyasneha. m
5 եւ ըլլալ խոհեմ, մաքրակենցաղ, տնաշէն, բարեգործ, իրենց ամուսիններուն հպատակ, որ Աստուծոյ խօսքը չհայհոյուի:
viniiti. m "sucitva. m g. rhi. niitva. m saujanya. m svaaminighna ncaadi"seyustathaa tvayaa kathyataa. m|
6 Նոյնպէս յորդորէ՛ երիտասարդները որ ըլլան խոհեմ:
tadvad yuuno. api viniitaye prabodhaya|
7 Ամէն բանի մէջ դուն քեզ ցոյց տուր իբր տիպար՝ բարի գործերու. վարդապետութեան մէջ՝ ցոյց տուր անեղծութիւն, պատկառանք,
tva nca sarvvavi. saye sva. m satkarmma. naa. m d. r.s. taanta. m dar"saya "sik. saayaa ncaavik. rtatva. m dhiirataa. m yathaartha. m
8 ողջամիտ եւ անպարսաւելի խօսք, որպէսզի հակառակողը ամչնայ՝ մեր մասին չարախօսելիք ոչինչ ունենալով:
nirddo. sa nca vaakya. m prakaa"saya tena vipak. so yu. smaakam apavaadasya kimapi chidra. m na praapya trapi. syate|
9 Յորդորէ՛ ստրուկները՝ որ հպատակին իրենց տէրերուն ու հաճելի ըլլան անոնց՝ ամէն բանի մէջ. չհակաճառեն,
daasaa"sca yat svaprabhuunaa. m nighnaa. h sarvvavi. saye tu. s.tijanakaa"sca bhaveyu. h pratyuttara. m na kuryyu. h
10 չխորեն, հապա բոլորովին բարի հաւատարմութիւն ցոյց տան, որպէսզի զարդարեն մեր Փրկիչ Աստուծոյ վարդապետութիւնը՝ ամէն բանի մէջ:
kimapi naapahareyu. h kintu puur. naa. m suvi"svastataa. m prakaa"sayeyuriti taan aadi"sa| yata evamprakaare. naasmaka. m traaturii"svarasya "sik. saa sarvvavi. saye tai rbhuu. sitavyaa|
11 Քանի որ Աստուծոյ փրկարար շնորհքը երեւցաւ բոլոր մարդոց,
yato hetostraa. naajanaka ii"svarasyaanugraha. h sarvvaan maanavaan pratyuditavaan
12 կրթելով մեզ՝ որ ուրանանք ամբարշտութիւնն ու աշխարհային ցանկութիւնները, եւ ապրինք խոհեմութեամբ, արդարութեամբ ու բարեպաշտութեամբ՝ այս ներկայ աշխարհին մէջ, (aiōn g165)
sa caasmaan ida. m "sik. syati yad vayam adharmma. m saa. msaarikaabhilaa. saa. m"scaana"ngiik. rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama. h, (aiōn g165)
13 սպասելով այն երանելի յոյսին եւ մեծ Աստուծոյ ու մեր Փրկիչ Յիսուս Քրիստոսի փառքին երեւումին:
paramasukhasyaa"saam arthato. asmaaka. m mahata ii"svarasya traa. nakarttu ryii"sukhrii. s.tasya prabhaavasyodaya. m pratiik. saamahe|
14 Ան ընծայեց ինքզինք մեզի համար, որպէսզի ազատագրէ մեզ ամէն անօրէնութենէ, եւ մաքրելով՝ ընէ իր սեփական ժողովուրդը, նախանձախնդիր բարի գործերու:
yata. h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa. m satkarmmasuutsukam eka. m prajaavarga. m paavayet tadartham asmaaka. m k. rte aatmadaana. m k. rtavaan|
15 Ըսէ՛ այս բաները, յորդորէ՛ ու կշտամբէ՛ ամբողջ հեղինակութեամբ: Ո՛չ մէկը թող արհամարհէ քեզ:
etaani bhaa. sasva puur. nasaamarthyena caadi"sa prabodhaya ca, ko. api tvaa. m naavamanyataa. m|

< ՏԻՏՈՍ 2 >