< ՀՌՈՎՄԱՅԵՑԻՍ 4 >

1 Ուրեմն ի՞նչ պիտի ըսենք թէ գտաւ Աբրահամ՝ մարմինի համեմատ մեր նախահայրը.
asmākaṁ pūrvvapuruṣa ibrāhīm kāyikakriyayā kiṁ labdhavān etadadhi kiṁ vadiṣyāmaḥ?
2 որովհետեւ եթէ Աբրահամ արդարացած ըլլար գործերով՝ պիտի պարծենար անոնցմով, բայց ո՛չ Աստուծոյ առջեւ:
sa yadi nijakriyābhyaḥ sapuṇyo bhavet tarhi tasyātmaślāghāṁ karttuṁ panthā bhavediti satyaṁ, kintvīśvarasya samīpe nahi|
3 Արդարեւ ի՞նչ կ՚ըսէ Գիրքը. «Աբրահամ հաւատաց Աստուծոյ, եւ ատիկա արդարութիւն սեպուեցաւ իրեն»:
śāstre kiṁ likhati? ibrāhīm īśvare viśvasanāt sa viśvāsastasmai puṇyārthaṁ gaṇito babhūva|
4 Բայց ա՛ն որ կը գործէ, անոր վարձատրութիւնը շնորհքէ եղած չի սեպուիր, հապա՝ պարտքէ:
karmmakāriṇo yad vetanaṁ tad anugrahasya phalaṁ nahi kintu tenopārjitaṁ mantavyam|
5 Իսկ ա՛ն որ չի գործեր, բայց կը հաւատայ անոր՝ որ կ՚արդարացնէ ամբարիշտը, իր հաւատքը արդարութիւն կը սեպուի իրեն:
kintu yaḥ pāpinaṁ sapuṇyīkaroti tasmin viśvāsinaḥ karmmahīnasya janasya yo viśvāsaḥ sa puṇyārthaṁ gaṇyo bhavati|
6 Ինչպէս Դաւիթ ալ կը խօսի երանութեան մասին այն մարդուն, որուն Աստուած արդարութիւն կը սեպէ՝ առանց գործերու:
aparaṁ yaṁ kriyāhīnam īśvaraḥ sapuṇyīkaroti tasya dhanyavādaṁ dāyūd varṇayāmāsa, yathā,
7 «Երանի՜ անոնց, - կ՚ըսէ, - որոնց անօրէնութիւնները ներուեցան, եւ որոնց մեղքերը ծածկուեցան:
sa dhanyo'ghāni mṛṣṭāni yasyāgāṁsyāvṛtāni ca|
8 Երանի՜ այն մարդուն, որուն մեղք չի սեպեր Տէրը»:
sa ca dhanyaḥ pareśena pāpaṁ yasya na gaṇyate|
9 Ուրեմն այս երանութիւնը միայն թլփատուածներո՞ւն համար է, թէ անթլփատներուն համար ալ. քանի որ կ՚ըսենք թէ “հաւատքը արդարութիւն սեպուեցաւ Աբրահամի”:
eṣa dhanyavādastvakchedinam atvakchedinaṁ vā kaṁ prati bhavati? ibrāhīmo viśvāsaḥ puṇyārthaṁ gaṇita iti vayaṁ vadāmaḥ|
10 Ուրեմն ի՞նչպէս սեպուեցաւ. թլփատութեա՞ն մէջ եղած ատենը, թէ անթլփատութեան մէջ: Ո՛չ թէ թլփատութեան մէջ, հապա՝ անթլփատութեան:
sa viśvāsastasya tvakcheditvāvasthāyāṁ kim atvakcheditvāvasthāyāṁ kasmin samaye puṇyamiva gaṇitaḥ? tvakcheditvāvasthāyāṁ nahi kintvatvakcheditvāvasthāyāṁ|
11 Յետոյ թլփատութեան նշանը ստացաւ՝ իբր կնիք անթլփատութեան ատենը ունեցած հաւատքին արդարութեան, որպէսզի ինք ըլլայ հայրը այն բոլոր հաւատացողներուն՝ որոնք անթլփատ են (անոնց ալ արդարութիւն սեպուելու համար),
aparañca sa yat sarvveṣām atvakchedināṁ viśvāsinām ādipuruṣo bhavet, te ca puṇyavattvena gaṇyeran;
12 նաեւ հայրը թլփատութեան՝ անոնց համար, որոնք ո՛չ միայն թլփատուած են, այլ նաեւ կ՚ընթանան մեր հօր Աբրահամի անթլփատութեան ատեն ունեցած հաւատքին հետքերով:
ye ca lokāḥ kevalaṁ chinnatvaco na santo 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yena viśvāsamārgeṇa gatavān tenaiva tasya pādacihnena gacchanti teṣāṁ tvakchedināmapyādipuruṣo bhavet tadartham atvakchedino mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchedacihnaṁ sa prāpnot|
13 Արդարեւ Աբրահամի եւ անոր զարմին՝ աշխարհը ժառանգելու համար տրուած խոստումը ո՛չ թէ Օրէնքով եղաւ, հապա հաւատքին արդարութեամբ:
ibrāhīm jagato'dhikārī bhaviṣyati yaiṣā pratijñā taṁ tasya vaṁśañca prati pūrvvam akriyata sā vyavasthāmūlikā nahi kintu viśvāsajanyapuṇyamūlikā|
14 Քանի որ եթէ Օրէնքէն եղողները ժառանգորդ ըլլային, հաւատքը պիտի փճանար, եւ խոստումը ոչնչանար:
yato vyavasthāvalambino yadyadhikāriṇo bhavanti tarhi viśvāso viphalo jāyate sā pratijñāpi luptaiva|
15 Որովհետեւ Օրէնքը բարկութիւն կը գործադրէ. քանի որ ուր Օրէնք չկայ, օրինազանցութիւն ալ չկայ:
adhikantu vyavasthā kopaṁ janayati yato 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|
16 Ուստի ժառանգորդ ըլլալը հաւատքէն է, որ շնորհքով եղած ըլլայ, որպէսզի խոստումը մնայուն ըլլայ ամբողջ զարմին. ո՛չ միայն անոր՝ որ Օրէնքէն է, այլ նաեւ անո՛ր՝ որ Աբրահամի հաւատքէն է: Ան մեր բոլորին հայրն է
ataeva sā pratijñā yad anugrahasya phalaṁ bhavet tadarthaṁ viśvāsamūlikā yatastathātve tadvaṁśasamudāyaṁ prati arthato ye vyavasthayā tadvaṁśasambhavāḥ kevalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsena tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|
17 (ինչպէս գրուած է. “Քեզ շատ ազգերու հայր ըրի”) Աստուծոյ առջեւ՝ որուն ինք հաւատաց, որ կեանք կու տայ մեռելներուն ու չեղած բաները կը կոչէ եղածներու պէս:
yo nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karoti ibrāhīmo viśvāsabhūmestasyeśvarasya sākṣāt so'smākaṁ sarvveṣām ādipuruṣa āste, yathā likhitaṁ vidyate, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kṛtvā niyuktavān|
18 Չյուսացուած բանին՝ յոյսով հաւատաց, թէ ինք շատ ազգերու հայր պիտի ըլլայ (ինչպէս ըսուեցաւ ալ թէ “քու զարմդ այսպէս պիտի ըլլայ”).
tvadīyastādṛśo vaṁśo janiṣyate yadidaṁ vākyaṁ pratiśrutaṁ tadanusārād ibrāhīm bahudeśīyalokānām ādipuruṣo yad bhavati tadarthaṁ so'napekṣitavyamapyapekṣamāṇo viśvāsaṁ kṛtavān|
19 եւ հաւատքի մէջ չտկարանալով՝ ուշադիր չեղաւ իր մարմինին, որ արդէն մեռածի պէս էր, (որովհետեւ ինք հարիւր տարեկանի չափ էր, ) ո՛չ ալ Սառայի արգանդին մեռած ըլլալուն:
aparañca kṣīṇaviśvāso na bhūtvā śatavatsaravayaskatvāt svaśarīrasya jarāṁ sārānāmnaḥ svabhāryyāyā rajonivṛttiñca tṛṇāya na mene|
20 Անհաւատութեամբ չտատամսեցաւ Աստուծոյ խոստումին հանդէպ, հապա հաւատքով զօրացած՝ փառք տուաւ Աստուծոյ,
aparam aviśvāsād īśvarasya pratijñāvacane kamapi saṁśayaṁ na cakāra;
21 եւ լման համոզուեցաւ թէ ի՛նչ որ ան խոստացաւ՝ կարող է նաեւ իրագործել:
kintvīśvareṇa yat pratiśrutaṁ tat sādhayituṁ śakyata iti niścitaṁ vijñāya dṛḍhaviśvāsaḥ san īśvarasya mahimānaṁ prakāśayāñcakāra|
22 Ուստի արդարութիւն սեպուեցաւ իրեն:
iti hetostasya sa viśvāsastadīyapuṇyamiva gaṇayāñcakre|
23 Բայց գրուեցաւ ո՛չ միայն անոր համար՝ թէ “սեպուեցաւ իրեն”,
puṇyamivāgaṇyata tat kevalasya tasya nimittaṁ likhitaṁ nahi, asmākaṁ nimittamapi,
24 այլ նաեւ մեզի համար, որոնց պիտի սեպուի՝ քանի որ կը հաւատանք անո՛ր՝ որ մեռելներէն յարուցանեց Յիսուսը՝ մեր Տէրը,
yato'smākaṁ pāpanāśārthaṁ samarpito'smākaṁ puṇyaprāptyarthañcotthāpito'bhavat yo'smākaṁ prabhu ryīśustasyotthāpayitarīśvare
25 որ մատնուեցաւ մեր յանցանքներուն համար ու յարութիւն առաւ մեզ արդարացնելու համար:
yadi vayaṁ viśvasāmastarhyasmākamapi saeva viśvāsaḥ puṇyamiva gaṇayiṣyate|

< ՀՌՈՎՄԱՅԵՑԻՍ 4 >