< ՀՌՈՎՄԱՅԵՑԻՍ 2 >

1 Ուստի, ո՛վ մարդ, ո՛վ ալ ըլլաս, դուն որ կը դատես՝ չունիս արդարացում. քանի որ ի՛նչ բանով որ կը դատես ուրիշը, անով կը դատապարտես դուն քեզ. որովհետեւ դուն որ կը դատես՝ կ՚ընես նո՛յն բաները:
he paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavottaradānāya panthā nāsti yato yasmāt karmmaṇaḥ parastvayā dūṣyate tasmāt tvamapi dūṣyase, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|
2 Բայց գիտենք թէ Աստուծոյ դատաստանը կը կիրարկուի ճշմարտութեամբ անոնց հանդէպ՝ որ կ՚ընեն այսպիսի բաներ:
kintvetādṛgācāribhyo yaṁ daṇḍam īśvaro niścinoti sa yathārtha iti vayaṁ jānīmaḥ|
3 Ուստի, ո՛վ մարդ, դուն որ կը դատես այսպիսի բաներ ընողները, բայց կ՚ընես նոյն բաները, կը կարծե՞ս թէ զերծ պիտի մնաս Աստուծոյ դատաստանէն:
ataeva he mānuṣa tvaṁ yādṛgācāriṇo dūṣayasi svayaṁ yadi tādṛgācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyase?
4 Կամ թէ կ՚արհամարհե՞ս անոր քաղցրութեան, հանդուրժողութեան ու համբերատարութեան ճոխութիւնը, անգիտանալով թէ Աստուծոյ քաղցրութիւնը կ՚առաջնորդէ քեզ ապաշխարութեան:
aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?
5 Բայց դո՛ւն՝ խստութեամբդ եւ անզեղջ սիրտովդ՝ բարկութիւն կը կուտակես քու վրադ բարկութեան օրուան համար, երբ Աստուծոյ արդար դատաստանը յայտնուի:
tathā svāntaḥkaraṇasya kaṭhoratvāt khedarāhityācceśvarasya nyāyyavicāraprakāśanasya krodhasya ca dinaṁ yāvat kiṁ svārthaṁ kopaṁ sañcinoṣi?
6 Ան պիտի հատուցանէ իւրաքանչիւրին՝ իր գործերուն փոխարէնը.-
kintu sa ekaikamanujāya tatkarmmānusāreṇa pratiphalaṁ dāsyati;
7 յաւիտենական կեանք անոնց՝ որ համբերութեամբ յարատեւելով բարի գործերու մէջ՝ կը փնտռեն փառք, պատիւ եւ անմահութիւն. (aiōnios g166)
vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati| (aiōnios g166)
8 իսկ սրդողում ու բարկութիւն անոնց՝ որ հակառակող են, չեն անսար ճշմարտութեան բայց կ՚անսան անիրաւութեան.
aparaṁ ye janāḥ satyadharmmam agṛhītvā viparītadharmmam gṛhlanti tādṛśā virodhijanāḥ kopaṁ krodhañca bhokṣyante|
9 տառապանք եւ տագնապ ամէն մարդու անձին վրայ՝ որ չարիք կը գործէ,
ā yihūdino'nyadeśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi te sarvve duḥkhaṁ yātanāñca gamiṣyanti;
10 նախ Հրեային, ապա՝ Յոյնին. իսկ փառք, պատիւ ու խաղաղութիւն ամէն մէկուն՝ որ բարիք կը գործէ, նախ Հրեային, ապա՝ Յոյնին.
kintu ā yihūdino bhinnadeśiparyyantā yāvantaḥ satkarmmakāriṇo lokāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|
11 որովհետեւ Աստուծոյ քով աչառութիւն չկայ:
īśvarasya vicāre pakṣapāto nāsti|
12 Բոլոր անոնք որ մեղանչեցին առանց Օրէնքի՝ պիտի կորսուին առանց Օրէնքի, եւ անոնք որ մեղանչեցին Օրէնքի տակ՝ պիտի դատուին Օրէնքով,
alabdhavyavasthāśāstrai ryaiḥ pāpāni kṛtāni vyavasthāśāstrālabdhatvānurūpasteṣāṁ vināśo bhaviṣyati; kintu labdhavyavasthāśāstrā ye pāpānyakurvvan vyavasthānusārādeva teṣāṁ vicāro bhaviṣyati|
13 (որովհետեւ Աստուծոյ առջեւ ո՛չ թէ Օրէնքը լսողները արդար են, հապա Օրէնքը գործադրողնե՛րը պիտի արդարանան.
vyavasthāśrotāra īśvarasya samīpe niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa eva sapuṇyā bhaviṣyanti|
14 քանի որ հեթանոսները՝ որոնք Օրէնք չունին, երբ բնութեամբ կը գործադրեն Օրէնքին պարունակած բաները, Օրէնք չունենալով՝ բուն իրե՛նք կ՚ըլլան իրենց Օրէնքը.
yato 'labdhavyavasthāśāstrā bhinnadeśīyalokā yadi svabhāvato vyavasthānurūpān ācārān kurvvanti tarhyalabdhaśāstrāḥ santo'pi te sveṣāṁ vyavasthāśāstramiva svayameva bhavanti|
15 անոնք ցոյց կու տան թէ Օրէնքին գործը իրենց սիրտին մէջ գրուած է, իրենց խղճմտանքին միաժամանակ վկայութեամբ, ու իրենց մտածումներուն զիրար ամբաստանելով եւ կամ ջատագովելով, )
teṣāṁ manasi sākṣisvarūpe sati teṣāṁ vitarkeṣu ca kadā tān doṣiṇaḥ kadā vā nirdoṣān kṛtavatsu te svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayameva dadati|
16 այն օրը՝ երբ Աստուած պիտի դատէ մարդոց գաղտնիքները Յիսուս Քրիստոսի միջոցով, իմ քարոզած աւետարանիս համաձայն:
yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|
17 Ահա՛ դուն Հրեայ կը կոչուիս, կռթնած ես Օրէնքին, եւ կը պարծենաս Աստուծմով.
paśya tvaṁ svayaṁ yihūdīti vikhyāto vyavasthopari viśvāsaṁ karoṣi,
18 գիտես անոր կամքը, կը զատորոշես տարբեր բաները՝ խրատուած ըլլալով Օրէնքէն,
īśvaramuddiśya svaṁ ślāghase, tathā vyavasthayā śikṣito bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣe,
19 ու համոզուած ես՝ թէ առաջնորդ ես կոյրերուն, լոյս՝ խաւարի մէջ եղողներուն,
aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpe vidyata ato 'ndhalokānāṁ mārgadarśayitā
20 կրթիչ՝ անմիտներուն եւ վարժապետ՝ երախաներուն, Օրէնքին մէջ ունենալով գիտութեան ու ճշմարտութեան արտայայտութիւնը:
timirasthitalokānāṁ madhye dīptisvarūpo'jñānalokebhyo jñānadātā śiśūnāṁ śikṣayitāhameveti manyase|
21 Ուրեմն դո՛ւն՝ որ ընկերիդ կը սորվեցնես՝ դուն քեզի՛ չես սորվեցներ: Կը քարոզես չգողնալ, բայց դո՛ւն կը գողնաս:
parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣedhavyavasthāṁ pracārayan tvaṁ kiṁ svayameva corayasi?
22 Կ՚ըսես՝ շնութիւն մի՛ ըներ, սակայն դո՛ւն շնութիւն կ՚ընես: Կը զզուիս կուռքերէն, բայց դուն տաճա՛ր կը կողոպտես:
tathā paradāragamanaṁ pratiṣedhan svayaṁ kiṁ paradārān gacchasi? tathā tvaṁ svayaṁ pratimādveṣī san kiṁ mandirasya dravyāṇi harasi?
23 Օրէնքով կը պարծենաս, եւ դո՛ւն Օրէնքը բեկանելով՝ Աստուա՛ծ կ՚անպատուես:
yastvaṁ vyavasthāṁ ślāghase sa tvaṁ kiṁ vyavasthām avamatya neśvaraṁ sammanyase?
24 Որովհետեւ ձեր պատճառով Աստուծոյ անունը կը հայհոյուի հեթանոսներուն մէջ, ինչպէս գրուած է:
śāstre yathā likhati "bhinnadeśināṁ samīpe yuṣmākaṁ doṣād īśvarasya nāmno nindā bhavati|"
25 Արդարեւ թլփատութիւնը շահ կ՚ունենայ՝ եթէ կիրարկես Օրէնքը. իսկ եթէ յանցաւոր ես Օրէնքին դէմ, քու թլփատութիւնդ կ՚ըլլայ անթլփատութիւն:
yadi vyavasthāṁ pālayasi tarhi tava tvakchedakriyā saphalā bhavati; yati vyavasthāṁ laṅghase tarhi tava tvakchedo'tvakchedo bhaviṣyati|
26 Ուրեմն եթէ անթլփատը պահէ Օրէնքին արդարութիւնը, միթէ թլփատութիւն պիտի չսեպուի՞ անոր անթլփատութիւնը,
yato vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchedī sannapi kiṁ tvakchedināṁ madhye na gaṇayiṣyate?
27 եւ բնիկ անթլփատը՝ Օրէնքը գործադրելով՝ պիտի չդատապարտէ՞ քեզ, որ գիրով ու թլփատութեամբ զանց կ՚ընես Օրէնքը:
kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karoṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvaco lokāstvāṁ kiṁ na dūṣayiṣyanti?
28 Որովհետեւ Հրեայ չէ ա՛ն՝ որ երեւոյթով է, եւ թլփատութիւն չէ ա՛յն՝ որ երեւոյթով է, մարմինով:
tasmād yo bāhye yihūdī sa yihūdī nahi tathāṅgasya yastvakchedaḥ sa tvakchedo nahi;
29 Հապա Հրեայ է ա՛ն՝ որ ծածուկ է, ու իսկական թլփատութիւնը՝ սիրտի՛նն է, հոգիո՛վ եւ ո՛չ թէ գիրով. ու անոր գովեստը ո՛չ թէ մարդոցմէ է, հապա՝ Աստուծմէ:
kintu yo jana āntariko yihūdī sa eva yihūdī aparañca kevalalikhitayā vyavasthayā na kintu mānasiko yastvakchedo yasya ca praśaṁsā manuṣyebhyo na bhūtvā īśvarād bhavati sa eva tvakchedaḥ|

< ՀՌՈՎՄԱՅԵՑԻՍ 2 >