< ՀՌՈՎՄԱՅԵՑԻՍ 14 >

1 Ընդունեցէ՛ք հաւատքի մէջ տկար եղողը՝ առանց քննադատելու կարծիքները.
yo jano. ad. r.dhavi"svaasasta. m yu. smaaka. m sa"ngina. m kuruta kintu sandehavicaaraartha. m nahi|
2 քանի որ մէկը կը հաւատայ թէ ամէն բան կրնայ ուտել, իսկ ուրիշ մը՝ որ տկար է՝ բանջարեղէն կ՚ուտէ:
yato ni. siddha. m kimapi khaadyadravya. m naasti, kasyacijjanasya pratyaya etaad. r"so vidyate kintvad. r.dhavi"svaasa. h ka"scidaparo jana. h kevala. m "saaka. m bhu"nkta. m|
3 Ա՛ն որ կ՚ուտէ՝ թող չանարգէ չուտողը, եւ ա՛ն որ չ՚ուտեր՝ թող չդատէ ուտողը, որովհետեւ Աստուած ընդունած է զայն:
tarhi yo jana. h saadhaara. na. m dravya. m bhu"nkte sa vi"se. sadravyabhoktaara. m naavajaaniiyaat tathaa vi"se. sadravyabhoktaapi saadhaara. nadravyabhoktaara. m do. si. na. m na kuryyaat, yasmaad ii"svarastam ag. rhlaat|
4 Դուն ո՞վ ես՝ որ կը դատես ուրիշին ծառան. հաստատուն կենայ կամ իյնայ՝ իր իսկական Տէրոջ համար է: Բայց կանգուն պիտի պահուի, որովհետեւ Աստուած կարող է կանգուն պահել զայն:
he paradaasasya duu. sayitastva. m ka. h? nijaprabho. h samiipe tena padasthena padacyutena vaa bhavitavya. m sa ca padastha eva bhavi. syati yata ii"svarasta. m padastha. m karttu. m "saknoti|
5 Մէկը կը նկատէ օր մը ուրիշէ մը գերադաս, միւսն ալ կը նկատէ բոլոր օրերը հաւասար. իւրաքանչիւրը լման համոզուած թող ըլլայ իր միտքին մէջ:
apara nca ka"scijjano dinaad dina. m vi"se. sa. m manyate ka"scittu sarvvaa. ni dinaani samaanaani manyate, ekaiko jana. h sviiyamanasi vivicya ni"scinotu|
6 Ա՛ն որ համարում կ՛ընծայէ մէկ օրուան՝ Տէրո՛ջ համար համարում կ՛ընծայէ, իսկ ա՛ն որ համարում չ՚ընծայեր մէկ օրուան, Տէրո՛ջ համար համարում չ՚ընծայեր: Ա՛ն որ կ՚ուտէ՝ Տէրո՛ջ համար կ՚ուտէ, քանի որ Աստուծմէ շնորհակալ կ՚ըլլայ. իսկ ա՛ն որ չ՚ուտեր, Տէրո՛ջ համար չ՚ուտեր, բայց Աստուծմէ շնորհակալ կ՚ըլլայ:
yo jana. h ki ncana dina. m vi"se. sa. m manyate sa prabhubhaktyaa tan manyate, ya"sca jana. h kimapi dina. m vi"se. sa. m na manyate so. api prabhubhaktyaa tanna manyate; apara nca ya. h sarvvaa. ni bhak. syadravyaa. ni bhu"nkte sa prabhubhaktayaa taani bhu"nkte yata. h sa ii"svara. m dhanya. m vakti, ya"sca na bhu"nkte so. api prabhubhaktyaiva na bhu njaana ii"svara. m dhanya. m bruute|
7 Արդարեւ մեզմէ ո՛չ մէկը ինքնիրեն համար կ՚ապրի, կամ ինքնիրեն համար կը մեռնի.
aparam asmaaka. m ka"scit nijanimitta. m praa. naan dhaarayati nijanimitta. m mriyate vaa tanna;
8 քանի որ եթէ ապրինք՝ Տէրո՛ջ համար կ՚ապրինք, ու եթէ մեռնինք՝ Տէրո՛ջ համար կը մեռնինք: Ուրեմն թէ՛ ապրինք եւ թէ մեռնինք՝ մենք Տէրո՛ջն ենք:
kintu yadi vaya. m praa. naan dhaarayaamastarhi prabhunimitta. m dhaarayaama. h, yadi ca praa. naan tyajaamastarhyapi prabhunimitta. m tyajaama. h, ataeva jiivane mara. ne vaa vaya. m prabhorevaasmahe|
9 Որովհետեւ Քրիստոս սա՛ նպատակով մեռաւ ու վերապրեցաւ, որպէսզի Տէր ըլլայ թէ՛ մեռելներուն եւ թէ ողջերուն:
yato jiivanto m. rtaa"scetyubhaye. saa. m lokaanaa. m prabhutvapraaptyartha. m khrii. s.to m. rta utthita. h punarjiivita"sca|
10 Իսկ դուն ինչո՞ւ կը դատես եղբայրդ, կամ ինչո՞ւ կ՚անարգես եղբայրդ, քանի բոլորս ալ պիտի ներկայանանք Քրիստոսի դատարանը:
kintu tva. m nija. m bhraatara. m kuto duu. sayasi? tathaa tva. m nija. m bhraatara. m kutastuccha. m jaanaasi? khrii. s.tasya vicaarasi. mhaasanasya sammukhe sarvvairasmaabhirupasthaatavya. m;
11 Արդարեւ գրուած է. «Ես կ՚ապրի՛մ, - կ՚ըսէ Տէրը.- ամէն ծունկ պիտի կքի իմ առջեւս, եւ ամէն լեզու պիտի դաւանի զիս իբր Աստուած»:
yaad. r"sa. m likhitam aaste, pare"sa. h "sapatha. m kurvvan vaakyametat puraavadat| sarvvo jana. h samiipe me jaanupaata. m kari. syati| jihvaikaikaa tathe"sasya nighnatva. m sviikari. syati|
12 Ուրեմն մեզմէ իւրաքանչիւրը հաշիւ պիտի տայ Աստուծոյ՝ ինքնիրեն համար:
ataeva ii"svarasamiipe. asmaakam ekaikajanena nijaa kathaa kathayitavyaa|
13 Ուստի ա՛լ չդատենք զիրար. այլ մանաւանդ սա՛ վճռեցէք, որ ո՛չ մէկը սայթաքում կամ գայթակղութիւն դնէ իր եղբօր առջեւ:
ittha. m sati vayam adyaarabhya paraspara. m na duu. sayanta. h svabhraatu rvighno vyaaghaato vaa yanna jaayeta taad. r"siimiihaa. m kurmmahe|
14 Գիտե՛մ, ու համոզուած եմ Տէր Յիսուսով, թէ ոչի՛նչ ինքնիրմէ պիղծ է. բայց ո՛վ որ պիղծ կը սեպէ որեւէ բան, անո՛ր համար պիղծ է ատիկա:
kimapi vastu svabhaavato naa"suci bhavatiityaha. m jaane tathaa prabhunaa yii"sukhrii. s.tenaapi ni"scita. m jaane, kintu yo jano yad dravyam apavitra. m jaaniite tasya k. rte tad apavitram aaste|
15 Սակայն եթէ եղբայրդ տրտմի կերակուրի համար, ա՛լ սիրով չես ընթանար. քու կերակուրովդ մի՛ կորսնցներ ա՛ն՝ որուն համար Քրիստոս մեռաւ:
ataeva tava bhak. syadravye. na tava bhraataa "sokaanvito bhavati tarhi tva. m bhraatara. m prati premnaa naacarasi| khrii. s.to yasya k. rte svapraa. naan vyayitavaan tva. m nijena bhak. syadravye. na ta. m na naa"saya|
16 Ուրեմն հայհոյութիւն թող չըլլայ ձեր բարիին համար,
apara. m yu. smaakam uttama. m karmma nindita. m na bhavatu|
17 քանի որ Աստուծոյ թագաւորութիւնը կերակուր ու խմելիք չէ, հապա արդարութիւն, խաղաղութիւն եւ ուրախութիւն՝ Սուրբ Հոգիով:
bhak. sya. m peya nce"svararaajyasya saaro nahi, kintu pu. nya. m "saanti"sca pavitre. naatmanaa jaata aananda"sca|
18 Արդարեւ ո՛վ որ այս կերպով Քրիստոսի կը ծառայէ՝ Աստուծոյ հաճելի ու մարդոցմէ գնահատուած է:
etai ryo jana. h khrii. s.ta. m sevate, sa eve"svarasya tu. s.tikaro manu. syai"sca sukhyaata. h|
19 Ուրեմն հետամո՛ւտ ըլլանք այն բաներուն՝ որոնք խաղաղութիւն կը հայթայթեն, եւ այն բաներուն՝ որոնցմով շինութիւն կ՚ըլլայ իրարու:
ataeva yenaasmaaka. m sarvve. saa. m parasparam aikya. m ni. s.thaa ca jaayate tadevaasmaabhi ryatitavya. m|
20 Մի՛ քանդէք Աստուծոյ գործը կերակուրի համար: Արդարեւ բոլոր բաները մաքուր են. սակայն գէշ են այն մարդուն համար՝ որ կ՚ուտէ գայթակղեցնելով:
bhak. syaartham ii"svarasya karmma. no haani. m maa janayata; sarvva. m vastu pavitramiti satya. m tathaapi yo jano yad bhuktvaa vighna. m labhate tadartha. m tad bhadra. m nahi|
21 Լաւ է ո՛չ միս ուտել, ո՛չ գինի խմել, ո՛չ ալ որեւէ բան ընել՝ որով եղբայրդ կը սայթաքի, կը գայթակղի կամ կը տկարանայ:
tava maa. msabhak. sa. nasuraapaanaadibhi. h kriyaabhi ryadi tava bhraatu. h paadaskhalana. m vighno vaa caa ncalya. m vaa jaayate tarhi tadbhojanapaanayostyaago bhadra. h|
22 Դուն հաւա՞տք ունիս. քեզի՛ վերապահէ զայն՝ Աստուծոյ առջեւ. երանի՜ անոր, որ չի դատապարտեր ինքզինք անով՝ որ ինք կը գնահատէ՝՝:
yadi tava pratyayasti. s.thati tarhii"svarasya gocare svaantare ta. m gopaya; yo jana. h svamatena sva. m do. si. na. m na karoti sa eva dhanya. h|
23 Բայց ա՛ն որ կը տատամսի, եթէ ուտէ՝ կը դատապարտուի, քանի որ հաւատքով չէ որ կ՚ուտէ. արդարեւ ամէն ինչ որ հաւատքով չէ՝ մեղք է:
kintu ya. h ka"scit sa. m"sayya bhu"nkte. arthaat na pratiitya bhu"nkte, sa evaava"sya. m da. n.daarho bhavi. syati, yato yat pratyayaja. m nahi tadeva paapamaya. m bhavati|

< ՀՌՈՎՄԱՅԵՑԻՍ 14 >