< ՀՌՈՎՄԱՅԵՑԻՍ 12 >

1 Ուրեմն կ՚աղաչե՛մ ձեզի, եղբայրնե՛ր, Աստուծոյ կարեկցութեամբ, որ ձեր մարմինները ներկայացնէք որպէս ապրող զոհ մը՝ սուրբ, աստուածահաճոյ. ա՛յդ է ձեր բանական պաշտամունքը:
he bhraatara ii"svarasya k. rpayaaha. m yu. smaan vinaye yuuya. m sva. m sva. m "sariira. m sajiiva. m pavitra. m graahya. m balim ii"svaramuddi"sya samuts. rjata, e. saa sevaa yu. smaaka. m yogyaa|
2 Եւ մի՛ համակերպիք այս աշխարհին, հապա փոխակերպուեցէ՛ք ձեր միտքին նորոգութեամբ, որպէսզի քննէք թէ ի՛նչ է Աստուծոյ կամքը, որ բարի, հաճելի եւ կատարեալ է: (aiōn g165)
apara. m yuuya. m saa. msaarikaa iva maacarata, kintu sva. m sva. m svabhaava. m paraavartya nuutanaacaari. no bhavata, tata ii"svarasya nide"sa. h kiid. rg uttamo graha. niiya. h sampuur. na"sceti yu. smaabhiranubhaavi. syate| (aiōn g165)
3 Քանի որ ինծի տրուած շնորհքով կ՚ըսեմ ձեզմէ ամէն մէկուն, որ իր մասին աւելի բարձր համարում չունենայ՝ քան ինչ որ պէտք է մտածէ, հապա խոհեմութեա՛մբ մտածէ, հաւատքի չափին համեմատ՝ որ Աստուած բաշխած է իւրաքանչիւրին:
ka"scidapi jano yogyatvaadadhika. m sva. m na manyataa. m kintu ii"svaro yasmai pratyayasya yatparimaa. nam adadaat sa tadanusaarato yogyaruupa. m sva. m manutaam, ii"svaraad anugraha. m praapta. h san yu. smaakam ekaika. m janam ityaaj naapayaami|
4 Որովհետեւ ինչպէս մէկ մարմինի մէջ ունինք շատ անդամներ, եւ այդ բոլոր անդամները միեւնոյն պաշտօնը չունին,
yato yadvadasmaakam ekasmin "sariire bahuunya"ngaani santi kintu sarvve. saama"ngaanaa. m kaaryya. m samaana. m nahi;
5 նոյնպէս մենք՝ շատ ըլլալով՝ մէ՛կ մարմին ենք Քրիստոսով, եւ իւրաքանչիւրս՝ իրարու անդամներ:
tadvadasmaaka. m bahutve. api sarvve vaya. m khrii. s.te eka"sariiraa. h parasparam a"ngapratya"ngatvena bhavaama. h|
6 Ուստի՝ ունենալով շնորհներ, որոնք կը տարբերին այն շնորհքին համեմատ՝ որ մեզի տրուած է, եթէ մարգարէութիւն է՝ մարգարէանա՛նք հաւատքին համեմատութեամբ,
asmaad ii"svaraanugrahe. na vi"se. sa. m vi"se. sa. m daanam asmaasu praapte. su satsu kopi yadi bhavi. syadvaakya. m vadati tarhi pratyayasya parimaa. naanusaarata. h sa tad vadatu;
7 եթէ սպասարկութիւն՝ սպասարկե՛նք. ա՛ն որ կը սորվեցնէ՝ թող յարատեւէ սորվեցնելով,
yadvaa yadi ka"scit sevanakaarii bhavati tarhi sa tatsevana. m karotu; athavaa yadi ka"scid adhyaapayitaa bhavati tarhi so. adhyaapayatu;
8 ա՛ն որ կը յորդորէ՝ յորդորելով. ա՛ն որ կը բաշխէ՝ թող յարատեւէ պարզամտութեամբ, ա՛ն որ վերակացու է՝ փութաջանութեամբ, ա՛ն որ կ՚ողորմի՝ ուրախութեամբ:
tathaa ya upade. s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati. h sa yatnenaadhipatitva. m karotu ya"sca dayaalu. h sa h. r.s. tamanasaa dayataam|
9 Սէրը թող ըլլայ առանց կեղծիքի. չարէն զզուեցէ՛ք, բարիի՛ն յարեցէք:
apara nca yu. smaaka. m prema kaapa. tyavarjita. m bhavatu yad abhadra. m tad. rtiiyadhva. m yacca bhadra. m tasmin anurajyadhvam|
10 Իրարու հանդէպ գորովալի՛ց եղէք՝ եղբայրական սիրով. պատուելու մէջ՝ զիրա՛ր գերադասեցէք:
apara. m bhraat. rtvapremnaa paraspara. m priiyadhva. m samaadaraad eko. aparajana. m "sre. s.tha. m jaaniidhvam|
11 Փութաջանութեան մէջ ծոյլ մի՛ ըլլաք. եռանդո՛ւն հոգիով Տէրոջ ծառայեցէք:
tathaa kaaryye niraalasyaa manasi ca sodyogaa. h santa. h prabhu. m sevadhvam|
12 Յոյսո՛վ ուրախացէք. տառապանքի մէջ համբերեցէ՛ք. աղօթքի մէջ յարատեւեցէ՛ք:
apara. m pratyaa"saayaam aananditaa du. hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa. m satata. m pravarttadhva. m|
13 Սուրբերու կարիքներուն հաղորդակի՛ց եղէք. հիւրասիրութեան հետամո՛ւտ եղէք:
pavitraa. naa. m diinataa. m duuriikurudhvam atithisevaayaam anurajyadhvam|
14 Ձեզ հալածողները օրհնեցէ՛ք. օրհնեցէ՛ք եւ մի՛ անիծէք:
ye janaa yu. smaan taa. dayanti taan aa"si. sa. m vadata "saapam adattvaa daddhvamaa"si. sam|
15 Ուրախացողներուն հետ ուրախացէ՛ք, ու լացողներուն հետ լացէ՛ք:
ye janaa aanandanti tai. h saarddham aanandata ye ca rudanti tai. h saha rudita|
16 Իրարու հանդէպ միեւնո՛յն մտածումը ունեցէք: Բարձր բաներու վրայ մի՛ մտածէք, հապա խոնարհեցէ՛ք դէպի նուաստները. դուք ձեզ իմաստուն մի՛ սեպէք:
apara nca yu. smaaka. m manasaa. m parasparam ekobhaavo bhavatu; aparam uccapadam anaakaa"nk. sya niicalokai. h sahaapi maardavam aacarata; svaan j naanino na manyadhva. m|
17 Չարիքի փոխարէն չարիք մի՛ հատուցանեցէք ոեւէ մէկուն. մտադրեցէ՛ք ընել ինչ որ պարկեշտ է բոլոր մարդոց առջեւ:
parasmaad apakaara. m praapyaapi para. m naapakuruta| sarvve. saa. m d. r.s. tito yat karmmottama. m tadeva kuruta|
18 Որչափ կարելի է ձեզի՝ խաղաղութի՛ւն պահեցէք ամէն մարդու հետ:
yadi bhavitu. m "sakyate tarhi yathaa"sakti sarvvalokai. h saha nirvvirodhena kaala. m yaapayata|
19 Սիրելինե՛ր, վրէժխնդիր մի՛ ըլլաք դուք ձեզի համար, հապա տե՛ղ տուէք Աստուծոյ բարկութեան. որովհետեւ գրուած է. «Վրէժխնդրութիւնը ի՛մս է, ե՛ս պիտի հատուցանեմ, - կ՚ըսէ Տէրը»:
he priyabandhava. h, kasmaicid apakaarasya samucita. m da. n.da. m svaya. m na daddhva. m, kintvii"svariiyakrodhaaya sthaana. m datta yato likhitamaaste parame"svara. h kathayati, daana. m phalasya matkarmma suucita. m pradadaamyaha. m|
20 Ուրեմն «եթէ քու թշնամիդ անօթեցած է՝ սնուցանէ՛ զայն, ու եթէ ծարաւցած է՝ խմցո՛ւր անոր. քանի որ այսպէս ընելով՝ կրակի կայծեր պիտի կուտակես անոր գլուխին վրայ»:
itikaara. naad ripu ryadi k. sudhaarttaste tarhi ta. m tva. m prabhojaya| tathaa yadi t. r.saartta. h syaat tarhi ta. m paripaayaya| tena tva. m mastake tasya jvaladagni. m nidhaasyasi|
21 Չարէն մի՛ յաղթուիր, հապա բարիո՛վ յաղթէ չարին:
kukriyayaa paraajitaa na santa uttamakriyayaa kukriyaa. m paraajayata|

< ՀՌՈՎՄԱՅԵՑԻՍ 12 >