< ՅԱՅՏՆՈՒԹԻՒՆ ՅՈՎՀԱՆՆՈՒ 3 >

1 «Գրէ՛ նաեւ Սարդիկէի եկեղեցիին հրեշտակին.- “Սա՛ կ՚ըսէ ա՛ն՝ որ ունի Աստուծոյ եօթը Հոգիներն ու եօթը աստղերը. "Գիտե՛մ քու գործերդ. դուն անուն ունիս թէ կ՚ապրի՛ս, բայց մեռած ես:
apara. m saarddisthasamite rduuta. m pratiida. m likha, yo jana ii"svarasya saptaatmana. h sapta taaraa"sca dhaarayati sa eva bhaa. sate, tava kriyaa mama gocaraa. h, tva. m jiivadaakhyo. asi tathaapi m. rto. asi tadapi jaanaami|
2 Արթո՛ւն կեցիր եւ ամրացո՛ւր մնացած բաները՝ որ մեռնելու մօտ են, որովհետեւ կատարեալ չգտայ գործերդ Աստուծոյ առջեւ:
prabuddho bhava, ava"si. s.ta. m yadyat m. rtakalpa. m tadapi sabaliikuru yata ii"svarasya saak. saat tava karmmaa. ni na siddhaaniiti pramaa. na. m mayaa praapta. m|
3 Ուրեմն յիշէ՛ թէ ի՛նչպէս ընդունեցիր եւ լսեցիր, ու պահէ՛ եւ ապաշխարէ՛. իսկ եթէ արթուն չկենաս, գողի պէս պիտի գամ քու վրադ, ու բնաւ պիտի չգիտնաս թէ ո՛ր ժամուն պիտի գամ վրադ:
ata. h kiid. r"sii. m "sik. saa. m labdhavaan "srutavaa"scaasi tat smaran taa. m paalaya svamana. h parivarttaya ca| cet prabuddho na bhavestarhyaha. m stena iva tava samiipam upasthaasyaami ki nca kasmin da. n.de upasthaasyaami tanna j naasyasi|
4 Սակայն Սարդիկէի մէջ ունիս քանի մը մարդոց անուններ, որոնք չպղծեցին իրենց հանդերձները եւ ճերմակներով պիտի շրջին ինծի հետ, քանի որ արժանի են:
tathaapi yai. h svavaasaa. msi na kala"nkitaani taad. r"saa. h katipayalokaa. h saarddinagare. api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari. syanti yataste yogyaa. h|
5 Ո՛վ որ յաղթէ՝ պիտի հագնի ճերմակ հանդերձ. ու ես պիտի չջնջեմ անոր անունը կեանքի գիրքէն, հապա պիտի դաւանիմ անոր անունը իմ Հօրս առջեւ եւ անոր հրեշտակներուն առջեւ"”:
yo jano jayati sa "subhraparicchada. m paridhaapayi. syante, aha nca jiivanagranthaat tasya naama naantardhaapayi. syaami kintu matpitu. h saak. saat tasya duutaanaa. m saak. saacca tasya naama sviikari. syaami|
6 Ա՛ն որ ականջ ունի, թող լսէ թէ Հոգին ի՛նչ կ՚ըսէ եկեղեցիներուն»:
yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu|
7 «Գրէ՛ նաեւ Ֆիլատելֆիայի եկեղեցիին հրեշտակին.- “Սա՛ կ՚ըսէ Սուրբը, Ճշմարիտը, ա՛ն՝ որ ունի Դաւիթի բանալին, ա՛ն՝ որ կը բանայ ու ո՛չ մէկը կը գոցէ, եւ կը գոցէ ու ո՛չ մէկը կը բանայ.
apara nca philaadilphiyaasthasamite rduuta. m pratiida. m likha, ya. h pavitra. h satyamaya"scaasti daayuuda. h ku njikaa. m dhaarayati ca yena mocite. apara. h ko. api na ru. naddhi ruddhe caapara. h ko. api na mocayati sa eva bhaa. sate|
8 "Գիտե՛մ քու գործերդ: Ահա՛ առջեւդ դրի բացուած դուռ մը՝ որ ո՛չ մէկը կրնայ գոցել, որովհետեւ դուն քիչ զօրութիւն ունիս, բայց պահեցիր իմ խօսքս եւ չուրացար իմ անունս:
tava kriyaa mama gocaraa. h pa"sya tava samiipe. aha. m mukta. m dvaara. m sthaapitavaan tat kenaapi roddhu. m na "sakyate yatastavaalpa. m balamaaste tathaapi tva. m mama vaakya. m paalitavaan mama naamno. asviikaara. m na k. rtavaa. m"sca|
9 Ահա՛ պիտի ստիպեմ Սատանայի ժողովէն եղողները, - որ կ՚ըսեն թէ իրենք Հրեայ են, բայց չեն, հապա կը ստեն, - ահա՛ պիտի ստիպեմ զանոնք՝ որ գան ու երկրպագեն ոտքերուդ առջեւ, եւ գիտնան թէ ես սիրեցի քեզ:
pa"sya yihuudiiyaa na santo ye m. r.saavaadina. h svaan yihuudiiyaan vadanti te. saa. m "sayataanasamaajiiyaanaa. m kaa. m"scid aham aane. syaami pa"sya te madaaj naata aagatya tava cara. nayo. h pra. na. msyanti tva nca mama priyo. asiiti j naasyanti|
10 Քանի որ պահեցիր իմ համբերութեան խօսքս, ես ալ պիտի պահեմ քեզ փորձութեան ժամուն, որ պիտի գայ ամբողջ երկրագունդին վրայ՝ փորձելու համար երկրի բնակիչները:
tva. m mama sahi. s.nutaasuucaka. m vaakya. m rak. sitavaanasi tatkaara. naat p. rthiviinivaasinaa. m pariik. saartha. m k. rtsna. m jagad yenaagaamipariik. saadinenaakrami. syate tasmaad ahamapi tvaa. m rak. si. syaami|
11 Ահա՛ շուտո՛վ կու գամ: Ամո՛ւր բռնէ ունեցածդ, որպէսզի ո՛չ մէկը առնէ քու պսակդ:
pa"sya mayaa "siighram aagantavya. m tava yadasti tat dhaaraya ko. api tava kirii. ta. m naapaharatu|
12 Ո՛վ որ յաղթէ, սիւն մը պիտի ընեմ զայն իմ Աստուծոյս տաճարին մէջ, եւ ա՛լ դուրս պիտի չելլէ: Անոր վրայ պիտի գրեմ իմ Աստուծոյս անունը, ու իմ Աստուծոյս քաղաքին անունը, այսինքն՝ Նոր Երուսաղէմ, - որ կ՚իջնէ երկինքէն՝ իմ Աստուծոյս քովէն, - եւ իմ նոր անունս"”:
yo jano jayati tamaha. m madiiye"svarasya mandire stambha. m k. rtvaa sthaapayisyaami sa puna rna nirgami. syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok. syati tasyaa naama mamaapi nuutana. m naama lekhi. syaami|
13 Ա՛ն որ ականջ ունի, թող լսէ թէ Հոգին ի՛նչ կ՚ըսէ եկեղեցիներուն»:
yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu|
14 «Գրէ՛ նաեւ Լաւոդիկէի եկեղեցիին հրեշտակին.- “Սա՛ կ՚ըսէ Ամէնը, հաւատարիմ ու ճշմարիտ Վկան, Աստուծոյ արարչութեան Սկիզբը.
apara nca laayadikeyaasthasamite rduuta. m pratiida. m likha, ya aamen arthato vi"svaasya. h satyamaya"sca saak. sii, ii"svarasya s. r.s. teraadi"scaasti sa eva bhaa. sate|
15 "Գիտե՛մ քու գործերդ, թէ ո՛չ պաղ ես, ո՛չ ալ տաք. երանի՜ թէ պաղ ըլլայիր, կամ՝ տաք:
tava kriyaa mama gocaraa. h tva. m "siito naasi tapto. api naasiiti jaanaami|
16 Ուստի դուն որ գաղջ ես, եւ ո՛չ տաք, ո՛չ ալ պաղ, բերանէս դուրս պիտի փսխեմ քեզ:
tava "siitatva. m taptatva. m vaa vara. m bhavet, "siito na bhuutvaa tapto. api na bhuutvaa tvamevambhuuta. h kaduu. s.no. asi tatkaara. naad aha. m svamukhaat tvaam udvami. syaami|
17 Քանի որ կ՚ըսես. «Ես հարուստ եմ, հարստացայ, ու ո՛չ մէկ բանի կարիք ունիմ »: Բայց չես գիտեր թէ դուն թշուառ, խեղճ, աղքատ, կոյր եւ մերկ ես:
aha. m dhanii sam. rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva. m vadasi kintu tvameva du. hkhaartto durgato daridro. andho nagna"scaasi tat tvayaa naavagamyate|
18 Կը թելադրեմ քեզի, որ գնես ինձմէ կրակի բովէն անցած ոսկի՝ որ հարստանաս, ու ճերմակ հանդերձ՝ որ հագնիս, որպէսզի մերկութեանդ ամօթը չերեւնայ. եւ դե՛ղ դիր աչքերուդ՝ որ տեսնես:
tva. m yad dhanii bhavestadartha. m matto vahnau taapita. m suvar. na. m krii. niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha. m paridhaanaaya matta. h "subhravaasaa. msi krii. niihi yacca tava d. r.s. ti. h prasannaa bhavet tadartha. m cak. surlepanaayaa njana. m matta. h krii. niihiiti mama mantra. naa|
19 Ես կը կշտամբեմ ու կը պատժեմ բոլոր սիրածներս. ուրեմն նախանձախնդի՛ր եղիր եւ ապաշխարէ՛:
ye. svaha. m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama. m vidhaaya mana. h parivarttaya|
20 Ահա՛ կայնած եմ դրան առջեւ ու կը բախեմ. եթէ մէկը լսէ իմ ձայնս եւ բանայ դուռը, պիտի մտնեմ անոր քով ու պիտի ընթրեմ անոր հետ, ան ալ՝ ինծի հետ:
pa"syaaha. m dvaari ti. s.than tad aahanmi yadi ka"scit mama rava. m "srutvaa dvaara. m mocayati tarhyaha. m tasya sannidhi. m pravi"sya tena saarddha. m bhok. sye so. api mayaa saarddha. m bhok. syate|
21 Ո՛վ որ յաղթէ, ինծի հետ բազմիլ պիտի տամ անոր՝ իմ գահիս վրայ, ինչպէս ես ալ յաղթեցի ու իմ Հօրս հետ բազմեցայ իր գահին վրայ"”:
aparamaha. m yathaa jitavaan mama pitraa ca saha tasya si. mhaasana upavi. s.ta"scaasmi, tathaa yo jano jayati tamaha. m mayaa saarddha. m matsi. mhaasana upave"sayi. syaami|
22 Ա՛ն որ ականջ ունի, թող լսէ թէ Հոգին ի՛նչ կ՚ըսէ եկեղեցիներուն»:
yasya "srotra. m vidyate sa samitii. h pratyucyamaanam aatmana. h kathaa. m "s. r.notu|

< ՅԱՅՏՆՈՒԹԻՒՆ ՅՈՎՀԱՆՆՈՒ 3 >