< ՅԱՅՏՆՈՒԹԻՒՆ ՅՈՎՀԱՆՆՈՒ 22 +

1 Նաեւ ցոյց տուաւ ինծի կեանքի ջուրի գետ մը՝ բիւրեղի պէս փայլուն, որ կը բխէր Աստուծոյ ու Գառնուկին գահէն:
anantara. m sa spha. tikavat nirmmalam am. rtatoyasya sroto maam aur"sayat tad ii"svarasya me. sa"saavakasya ca si. mhaasanaat nirgacchati|
2 Այդ քաղաքին՝՝ հրապարակին մէջտեղը, եւ այդ գետին մէկ կողմն ու միւս կողմը կար կեանքի ծառը՝ որ կու տար տասներկու տեսակ պտուղ. ամէն ամիս կու տար իր պտուղը, իսկ ծառին տերեւները ազգերուն բուժումին համար էին:
nagaryyaa maargamadhye tasyaa nadyaa. h paar"svayoram. rtav. rk. saa vidyante te. saa. m dvaada"saphalaani bhavanti, ekaiko v. rk. sa. h pratimaasa. m svaphala. m phalati tadv. rk. sapatraa. ni caanyajaatiiyaanaam aarogyajanakaani|
3 Ա՛լ բնաւ նզովք պիտի չըլլայ, հապա անոր մէջ պիտի ըլլայ Աստուծոյ ու Գառնուկին գահը: Անոր ծառաները պիտի պաշտեն զայն,
apara. m kimapi "saapagrasta. m puna rna bhavi. syati tasyaa madhya ii"svarasya me. sa"saavakasya ca si. mhaasana. m sthaasyati tasya daasaa"sca ta. m sevi. syante|
4 պիտի տեսնեն անոր երեսը, եւ անոր անունը պիտի ըլլայ իրենց ճակատին վրայ:
tasya vadanadar"sana. m praapsyanti bhaale. su ca tasya naama likhita. m bhavi. syati|
5 Հոն ա՛լ գիշեր պիտի չըլլայ. անոնք պէտք չունին ճրագի, ո՛չ ալ արեւի լոյսի, քանի որ Տէր Աստուած պիտի լուսաւորէ զանոնք, ու պիտի թագաւորեն դարէ դար՝՝: (aiōn g165)
tadaanii. m raatri. h puna rna bhavi. syati yata. h prabhu. h parame"svarastaan diipayi. syati te caanantakaala. m yaavad raajatva. m kari. syante| (aiōn g165)
6 Եւ ըսաւ ինծի. «Այս խօսքերը վստահելի ու ճշմարիտ են: Տէրը, սուրբ մարգարէներուն՝՝ Աստուածը, ղրկեց իր հրեշտակը՝ իր ծառաներուն ցոյց տալու ինչ որ պէտք է շուտով ըլլայ»:
anantara. m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya. m taani svadaasaan j naapayitu. m pavitrabhavi. syadvaadinaa. m prabhu. h parame"svara. h svaduuta. m pre. sitavaan|
7 «Ահա՛ շուտո՛վ կու գամ: Երանի՜ անոր՝ որ կը պահէ այս գիրքին մարգարէութեան խօսքերը»:
pa"syaaha. m tuur. nam aagacchaami, etadgranthasya bhavi. syadvaakyaani ya. h paalayati sa eva dhanya. h|
8 Ես՝ Յովհաննէս՝ տեսայ այս բաները, ու լսեցի: Երբ լսեցի եւ տեսայ, ինկայ որ երկրպագեմ այն հրեշտակին ոտքերուն առջեւ՝ որ ասոնք ցոյց կու տար ինծի:
yohanaham etaani "srutavaan d. r.s. tavaa. m"scaasmi "srutvaa d. r.s. tvaa ca taddar"sakaduutasya pra. naamaartha. m taccara. nayorantike. apata. m|
9 Բայց ան ըսաւ ինծի. «Զգուշացի՛ր, մի՛ ըներ. որովհետեւ ես ծառայակից եմ քեզի ու եղբայրներուդ՝ մարգարէներուն, եւ այս գիրքին խօսքերը պահողներուն: Աստուծո՛յ երկրպագէ»:
tata. h sa maam avadat saavadhaano bhava maiva. m k. rru, tvayaa tava bhraat. rbhi rbhavi. syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso. aha. m| tvam ii"svara. m pra. nama|
10 Նաեւ ըսաւ ինծի. «Մի՛ կնքեր այս գիրքին մարգարէութեան խօսքերը, որովհետեւ ժամանակը մօտ է:
sa puna rmaam avadat, etadgranthasthabhavi. syadvaakyaani tvayaa na mudraa"nkayitavyaani yata. h samayo nika. tavarttii|
11 Ա՛ն որ անիրաւ է՝ դարձեալ թող անիրաւ ըլլայ, ա՛ն որ աղտոտ է՝ դարձեալ թող աղտոտ ըլլայ, ա՛ն որ արդար է՝ դարձեալ թող արդար ըլլայ, եւ ա՛ն որ սուրբ է՝ դարձեալ թող սուրբ ըլլայ»:
adharmmaacaara ita. h paramapyadharmmam aacaratu, amedhyaacaara ita. h paramapyamedhyam aacaratu dharmmaacaara ita. h paramapi dharmmam aacaratu pavitraacaara"sceta. h paramapi pavitram aacaratu|
12 «Ահա՛ շուտո՛վ կու գամ, ու վարձատրութիւնս ինծի հետ է՝ իւրաքանչիւրին հատուցանելու իր արարքին համեմատ:
pa"syaaha. m tuur. nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha. m maddaatavyaphala. m mama samavartti|
13 Ե՛ս եմ Ալֆան եւ Օմեղան, Սկիզբն ու Վախճանը, Առաջինը եւ Վերջինը»:
aha. m ka. h k. sa"sca prathama. h "se. sa"scaadiranta"sca|
14 «Երանի՜ անոնց՝ որ կը գործադրեն անոր պատուիրանները, որպէսզի իրաւունք ունենան ուտելու կեանքի ծառէն, ու դռներէն ներս՝ քաղաքը մտնեն:
amutav. rk. sasyaadhikaarapraaptyartha. m dvaarai rnagaraprave"saartha nca ye tasyaaj naa. h paalayanti ta eva dhanyaa. h|
15 Քանի որ դուրս պիտի մնան շուները, կախարդները, պոռնկողները, մարդասպանները, կռապաշտները, եւ ո՛վ որ սուտը կը սիրէ ու կը խօսի»:
kukkurai rmaayaavibhi. h pu"ngaamibhi rnarahant. rbhi rdevaarccakai. h sarvvairan. rte priiyamaa. nairan. rtaacaaribhi"sca bahi. h sthaatavya. m|
16 «Ես՝ Յիսուս, ղրկեցի իմ հրեշտակս՝ այս բաներուն մասին վկայելու ձեզի՝ եկեղեցիներուն մէջ: Ե՛ս եմ Դաւիթի արմատն ու ցեղը, առտուան պայծառ աստղը»:
ma. n.dalii. su yu. smabhyamete. saa. m saak. syadaanaartha. m yii"suraha. m svaduuta. m pre. sitavaan, ahameva daayuudo muula. m va. m"sa"sca, aha. m tejomayaprabhaatiiyataaraasvaruupa. h|
17 Հոգին ու հարսը կ՚ըսեն. «Եկո՛ւր», եւ ա՛ն որ կը լսէ՝ թող ըսէ. «Եկո՛ւր»: Ա՛ն որ ծարաւ է՝ թող գայ, եւ ո՛վ որ կ՚ուզէ՝ թող ձրի առնէ կեանքի ջուրը:
aatmaa kanyaa ca kathayata. h, tvayaagamyataa. m| "srotaapi vadatu, aagamyataamiti| ya"sca t. r.saartta. h sa aagacchatu ya"scecchati sa vinaa muulya. m jiivanadaayi jala. m g. rhlaatu|
18 Ես կը վկայեմ բոլոր անոնց՝ որ կը լսեն այս գիրքին մարգարէութեան խօսքերը. եթէ մէկը ասոնց վրայ աւելցնէ բա՛ն մը, Աստուած ալ իր վրայ պիտի աւելցնէ այն պատուհասները՝ որ գրուած են այս գիրքին մէջ:
ya. h ka"scid etadgranthasthabhavi. syadvaakyaani "s. r.noti tasmaa aha. m saak. syamida. m dadaami, ka"scid yadyapara. m kimapyete. su yojayati tarhii"svarogranthe. asmin likhitaan da. n.daan tasminneva yojayi. syati|
19 Ու եթէ մէկը վերցնէ բա՛ն մը այս մարգարէութեան գիրքին խօսքերէն, Աստուած ալ պիտի վերցնէ անոր բաժինը կեանքի գիրքէն եւ սուրբ քաղաքէն՝ որոնց մասին գրուած է այս գիրքին մէջ:
yadi ca ka"scid etadgranthasthabhavi. syadvaakyebhya. h kimapyapaharati tarhii"svaro granthe. asmin likhitaat jiivanav. rk. saat pavitranagaraacca tasyaa. m"samapahari. syati|
20 Այս բաները վկայողը կ՚ըսէ. «Այո՛, շուտո՛վ կու գամ»: Ամէ՛ն. եկո՛ւր, Տէ՛ր Յիսուս:
etat saak. sya. m yo dadaati sa eva vakti satyam aha. m tuur. nam aagacchaami| tathaastu| prabho yii"so, aagamyataa. m bhavataa|
21 Մեր Տէրոջ՝ Յիսուս Քրիստոսի շնորհքը ձեր բոլորին՝՝ հետ: Ամէն:
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraha. h sarvve. su yu. smaasu varttataa. m|aamen|

< ՅԱՅՏՆՈՒԹԻՒՆ ՅՈՎՀԱՆՆՈՒ 22 +