< ՅԱՅՏՆՈՒԹԻՒՆ ՅՈՎՀԱՆՆՈՒ 19 >

1 Ասկէ ետք լսեցի երկինքէն մեծ բազմութեան հզօր ձայն մը՝ որ կ՚ըսէր. «Ալէլուիա՜. փրկութի՜ւն, փա՜ռք, պատի՜ւ ու զօրութի՜ւն մեր Աստուծոյն.
tata. h para. m svargasthaanaa. m mahaajanataayaa mahaa"sabdo. aya. m mayaa "sruuta. h, bruuta pare"svara. m dhanyam asmadiiyo ya ii"svara. h| tasyaabhavat paritraa. naa. m prabhaava"sca paraakrama. h|
2 որովհետեւ ճշմարիտ եւ արդար են անոր դատաստանները, քանի որ դատեց այն մեծ պոռնիկը՝ որ իր պոռնկութեամբ ապականեց երկիրը, ու վրէժը առաւ իր ծառաներուն արիւնին՝ պահանջելով զայն անոր ձեռքէն»:
vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k. rtsnamedinii. m| taa. m sa da. n.ditavaan ve"syaa. m tasyaa"sca karatastathaa| "so. nitasya svadaasaanaa. m sa. m"sodha. m sa g. rhiitavaan||
3 Եւ կրկին ըսին. «Ալէլուիա՜. անոր ծուխը կը բարձրանայ դարէ դար՝՝»: (aiōn g165)
punarapi tairidamukta. m yathaa, bruuta pare"svara. m dhanya. m yannitya. m nityameva ca| tasyaa daahasya dhuumo. asau di"samuurddhvamude. syati|| (aiōn g165)
4 Քսանչորս երէցները եւ չորս էակները ինկան ու երկրպագեցին Աստուծոյ՝ որ կը բազմի գահին վրայ, ըսելով. «Ամէ՛ն. ալէլուիա՜ »:
tata. h para. m caturvvi. m"satipraaciinaa"scatvaara. h praa. nina"sca pra. nipatya si. mhaasanopavi. s.tam ii"svara. m pra. namyaavadan, tathaastu parame"sa"sca sarvvaireva pra"sasyataa. m||
5 Եւ գահէն ելաւ ձայն մը՝ որ կ՚ըսէր. «Գովաբանեցէ՛ք մեր Աստուածը, դո՛ւք՝ իր բոլոր ծառաները, ու դո՛ւք որ կը վախնաք իրմէ՝ թէ՛ պզտիկներ, թէ՛ մեծեր»:
anantara. m si. mhaasanamadhyaad e. sa ravo nirgato, yathaa, he ii"svarasya daaseyaastadbhaktaa. h sakalaa naraa. h| yuuya. m k. sudraa mahaanta"sca pra"sa. msata va ii"svara. m||
6 Լսեցի նաեւ ձայն մը՝ մեծ բազմութեան ձայնի պէս, յորդառատ ջուրերու ձայնի պէս եւ սաստիկ որոտումներու ձայնի պէս, որ կ՚ըսէր. «Ալէլուիա՜, որովհետեւ Տէրը, (մեր) Ամենակալ Աստուածը թագաւորեց:
tata. h para. m mahaajanataayaa. h "sabda iva bahutoyaanaa nca "sabda iva g. rrutarastanitaanaa nca "sabda iva "sabdo. aya. m mayaa "sruta. h, bruuta pare"svara. m dhanya. m raajatva. m praaptavaan yata. h| sa parame"svaro. asmaaka. m ya. h sarvva"saktimaan prabhu. h|
7 Ուրախանա՛նք, ցնծա՛նք ու փա՜ռք տանք անոր, քանի որ Գառնուկին հարսանիքը հասաւ եւ իր կինը պատրաստեց ինքզինք:
kiirttayaama. h stava. m tasya h. r.s. taa"scollaasitaa vaya. m| yanme. sa"saavakasyaiva vivaahasamayo. abhavat| vaagdattaa caabhavat tasmai yaa kanyaa saa susajjitaa|
8 Անոր շնորհուեցաւ հագնիլ մաքուր ու փայլուն բեհեզ, քանի որ այդ բեհեզը՝ սուրբերուն արդարութիւնն է»:
paridhaanaaya tasyai ca datta. h "subhra. h sucelaka. h||
9 Նաեւ ըսաւ ինծի. «Գրէ՛. երանի՜ անոնց՝ որ հրաւիրուած են Գառնուկին հարսանիքի ընթրիքին»: Ու ըսաւ ինծի. «Ասո՛նք են Աստուծոյ ճշմարիտ խօսքերը»:
sa sucelaka. h pavitralokaanaa. m pu. nyaani| tata. h sa maam uktavaan tvamida. m likha me. sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|
10 Ես ալ ինկայ անոր ոտքերուն առջեւ՝ որպէսզի երկրպագեմ անոր: Բայց ըսաւ ինծի. «Զգուշացի՛ր, մի՛ ըներ. որովհետեւ ես ծառայակից եմ քեզի եւ եղբայրներուդ՝ որոնք ունին Յիսուսի վկայութիւնը: Աստուծո՛յ երկրպագէ (որովհետեւ Յիսուսի վկայութիւնը մարգարէութեան հոգին է) »:
anantara. m aha. m tasya cara. nayorantike nipatya ta. m pra. nantumudyata. h|tata. h sa maam uktavaan saavadhaanasti. s.tha maiva. m kuru yii"so. h saak. syavi"si. s.taistava bhraat. rbhistvayaa ca sahadaaso. aha. m| ii"svarameva pra. nama yasmaad yii"so. h saak. sya. m bhavi. syadvaakyasya saara. m|
11 Ապա տեսայ երկինքը բացուած, եւ ահա՛ ճերմակ ձի մը կար: Անոր վրայ հեծնողը կը կոչուի Հաւատարիմ ու Ճշմարիտ, եւ արդարութեա՛մբ կը դատէ ու կը պատերազմի:
anantara. m mayaa mukta. h svargo d. r.s. ta. h, eka. h "svetavar. no. a"svo. api d. r.s. tastadaaruu. dho jano vi"svaasya. h satyamaya"sceti naamnaa khyaata. h sa yaathaarthyena vicaara. m yuddha nca karoti|
12 Անոր աչքերը կրակի բոցի պէս էին, գլուխին վրայ շատ թագեր կային, եւ ունէր գրուած անուն մը՝ որ ո՛չ մէկը գիտէր, հապա միայն ինք:
tasya netre. agni"sikhaatulye "sirasi ca bahukirii. taani vidyante tatra tasya naama likhitamasti tameva vinaa naapara. h ko. api tannaama jaanaati|
13 Հագած էր արիւնի մէջ թաթխուած հանդերձ մը: Անոր անունը կը կոչուի՝ “Աստուծոյ Խօսքը”:
sa rudhiramagnena paricchadenaacchaadita ii"svaravaada iti naamnaabhidhiiyate ca|
14 Երկինքի մէջ եղող զօրքերը կը հետեւէին անոր՝ ճերմակ ձիերով, ճերմակ ու մաքուր բեհեզներ հագած:
apara. m svargasthasainyaani "svetaa"svaaruu. dhaani parihitanirmmala"svetasuuk. smavastraa. ni ca bhuutvaa tamanugacchanti|
15 Անոր բերանէն կ՚ելլէր սրած թուր մը, որպէսզի անով զարնէ ազգերը: Ի՛նք պիտի հովուէ զանոնք՝ երկաթէ գաւազանով, եւ ի՛նք պիտի կոխէ Ամենակալ Աստուծոյ զայրագին բարկութեան գինիին հնձանը:
tasya vaktraad ekastiik. sa. na. h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa. h sa ca lauhada. n.dena taan caarayi. syati sarvva"saktimata ii"svarasya praca. n.dakoparasotpaadakadraak. saaku. n.de yadyat ti. s.thati tat sarvva. m sa eva padaabhyaa. m pina. s.ti|
16 Իր հանդերձին վրայ ու իր ազդրին վրայ ունէր գրուած անուն մը՝ “Թագաւորներու թագաւոր եւ Տէրերու տէր”:
apara. m tasya paricchada urasi ca raaj naa. m raajaa prabhuunaa. m prabhu"sceti naama nikhitamasti|
17 Տեսայ նաեւ հրեշտակ մը՝ որ կայնած էր արեւին մէջ: Ան բարձրաձայն աղաղակեց երկինքի մէջտեղ թռչող բոլոր թռչուններուն. «Եկէ՛ք ու հաւաքուեցէ՛ք Աստուծոյ մեծ ընթրիքին՝՝,
anantara. m suuryye ti. s.than eko duuto mayaa d. r.s. ta. h, aakaa"samadhya u. d.diiyamaanaan sarvvaan pak. si. na. h prati sa uccai. hsvare. neda. m gho. sayati, atraagacchata|
18 որպէսզի ուտէք թագաւորներուն մարմինները, հազարապետներուն մարմինները, հզօրներուն մարմինները, ձիերուն եւ անոնց վրայ հեծնողներուն մարմինները, ու բոլորին մարմինները, ազատներուն թէ ստրուկներուն, պզտիկներուն թէ մեծերուն»:
ii"svarasya mahaabhojye milata, raaj naa. m kravyaa. ni senaapatiinaa. m kravyaa. ni viiraa. naa. m kravyaa. nya"svaanaa. m tadaaruu. dhaanaa nca kravyaa. ni daasamuktaanaa. m k. sudramahataa. m sarvve. saameva kravyaa. ni ca yu. smaabhi rbhak. sitavyaani|
19 Եւ տեսայ գազանը, ու երկրի թագաւորները եւ անոնց զօրքերը, հաւաքուած՝ պատերազմելու ձիուն վրայ հեծնողին հետ, ու անոր զօրքերուն հետ:
tata. h para. m tenaa"svaaruu. dhajanena tadiiyasainyai"sca saarddha. m yuddha. m karttu. m sa pa"su. h p. rthivyaa raajaanaste. saa. m sainyaani ca samaagacchantiiti mayaa d. r.s. ta. m|
20 Գազանը բռնուեցաւ, եւ անոր հետ՝ սուտ մարգարէն, որ անոր առջեւ ըրաւ նշաններ՝ որոնցմով մոլորեցուց գազանին դրոշմը ընդունողներն ու անոր պատկերին երկրպագողները: Երկուքն ալ ողջ-ողջ նետուեցան ծծումբով վառող կրակի լիճը: (Limnē Pyr g3041 g4442)
tata. h sa pa"su rdh. rto ya"sca mithyaabhavi. syadvaktaa tasyaantike citrakarmmaa. ni kurvvan taireva pa"sva"nkadhaari. nastatpratimaapuujakaa. m"sca bhramitavaan so. api tena saarddha. m dh. rta. h| tau ca vahnigandhakajvalitahrade jiivantau nik. siptau| (Limnē Pyr g3041 g4442)
21 Իսկ մնացողները սպաննուեցան ձիուն վրայ հեծնողին թուրէն, որ կ՚ելլէր անոր բերանէն. ու բոլոր թռչունները կշտացան անոնց մարմիններէն:
ava"si. s.taa"sca tasyaa"svaaruu. dhasya vaktranirgatakha"ngena hataa. h, te. saa. m kravyai"sca pak. si. na. h sarvve t. rpti. m gataa. h|

< ՅԱՅՏՆՈՒԹԻՒՆ ՅՈՎՀԱՆՆՈՒ 19 >