< ՅԱՅՏՆՈՒԹԻՒՆ ՅՈՎՀԱՆՆՈՒ 13 >

1 Տեսայ թէ գազան մը կը բարձրանար ծովէն. ան ունէր եօթը գլուխ ու տասը եղջիւր: Անոր եղջիւրներուն վրայ տասը թագ կար, եւ անոր գլուխներուն վրայ՝ հայհոյութեան անուններ:
tata. h paramaha. m saagariiyasikataayaa. m ti. s.than saagaraad udgacchantam eka. m pa"su. m d. r.s. tavaan tasya da"sa "s. r"ngaa. ni sapta "siraa. msi ca da"sa "s. r"nge. su da"sa kirii. taani "sira. hsu ce"svaranindaasuucakaani naamaani vidyante|
2 Այդ գազանը նման էր ընձառիւծի. անոր ոտքերը՝ արջի ոտքերու պէս էին, եւ անոր երախը՝ առիւծի երախի պէս: Վիշապը տուաւ անոր իր զօրութիւնը, իր գահն ու մեծ իշխանութիւն:
mayaa d. r.s. ta. h sa pa"su"scitravyaaghrasad. r"sa. h kintu tasya cara. nau bhalluukasyeva vadana nca si. mhavadanamiva| naagane tasmai sviiyaparaakrama. h sviiya. m si. mhaasana. m mahaadhipatya ncaadaayi|
3 Անոր գլուխներէն մէկը մորթուածի պէս էր. բայց անոր մահացու վէրքը բուժուեցաւ, եւ ամբողջ երկիրը սքանչանալով գազանին հետեւեցաւ՝՝:
mayi niriik. samaa. ne tasya "sirasaam ekam antakaaghaatena cheditamivaad. r"syata, kintu tasyaantakak. satasya pratiikaaro. akriyata tata. h k. rtsno naralokasta. m pa"sumadhi camatkaara. m gata. h,
4 Անոնք երկրպագեցին վիշապին՝ որ իշխանութիւն տուաւ գազանին, ու երկրպագեցին գազանին՝ ըսելով. «Ո՞վ նման է գազանին. ո՞վ կրնայ պատերազմիլ անոր հետ»:
ya"sca naagastasmai pa"save saamarthya. m dattavaan sarvve ta. m praa. naman pa"sumapi pra. namanto. akathayan, ko vidyate pa"sostulyastena ko yoddhumarhati|
5 Անոր տրուեցաւ բերան մը՝ մեծ բաներ եւ հայհոյութիւններ խօսող, ու իշխանութիւն տրուեցաւ անոր՝ ընելու իր կամքը քառասուներկու ամիս:
anantara. m tasmai darpavaakye"svaranindaavaadi vadana. m dvicatvaari. m"sanmaasaan yaavad avasthite. h saamarthya ncaadaayi|
6 Հայհոյութեամբ բացաւ իր բերանը Աստուծոյ դէմ, եւ հայհոյեց անոր անունին, խորանին ու երկինքը բնակողներուն դէմ:
tata. h sa ii"svaranindanaartha. m mukha. m vyaadaaya tasya naama tasyaavaasa. m svarganivaasina"sca ninditum aarabhata|
7 Անոր իշխանութիւն տրուեցաւ սուրբերուն հետ պատերազմելու եւ յաղթելու անոնց: Անոր իշխանութիւն տրուեցաւ բոլոր տոհմերուն (եւ ժողովուրդներուն) ու լեզուներուն եւ ազգերուն վրայ:
apara. m dhaarmmikai. h saha yodhanasya te. saa. m paraajayasya caanumati. h sarvvajaatiiyaanaa. m sarvvava. m"siiyaanaa. m sarvvabhaa. saavaadinaa. m sarvvade"siiyaanaa ncaadhipatyamapi tasmaa adaayi|
8 Անոր պիտի երկրպագեն բոլոր անոնք որ կը բնակին երկրի վրայ եւ որոնց անունը աշխարհի հիմնադրութենէն ի վեր գրուած չէ մորթուած Գառնուկին կեանքի գիրքին մէջ՝՝:
tato jagata. h s. r.s. tikaalaat cheditasya me. savatsasya jiivanapustake yaavataa. m naamaani likhitaani na vidyante te p. rthiviinivaasina. h sarvve ta. m pa"su. m pra. na. msyanti|
9 Ո՛վ որ ականջ ունի, թող լսէ:
yasya "srotra. m vidyate sa "s. r.notu|
10 Ա՛ն որ գերեվարէ, ի՛նք գերի պիտի տարուի. ա՛ն որ սուրով սպաննէ, պէտք է որ սուրո՛վ սպաննուի: Հո՛ս է սուրբերուն համբերութիւնն ու հաւատքը:
yo jano. aparaan vandiik. rtya nayati sa svaya. m vandiibhuuya sthaanaantara. m gami. syati, ya"sca kha"ngena hanti sa svaya. m kha"ngena ghaani. syate| atra pavitralokaanaa. m sahi. s.nutayaa vi"svaasena ca prakaa"sitavya. m|
11 Տեսայ նաեւ ուրիշ գազան մը, որ կը բարձրանար երկրէն. ունէր երկու եղջիւր՝ գառնուկի նման, եւ կը խօսէր վիշապի պէս:
anantara. m p. rthiviita udgacchan apara eka. h pa"su rmayaa d. r.s. ta. h sa me. sa"saavakavat "s. r"ngadvayavi"si. s.ta aasiit naagavaccaabhaa. sata|
12 Կը վարէր առաջին գազանին ամբողջ իշխանութիւնը՝ անոր առջեւ, ու կը ստիպէր երկիրը եւ անոր բնակիչները՝ որ երկրպագեն առաջին գազանին, որուն մահացու վէրքը բուժուած էր:
sa prathamapa"sorantike tasya sarvva. m paraakrama. m vyavaharati vi"se. sato yasya prathamapa"sorantikak. sata. m pratiikaara. m gata. m tasya puujaa. m p. rthivii. m tannivaasina"sca kaarayati|
13 Մեծ նշաններ կ՚ընէր, եւ մինչեւ անգամ երկինքէն կրակ կ՚իջեցնէր երկրի վրայ՝ մարդոց առջեւ:
apara. m maanavaanaa. m saak. saad aakaa"sato bhuvi vahnivar. sa. naadiini mahaacitraa. ni karoti|
14 Կը մոլորեցնէր երկրի բնակիչները այն նշաններով՝ որ ընելու կարողութիւն տրուած էր իրեն՝ գազանին առջեւ: Կ՚ըսէր երկրի բնակիչներուն որ շինեն պատկերը այն գազանին՝ որ սուրով վիրաւորուած էր բայց ապրեցաւ:
tasya pa"so. h saak. saad ye. saa. m citrakarmma. naa. m saadhanaaya saamarthya. m tasmai datta. m tai. h sa p. rthiviinivaasino bhraamayati, vi"se. sato ya. h pa"su. h kha"ngena k. satayukto bhuutvaapyajiivat tasya pratimaanirmmaa. na. m p. rthiviinivaasina aadi"sati|
15 Եւ կարողութիւն տրուեցաւ իրեն՝ որ հոգի տայ գազանին պատկերին, որպէսզի գազանին պատկերը խօսի, նաեւ մեռցնել տայ բոլոր անոնք՝ որ չեն երկրպագեր գազանին պատկերին:
apara. m tasya pa"so. h pratimaa yathaa bhaa. sate yaavanta"sca maanavaastaa. m pa"supratimaa. m na puujayanti te yathaa hanyante tathaa pa"supratimaayaa. h praa. naprati. s.thaartha. m saamarthya. m tasmaa adaayi|
16 Կը ստիպէր բոլո՛րն ալ, պզտիկ թէ մեծ, հարուստ թէ աղքատ, ազատ թէ ստրուկ, որ դրոշմ ընդունին իրենց աջ ձեռքին վրայ կամ իրենց ճակատին վրայ,
apara. m k. sudramahaddhanidaridramuktadaasaan sarvvaan dak. si. nakare bhaale vaa kala"nka. m graahayati|
17 որպէսզի ո՛չ մէկը կարենայ գնել կամ ծախել, բայց միայն ա՛ն՝ որ ունի դրոշմը, կամ գազանին անունը, կամ անոր անունին թիւը:
tasmaad ye ta. m kala"nkamarthata. h pa"so rnaama tasya naamna. h sa. mkhyaa"nka. m vaa dhaarayanti taan vinaa pare. na kenaapi krayavikraye karttu. m na "sakyete|
18 Հո՛ս է իմաստութիւնը. ո՛վ որ միտք ունի, թող հաշուէ գազանին թիւը, քանի որ մարդու մը թիւն է, եւ անոր թիւը՝ վեց հարիւր վաթսունվեց է:
atra j naanena prakaa"sitavya. m| yo buddhivi"si. s.ta. h sa pa"so. h sa. mkhyaa. m ga. nayatu yata. h saa maanavasya sa. mkhyaa bhavati| saa ca sa. mkhyaa. sa. t.sa. s.tyadhika. sa. t"sataani|

< ՅԱՅՏՆՈՒԹԻՒՆ ՅՈՎՀԱՆՆՈՒ 13 >