< ՓԻԼԻՊՊԵՑԻՍ 1 >

1 Պօղոս եւ Տիմոթէոս՝ Յիսուս Քրիստոսի ծառաները՝ Քրիստոս Յիսուսով բոլոր սուրբերուն, որ Փիլիպպէի կողմերն են՝ եպիսկոպոսներով ու սարկաւագներով.
paulatiimathinaamaanau yii"sukhrii. s.tasya daasau philipinagarasthaan khrii. s.tayii"so. h sarvvaan pavitralokaan samiteradhyak. saan paricaarakaa. m"sca prati patra. m likhata. h|
2 շնորհք եւ խաղաղութիւն ձեզի Աստուծմէ՝ մեր Հօրմէն, ու Տէր Յիսուս Քրիստոսէ:
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smabhya. m prasaadasya "saante"sca bhoga. m deyaastaa. m|
3 Շնորհակալ կ՚ըլլամ իմ Աստուծմէս՝ ձեզմէ ունեցած բոլոր յիշատակներուս համար,
aha. m nirantara. m nijasarvvapraarthanaasu yu. smaaka. m sarvve. saa. m k. rte saananda. m praarthanaa. m kurvvan
4 ամէն ատեն՝ ամէն աղերսանքիս մէջ: Ուրախութեամբ կ՚աղերսեմ ձեր բոլորին համար,
yati vaaraan yu. smaaka. m smaraami tati vaaraan aa prathamaad adya yaavad
5 քանի որ հաղորդակից եղաք աւետարանին՝ առաջին օրէն մինչեւ հիմա.
yu. smaaka. m susa. mvaadabhaagitvakaara. naad ii"svara. m dhanya. m vadaami|
6 այս մասին համոզուած եմ թէ ա՛ն որ սկսաւ բարի գործ մը ձեր մէջ, պիտի աւարտէ մինչեւ Յիսուս Քրիստոսի օրը:
yu. smanmadhye yenottama. m karmma karttum aarambhi tenaiva yii"sukhrii. s.tasya dina. m yaavat tat saadhayi. syata ityasmin d. r.dhavi"svaaso mamaaste|
7 Իրաւացի ալ է ինծի այսպէս մտածել ձեր բոլորին մասին, քանի որ ձեզ ունիմ իմ սիրտիս մէջ՝՝, ու դուք բոլորդ հաղորդակցեցաք ինծի եղած շնորհքին՝ թէ՛ իմ կապերուս, թէ՛ ալ աւետարանին ջատագովութեան եւ հաստատութեան մէջ:
yu. smaan sarvvaan adhi mama taad. r"so bhaavo yathaartho yato. aha. m kaaraavasthaayaa. m pratyuttarakara. ne susa. mvaadasya praamaa. nyakara. ne ca yu. smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah. rdaye dhaarayaami|
8 Որովհետեւ Աստուած վկայ է թէ ո՛րքան կարօտցած եմ ձեզ բոլորդ՝ Քրիստոս Յիսուսի գութով,
aparam aha. m khrii. s.tayii"so. h snehavat snehena yu. smaan kiid. r"sa. m kaa"nk. saami tadadhii"svaro mama saak. sii vidyate|
9 ու սա՛պէս կ՚աղօթեմ՝ որ ձեր սէրը հետզհետէ աւելի առատանայ գիտակցութեամբ եւ ամբողջ դատողութեամբ,
mayaa yat praarthyate tad ida. m yu. smaaka. m prema nitya. m v. rddhi. m gatvaa
10 որպէսզի դուք զատորոշէք տարբեր բաները՝ անկեղծ եւ անսայթաք ըլլալու համար մինչեւ Քրիստոսի օրը,
j naanasya vi"si. s.taanaa. m pariik. sikaayaa"sca sarvvavidhabuddhe rbaahulya. m phalatu,
11 լեցուած արդարութեան պտուղներով Յիսուս Քրիստոսի միջոցով՝ Աստուծոյ փառքին ու գովութեան համար:
khrii. s.tasya dina. m yaavad yu. smaaka. m saaralya. m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa. msaayai ca yii"sunaa khrii. s.tena pu. nyaphalaanaa. m puur. nataa yu. smabhya. m diiyataam iti|
12 Կ՚ուզեմ որ գիտնաք, եղբայրնե՛ր, թէ ինչ որ պատահեցաւ ինծի՝ առաւելապէս պատճառ եղաւ աւետարանի յառաջդիմութեան,
he bhraatara. h, maa. m prati yad yad gha. tita. m tena susa. mvaadapracaarasya baadhaa nahi kintu v. rddhireva jaataa tad yu. smaan j naapayitu. m kaamaye. aha. m|
13 այնպէս որ Քրիստոսի համար կրած կապերս՝ բացայայտ եղան ամբողջ պալատին մէջ եւ ամէնուրեք,
aparam aha. m khrii. s.tasya k. rte baddho. asmiiti raajapuryyaam anyasthaane. su ca sarvve. saa. m nika. te suspa. s.tam abhavat,
14 ու Տէրոջմով եղբայրներէն շատերը, վստահութիւն առնելով կապերէս, ա՛լ աւելի յանդուգն են՝ քարոզելու Աստուծոյ խօսքը առանց վախի:
prabhusambandhiiyaa aneke bhraatara"sca mama bandhanaad aa"svaasa. m praapya varddhamaanenotsaahena ni. hk. sobha. m kathaa. m pracaarayanti|
15 Արդարեւ ոմանք կը քարոզեն Քրիստոսը՝ նախանձէ ու կռիւէ մղուած, ոմանք ալ՝ բարեացակամութեամբ:
kecid dve. saad virodhaaccaapare kecicca sadbhaavaat khrii. s.ta. m gho. sayanti;
16 Անոնք կը հռչակեն Քրիստոսը՝ հակառակութեան համար, ո՛չ թէ անկեղծութեամբ, կարծելով թէ տառապանք կ՚աւելցնեն կապերուս վրայ.
ye virodhaat khrii. s.ta. m gho. sayanti te pavitrabhaavaat tanna kurvvanto mama bandhanaani bahutaraklo"sadaayiini karttum icchanti|
17 իսկ ասոնք՝ սիրոյ համար, որովհետեւ գիտեն թէ ես սահմանուած եմ աւետարանին ջատագովութեան համար:
ye ca premnaa gho. sayanti te susa. mvaadasya praamaa. nyakara. ne. aha. m niyukto. asmiiti j naatvaa tat kurvvanti|
18 Սակայն ի՞նչ փոյթ. ամէն կերպով, թէ՛ պատրուակով եւ թէ ճշմարտութեամբ, Քրիստոս կը հռչակուի, ու կ՚ուրախանամ ասոր համար, եւ պիտի ուրախանամ ալ:
ki. m bahunaa? kaapa. tyaat saralabhaavaad vaa bhavet, yena kenacit prakaare. na khrii. s.tasya gho. sa. naa bhavatiityasmin aham aanandaamyaanandi. syaami ca|
19 Քանի որ գիտեմ թէ ասիկա պիտի յանգի իմ փրկութեանս՝ ձեր աղերսանքներով ու Յիսուս Քրիստոսի Հոգիին օժանդակութեամբ,
yu. smaaka. m praarthanayaa yii"sukhrii. s.tasyaatmana"scopakaare. na tat mannistaarajanaka. m bhavi. syatiiti jaanaami|
20 իմ եռանդուն ակնկալութեանս եւ յոյսիս համեմատ՝ թէ բնա՛ւ պիտի չամչնամ. հապա՝ բոլորովին համարձակութեամբ, ինչպէս ամէն ատեն՝ նոյնպէս ալ հիմա, Քրիստոս պիտի մեծարուի մարմինիս մէջ, կա՛մ կեանքով, կա՛մ մահով.
tatra ca mamaakaa"nk. saa pratyaa"saa ca siddhi. m gami. syati phalato. aha. m kenaapi prakaare. na na lajji. sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur. notsaahadvaaraa mama "sariire. na khrii. s.tasya mahimaa jiivane mara. ne vaa prakaa"si. syate|
21 որովհետեւ ինծի համար՝ ապրիլը Քրիստոս է, ու մեռնիլը՝ շահ:
yato mama jiivana. m khrii. s.taaya mara. na nca laabhaaya|
22 Բայց եթէ մարմինի մէջ ապրիլս պտուղ կը բերէ իմ գործիս, ա՛լ չեմ գիտեր ո՛ր մէկը ընտրեմ:
kintu yadi "sariire mayaa jiivitavya. m tarhi tat karmmaphala. m phali. syati tasmaat ki. m varitavya. m tanmayaa na j naayate|
23 Երկուքէն ալ պարտադրուած եմ. ցանկութիւն ունիմ մեկնելու եւ Քրիստոսի հետ ըլլալու, ինչ որ շատ աւելի լաւ է.
dvaabhyaam aha. m sampii. dye, dehavaasatyajanaaya khrii. s.tena sahavaasaaya ca mamaabhilaa. so bhavati yatastat sarvvottama. m|
24 սակայն մարմինի մէջ մնալը աւելի հարկաւոր է ձեզի համար:
kintu dehe mamaavasthityaa yu. smaakam adhikaprayojana. m|
25 Այս համոզումը ունենալով՝ գիտեմ թէ պիտի մնամ ու ձեր բոլորին հետ կենամ, որ դուք յառաջդիմէք եւ ուրախ ըլլաք հաւատքով.
aham avasthaasye yu. smaabhi. h sarvvai. h saarddham avasthiti. m kari. sye ca tayaa ca vi"svaase yu. smaaka. m v. rddhyaanandau jani. syete tadaha. m ni"scita. m jaanaami|
26 որպէսզի իմ վրաս ձեր ունեցած պարծանքը ճոխանայ Քրիստոս Յիսուսով՝ դարձեալ ձեզի գալուս պատճառով:
tena ca matto. arthato yu. smatsamiipe mama punarupasthitatvaat yuuya. m khrii. s.tena yii"sunaa bahutaram aahlaada. m lapsyadhve|
27 Սակայն ապրեցէ՛ք Քրիստոսի աւետարանին արժանավայել կերպով. որպէսզի եթէ գամ ու տեսնեմ ձեզ, եւ կամ բացակայ ըլլամ, ձեր մասին լսեմ թէ հաստատուն կը կենաք՝ մէ՛կ հոգիով, ու միասին կը մարտնչիք՝ իբր մէ՛կ անձ՝ աւետարանի հաւատքին համար,
yuuya. m saavadhaanaa bhuutvaa khrii. s.tasya susa. mvaadasyopayuktam aacaara. m kurudhva. m yato. aha. m yu. smaan upaagatya saak. saat kurvvan ki. m vaa duure ti. s.than yu. smaaka. m yaa. m vaarttaa. m "srotum icchaami seya. m yuuyam ekaatmaanasti. s.thatha, ekamanasaa susa. mvaadasambandhiiyavi"svaasasya pak. se yatadhve, vipak. sai"sca kenaapi prakaare. na na vyaakuliikriyadhva iti|
28 ո՛չ մէկ բանով սոսկալով հակառակորդներէն: Ատիկա անոնց համար ապացոյց մըն է կորուստի, իսկ ձեզի համար՝ փրկութեան,
tat te. saa. m vinaa"sasya lak. sa. na. m yu. smaaka nce"svaradatta. m paritraa. nasya lak. sa. na. m bhavi. syati|
29 որ Աստուծմէ է. որովհետեւ՝ Քրիստոսի պատճառով՝ ձեզի շնորհուեցաւ ո՛չ միայն հաւատալ անոր, այլ նաեւ չարչարուիլ անոր համար,
yato yena yu. smaabhi. h khrii. s.te kevalavi"svaasa. h kriyate tannahi kintu tasya k. rte kle"so. api sahyate taad. r"so vara. h khrii. s.tasyaanurodhaad yu. smaabhi. h praapi,
30 մղելով նոյն պայքարը՝ որ տեսաք իմ մէջս, ու հիմա կը լսէք թէ իմ մէջս է:
tasmaat mama yaad. r"sa. m yuddha. m yu. smaabhiradar"si saamprata. m "sruuyate ca taad. r"sa. m yuddha. m yu. smaakam api bhavati|

< ՓԻԼԻՊՊԵՑԻՍ 1 >