< ՄԱՏԹԷՈՍ 8 >

1 Երբ այդ լեռնէն վար իջաւ, մեծ բազմութիւններ հետեւեցան անոր:
yadā sa parvvatād avārōhat tadā bahavō mānavāstatpaścād vavrajuḥ|
2 Եւ ահա՛ բորոտ մը եկաւ ու երկրպագեց անոր՝ ըսելով. «Տէ՛ր, եթէ ուզես՝ կրնա՛ս մաքրել զիս»:
ēkaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣē, hē prabhō, yadi bhavān saṁmanyatē, tarhi māṁ nirāmayaṁ karttuṁ śaknōti|
3 Յիսուս՝ երկարելով իր ձեռքը՝ դպաւ անոր եւ ըսաւ. «Կ՚ուզե՛մ, մաքրուէ՛»: Իսկոյն անոր բորոտութիւնը մաքրուեցաւ:
tatō yīśuḥ karaṁ prasāryya tasyāṅgaṁ spr̥śan vyājahāra, sammanyē'haṁ tvaṁ nirāmayō bhava; tēna sa tatkṣaṇāt kuṣṭhēnāmōci|
4 Յիսուս ըսաւ անոր. «Զգուշացի՛ր, ո՛չ մէկուն ըսէ. հապա գնա՛, ցո՛յց տուր քեզ քահանային, ու մատուցանէ՛ Մովսէսի պատուիրած ընծան՝ վկայութիւն ըլլալու համար անոնց»:
tatō yīśustaṁ jagāda, avadhēhi kathāmētāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujēbhyō nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsr̥ja ca|
5 Երբ մտաւ Կափառնայում, հարիւրապետ մը քովը եկաւ, կ՚աղաչէր անոր
tadanantaraṁ yīśunā kapharnāhūmnāmani nagarē praviṣṭē kaścit śatasēnāpatistatsamīpam āgatya vinīya babhāṣē,
6 ու կ՚ըսէր. «Տէ՛ր, ծառաս՝ տունը անդամալոյծ պառկած՝ չարաչար կը տանջուի»:
hē prabhō, madīya ēkō dāsaḥ pakṣāghātavyādhinā bhr̥śaṁ vyathitaḥ, satu śayanīya āstē|
7 Յիսուս ըսաւ անոր. «Ես կու գամ եւ կը բուժեմ զինք»:
tadānīṁ yīśustasmai kathitavān, ahaṁ gatvā taṁ nirāmayaṁ kariṣyāmi|
8 Հարիւրապետը պատասխանեց. «Տէ՛ր, ես արժանի չեմ՝ որ դուն մտնես իմ յարկիս տակ. միայն ըսէ՛ խօսք մը, ու ծառաս պիտի բժշկուի:
tataḥ sa śatasēnāpatiḥ pratyavadat, hē prabhō, bhavān yat mama gēhamadhyaṁ yāti tadyōgyabhājanaṁ nāhamasmi; vāṅmātram ādiśatu, tēnaiva mama dāsō nirāmayō bhaviṣyati|
9 Որովհետեւ ե՛ս ալ իշխանութեան տակ մարդ եմ, եւ զինուորներ ունիմ իմ հրամանիս տակ: Ասոր կ՚ըսեմ. “Գնա՛”, ու կ՚երթայ. եւ միւսին. “Եկո՛ւր”, ու կու գայ. եւ ծառայիս. “Ըրէ՛ այս բանը”, ու կ՚ընէ»:
yatō mayi paranidhnē'pi mama nidēśavaśyāḥ kati kati sēnāḥ santi, tata ēkasmin yāhītyuktē sa yāti, tadanyasmin ēhītyuktē sa āyāti, tathā mama nijadāsē karmmaitat kurvvityuktē sa tat karōti|
10 Երբ Յիսուս լսեց՝ զարմացաւ, եւ ըսաւ իր հետեւորդներուն. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի, Իսրայէլի մէջ անգամ ես չգտայ ա՛յսչափ մեծ հաւատք:
tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ|
11 Ձեզի կը յայտարարեմ թէ արեւելքէն եւ արեւմուտքէն շատե՛ր պիտի գան ու պիտի բազմին երկինքի թագաւորութեան մէջ՝ Աբրահամի, Իսահակի եւ Յակոբի հետ,
anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavēkṣyanti;
12 իսկ թագաւորութեան որդիները պիտի հանուին դուրսի խաւարը. հոն պիտի ըլլայ լաց ու ակռաներու կրճտում»:
kintu yatra sthānē rōdanadantagharṣaṇē bhavatastasmin bahirbhūtatamisrē rājyasya santānā nikṣēsyantē|
13 Յիսուս ըսաւ հարիւրապետին. «Գնա՛, եւ ինչպէս դուն հաւատացիր՝ այնպէս թող ըլլայ քեզի»: Նո՛յն ժամուն անոր ծառան բժշկուեցաւ:
tataḥ paraṁ yīśustaṁ śatasēnāpatiṁ jagāda, yāhi, tava pratītyanusāratō maṅgalaṁ bhūyāt; tadā tasminnēva daṇḍē tadīyadāsō nirāmayō babhūva|
14 Երբ Յիսուս եկաւ Պետրոսի տունը, տեսաւ թէ անոր զոքանչը պառկած էր՝ տենդով հիւանդացած:
anantaraṁ yīśuḥ pitarasya gēhamupasthāya jvarēṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakrē|
15 Բռնեց անոր ձեռքէն, ու տենդը թողուց զայն: Ան ալ ոտքի ելաւ եւ կը սպասարկէր անոնց:
tatastēna tasyāḥ karasya spr̥ṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣēvē|
16 Երբ իրիկուն եղաւ, շատ դիւահարներ բերին անոր. խօսքով դուրս հանեց չար ոգիները, ու բուժեց բոլոր ախտաւորները,
anantaraṁ sandhyāyāṁ satyāṁ bahuśō bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyēna bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra;
17 որպէսզի իրագործուի Եսայի մարգարէին միջոցով ըսուած խօսքը. «Ան ստանձնեց մեր հիւանդութիւնները եւ կրեց մեր ախտերը»:
tasmāt, sarvvā durbbalatāsmākaṁ tēnaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saēva saṁgr̥hītavān| yadētadvacanaṁ yiśayiyabhaviṣyadvādinōktamāsīt, tattadā saphalamabhavat|
18 Յիսուս՝ տեսնելով իր շուրջը մեծ բազմութիւններ՝ հրամայեց որ երթան միւս եզերքը:
anantaraṁ yīśuścaturdikṣu jananivahaṁ vilōkya taṭinyāḥ pāraṁ yātuṁ śiṣyān ādidēśa|
19 Դպիր մը մօտենալով՝ ըսաւ անոր. «Վարդապե՛տ, պիտի հետեւիմ քեզի՝ ո՛ւր որ երթաս»:
tadānīm ēka upādhyāya āgatya kathitavān, hē gurō, bhavān yatra yāsyati tatrāhamapi bhavataḥ paścād yāsyāmi|
20 Յիսուս ըսաւ անոր. «Աղուէսները որջեր ունին, ու երկինքի թռչունները՝ բոյներ, բայց մարդու Որդին տե՛ղ մը չունի, ուր հանգչեցնէ իր գլուխը»:
tatō yīśu rjagāda, krōṣṭuḥ sthātuṁ sthānaṁ vidyatē, vihāyasō vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyatē|
21 Ուրիշ մը, որ անոր աշակերտներէն էր, ըսաւ անոր. «Տէ՛ր, արտօնէ՛ ինծի, որ նախ երթամ՝ թաղեմ հայրս»:
anantaram apara ēkaḥ śiṣyastaṁ babhāṣē, hē prabhō, prathamatō mama pitaraṁ śmaśānē nidhātuṁ gamanārthaṁ mām anumanyasva|
22 Յիսուս ըսաւ անոր. «Հետեւէ՛ ինծի, եւ թո՛ղ մեռելներուն՝ թաղել իրենց մեռելները»:
tatō yīśuruktavān mr̥tā mr̥tān śmaśānē nidadhatu, tvaṁ mama paścād āgaccha|
23 Երբ նաւ մտաւ, իր աշակերտները հետեւեցան իրեն:
anantaraṁ tasmin nāvamārūḍhē tasya śiṣyāstatpaścāt jagmuḥ|
24 Եւ ահա՛ մեծ ալեկոծութիւն մը եղաւ ծովուն մէջ, ա՛յնքան՝ որ նաւը կը ծածկուէր ալիքներէն. իսկ ինք կը քնանար:
paścāt sāgarasya madhyaṁ tēṣu gatēṣu tādr̥śaḥ prabalō jhañbhśanila udatiṣṭhat, yēna mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|
25 Աշակերտները գացին իր մօտ, արթնցուցին զինք եւ ըսին. «Տէ՛ր, փրկէ՛ մեզ, ահա՛ կը կորսուինք»:
tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kr̥tvā kathayāmāsuḥ, hē prabhō, vayaṁ mriyāmahē, bhavān asmākaṁ prāṇān rakṣatu|
26 Ինք ալ ըսաւ անոնց. «Թերահաւատնե՛ր, ինչո՞ւ այդպէս երկչոտ էք»: Այն ատեն ոտքի ելաւ, սաստեց հովերն ու ծովը, եւ մեծ խաղաղութիւն եղաւ:
tadā sa tān uktavān, hē alpaviśvāsinō yūyaṁ kutō vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tatō nirvvātamabhavat|
27 Մարդիկ զարմացան, ու կ՚ըսէին իրարու. «Ինչպիսի՜ մարդ է ասիկա, որ նոյնիսկ հովերը եւ ծովը կը հնազանդին իրեն»:
aparaṁ manujā vismayaṁ vilōkya kathayāmāsuḥ, ahō vātasaritpatī asya kimājñāgrāhiṇau? kīdr̥śō'yaṁ mānavaḥ|
28 Երբ անցաւ միւս եզերքը՝ Գերգեսացիներուն երկիրը, երկու դիւահարներ հանդիպեցան իրեն՝ գերեզմաններէն ելած, չափազանց դաժան, այնպէս որ ո՛չ մէկը կարող էր անցնիլ այդ ճամբայէն:
anantaraṁ sa pāraṁ gatvā gidērīyadēśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kr̥tavantau, tāvētādr̥śau pracaṇḍāvāstāṁ yat tēna sthānēna kōpi yātuṁ nāśaknōt|
29 Եւ ահա՛ աղաղակեցին. «Դուն ի՞նչ գործ ունիս մեզի հետ, Յիսո՛ւս, Աստուծո՛յ Որդի. ատենէն առաջ մեզ տանջելո՞ւ համար եկար հոս»:
tāvucaiḥ kathayāmāsatuḥ, hē īśvarasya sūnō yīśō, tvayā sākam āvayōḥ kaḥ sambandhaḥ? nirūpitakālāt prāgēva kimāvābhyāṁ yātanāṁ dātum atrāgatōsi?
30 Անոնցմէ հեռու՝ խոզերու մեծ երամակ մը կար, որ կ՚արածէր:
tadānīṁ tābhyāṁ kiñcid dūrē varāhāṇām ēkō mahāvrajō'carat|
31 Դեւերը կ՚աղաչէին իրեն ու կ՚ըսէին. «Եթէ հանես մեզ, արտօնէ՛ մեզի՝ որ երթանք մտնենք խոզերու երամակին մէջ»:
tatō bhūtau tau tasyāntikē vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāṇāṁ madhyēvrajam āvāṁ prēraya|
32 Ըսաւ անոնց. «Գացէ՛ք»: Երբ անոնք դուրս ելան, գացին խոզերու երամակին մէջ, եւ ահա՛ ամբողջ երամակը գահավէժ տեղէն ծովը վազեց ու ջուրերուն մէջ մեռաւ:
tadā yīśuravadat yātaṁ, anantaraṁ tau yadā manujau vihāya varāhān āśritavantau, tadā tē sarvvē varāhā uccasthānāt mahājavēna dhāvantaḥ sāgarīyatōyē majjantō mamruḥ|
33 Խոզարածներն ալ փախան, եւ քաղաքը երթալով՝ պատմեցին ամէն ինչ, նաեւ դիւահարներուն պատահած բաները:
tatō varāharakṣakāḥ palāyamānā madhyēnagaraṁ tau bhūtagrastau prati yadyad aghaṭata, tāḥ sarvvavārttā avadan|
34 Ուստի ամբողջ քաղաքը դուրս ելաւ՝ դիմաւորելու Յիսուսը, ու երբ տեսան զինք՝ աղաչեցին որ մեկնի իրենց հողամասէն:
tatō nāgarikāḥ sarvvē manujā yīśuṁ sākṣāt karttuṁ bahirāyātāḥ tañca vilōkya prārthayāñcakrirē bhavān asmākaṁ sīmātō yātu|

< ՄԱՏԹԷՈՍ 8 >