< ՄԱՏԹԷՈՍ 8 >

1 Երբ այդ լեռնէն վար իջաւ, մեծ բազմութիւններ հետեւեցան անոր:
yadā sa parvvatād avārohat tadā bahavo mānavāstatpaścād vavrajuḥ|
2 Եւ ահա՛ բորոտ մը եկաւ ու երկրպագեց անոր՝ ըսելով. «Տէ՛ր, եթէ ուզես՝ կրնա՛ս մաքրել զիս»:
ekaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|
3 Յիսուս՝ երկարելով իր ձեռքը՝ դպաւ անոր եւ ըսաւ. «Կ՚ուզե՛մ, մաքրուէ՛»: Իսկոյն անոր բորոտութիւնը մաքրուեցաւ:
tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spṛśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaṇāt kuṣṭhenāmoci|
4 Յիսուս ըսաւ անոր. «Զգուշացի՛ր, ո՛չ մէկուն ըսէ. հապա գնա՛, ցո՛յց տուր քեզ քահանային, ու մատուցանէ՛ Մովսէսի պատուիրած ընծան՝ վկայութիւն ըլլալու համար անոնց»:
tato yīśustaṁ jagāda, avadhehi kathāmetāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujebhyo nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsṛja ca|
5 Երբ մտաւ Կափառնայում, հարիւրապետ մը քովը եկաւ, կ՚աղաչէր անոր
tadanantaraṁ yīśunā kapharnāhūmnāmani nagare praviṣṭe kaścit śatasenāpatistatsamīpam āgatya vinīya babhāṣe,
6 ու կ՚ըսէր. «Տէ՛ր, ծառաս՝ տունը անդամալոյծ պառկած՝ չարաչար կը տանջուի»:
he prabho, madīya eko dāsaḥ pakṣāghātavyādhinā bhṛśaṁ vyathitaḥ, satu śayanīya āste|
7 Յիսուս ըսաւ անոր. «Ես կու գամ եւ կը բուժեմ զինք»:
tadānīṁ yīśustasmai kathitavān, ahaṁ gatvā taṁ nirāmayaṁ kariṣyāmi|
8 Հարիւրապետը պատասխանեց. «Տէ՛ր, ես արժանի չեմ՝ որ դուն մտնես իմ յարկիս տակ. միայն ըսէ՛ խօսք մը, ու ծառաս պիտի բժշկուի:
tataḥ sa śatasenāpatiḥ pratyavadat, he prabho, bhavān yat mama gehamadhyaṁ yāti tadyogyabhājanaṁ nāhamasmi; vāṅmātram ādiśatu, tenaiva mama dāso nirāmayo bhaviṣyati|
9 Որովհետեւ ե՛ս ալ իշխանութեան տակ մարդ եմ, եւ զինուորներ ունիմ իմ հրամանիս տակ: Ասոր կ՚ըսեմ. “Գնա՛”, ու կ՚երթայ. եւ միւսին. “Եկո՛ւր”, ու կու գայ. եւ ծառայիս. “Ըրէ՛ այս բանը”, ու կ՚ընէ»:
yato mayi paranidhne'pi mama nideśavaśyāḥ kati kati senāḥ santi, tata ekasmin yāhītyukte sa yāti, tadanyasmin ehītyukte sa āyāti, tathā mama nijadāse karmmaitat kurvvityukte sa tat karoti|
10 Երբ Յիսուս լսեց՝ զարմացաւ, եւ ըսաւ իր հետեւորդներուն. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի, Իսրայէլի մէջ անգամ ես չգտայ ա՛յսչափ մեծ հաւատք:
tadānīṁ yīśustasyaitat vaco niśamya vismayāpanno'bhūt; nijapaścādgāmino mānavān avocca, yuṣmān tathyaṁ vacmi, isrāyelīyalokānāṁ madhye'pi naitādṛśo viśvāso mayā prāptaḥ|
11 Ձեզի կը յայտարարեմ թէ արեւելքէն եւ արեւմուտքէն շատե՛ր պիտի գան ու պիտի բազմին երկինքի թագաւորութեան մէջ՝ Աբրահամի, Իսահակի եւ Յակոբի հետ,
anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavekṣyanti;
12 իսկ թագաւորութեան որդիները պիտի հանուին դուրսի խաւարը. հոն պիտի ըլլայ լաց ու ակռաներու կրճտում»:
kintu yatra sthāne rodanadantagharṣaṇe bhavatastasmin bahirbhūtatamisre rājyasya santānā nikṣesyante|
13 Յիսուս ըսաւ հարիւրապետին. «Գնա՛, եւ ինչպէս դուն հաւատացիր՝ այնպէս թող ըլլայ քեզի»: Նո՛յն ժամուն անոր ծառան բժշկուեցաւ:
tataḥ paraṁ yīśustaṁ śatasenāpatiṁ jagāda, yāhi, tava pratītyanusārato maṅgalaṁ bhūyāt; tadā tasminneva daṇḍe tadīyadāso nirāmayo babhūva|
14 Երբ Յիսուս եկաւ Պետրոսի տունը, տեսաւ թէ անոր զոքանչը պառկած էր՝ տենդով հիւանդացած:
anantaraṁ yīśuḥ pitarasya gehamupasthāya jvareṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakre|
15 Բռնեց անոր ձեռքէն, ու տենդը թողուց զայն: Ան ալ ոտքի ելաւ եւ կը սպասարկէր անոնց:
tatastena tasyāḥ karasya spṛṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣeve|
16 Երբ իրիկուն եղաւ, շատ դիւահարներ բերին անոր. խօսքով դուրս հանեց չար ոգիները, ու բուժեց բոլոր ախտաւորները,
anantaraṁ sandhyāyāṁ satyāṁ bahuśo bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyena bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra;
17 որպէսզի իրագործուի Եսայի մարգարէին միջոցով ըսուած խօսքը. «Ան ստանձնեց մեր հիւանդութիւնները եւ կրեց մեր ախտերը»:
tasmāt, sarvvā durbbalatāsmākaṁ tenaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saeva saṁgṛhītavān| yadetadvacanaṁ yiśayiyabhaviṣyadvādinoktamāsīt, tattadā saphalamabhavat|
18 Յիսուս՝ տեսնելով իր շուրջը մեծ բազմութիւններ՝ հրամայեց որ երթան միւս եզերքը:
anantaraṁ yīśuścaturdikṣu jananivahaṁ vilokya taṭinyāḥ pāraṁ yātuṁ śiṣyān ādideśa|
19 Դպիր մը մօտենալով՝ ըսաւ անոր. «Վարդապե՛տ, պիտի հետեւիմ քեզի՝ ո՛ւր որ երթաս»:
tadānīm eka upādhyāya āgatya kathitavān, he guro, bhavān yatra yāsyati tatrāhamapi bhavataḥ paścād yāsyāmi|
20 Յիսուս ըսաւ անոր. «Աղուէսները որջեր ունին, ու երկինքի թռչունները՝ բոյներ, բայց մարդու Որդին տե՛ղ մը չունի, ուր հանգչեցնէ իր գլուխը»:
tato yīśu rjagāda, kroṣṭuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|
21 Ուրիշ մը, որ անոր աշակերտներէն էր, ըսաւ անոր. «Տէ՛ր, արտօնէ՛ ինծի, որ նախ երթամ՝ թաղեմ հայրս»:
anantaram apara ekaḥ śiṣyastaṁ babhāṣe, he prabho, prathamato mama pitaraṁ śmaśāne nidhātuṁ gamanārthaṁ mām anumanyasva|
22 Յիսուս ըսաւ անոր. «Հետեւէ՛ ինծի, եւ թո՛ղ մեռելներուն՝ թաղել իրենց մեռելները»:
tato yīśuruktavān mṛtā mṛtān śmaśāne nidadhatu, tvaṁ mama paścād āgaccha|
23 Երբ նաւ մտաւ, իր աշակերտները հետեւեցան իրեն:
anantaraṁ tasmin nāvamārūḍhe tasya śiṣyāstatpaścāt jagmuḥ|
24 Եւ ահա՛ մեծ ալեկոծութիւն մը եղաւ ծովուն մէջ, ա՛յնքան՝ որ նաւը կը ծածկուէր ալիքներէն. իսկ ինք կը քնանար:
paścāt sāgarasya madhyaṁ teṣu gateṣu tādṛśaḥ prabalo jhañbhśanila udatiṣṭhat, yena mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|
25 Աշակերտները գացին իր մօտ, արթնցուցին զինք եւ ըսին. «Տէ՛ր, փրկէ՛ մեզ, ահա՛ կը կորսուինք»:
tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kṛtvā kathayāmāsuḥ, he prabho, vayaṁ mriyāmahe, bhavān asmākaṁ prāṇān rakṣatu|
26 Ինք ալ ըսաւ անոնց. «Թերահաւատնե՛ր, ինչո՞ւ այդպէս երկչոտ էք»: Այն ատեն ոտքի ելաւ, սաստեց հովերն ու ծովը, եւ մեծ խաղաղութիւն եղաւ:
tadā sa tān uktavān, he alpaviśvāsino yūyaṁ kuto vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tato nirvvātamabhavat|
27 Մարդիկ զարմացան, ու կ՚ըսէին իրարու. «Ինչպիսի՜ մարդ է ասիկա, որ նոյնիսկ հովերը եւ ծովը կը հնազանդին իրեն»:
aparaṁ manujā vismayaṁ vilokya kathayāmāsuḥ, aho vātasaritpatī asya kimājñāgrāhiṇau? kīdṛśo'yaṁ mānavaḥ|
28 Երբ անցաւ միւս եզերքը՝ Գերգեսացիներուն երկիրը, երկու դիւահարներ հանդիպեցան իրեն՝ գերեզմաններէն ելած, չափազանց դաժան, այնպէս որ ո՛չ մէկը կարող էր անցնիլ այդ ճամբայէն:
anantaraṁ sa pāraṁ gatvā giderīyadeśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kṛtavantau, tāvetādṛśau pracaṇḍāvāstāṁ yat tena sthānena kopi yātuṁ nāśaknot|
29 Եւ ահա՛ աղաղակեցին. «Դուն ի՞նչ գործ ունիս մեզի հետ, Յիսո՛ւս, Աստուծո՛յ Որդի. ատենէն առաջ մեզ տանջելո՞ւ համար եկար հոս»:
tāvucaiḥ kathayāmāsatuḥ, he īśvarasya sūno yīśo, tvayā sākam āvayoḥ kaḥ sambandhaḥ? nirūpitakālāt prāgeva kimāvābhyāṁ yātanāṁ dātum atrāgatosi?
30 Անոնցմէ հեռու՝ խոզերու մեծ երամակ մը կար, որ կ՚արածէր:
tadānīṁ tābhyāṁ kiñcid dūre varāhāṇām eko mahāvrajo'carat|
31 Դեւերը կ՚աղաչէին իրեն ու կ՚ըսէին. «Եթէ հանես մեզ, արտօնէ՛ մեզի՝ որ երթանք մտնենք խոզերու երամակին մէջ»:
tato bhūtau tau tasyāntike vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāṇāṁ madhyevrajam āvāṁ preraya|
32 Ըսաւ անոնց. «Գացէ՛ք»: Երբ անոնք դուրս ելան, գացին խոզերու երամակին մէջ, եւ ահա՛ ամբողջ երամակը գահավէժ տեղէն ծովը վազեց ու ջուրերուն մէջ մեռաւ:
tadā yīśuravadat yātaṁ, anantaraṁ tau yadā manujau vihāya varāhān āśritavantau, tadā te sarvve varāhā uccasthānāt mahājavena dhāvantaḥ sāgarīyatoye majjanto mamruḥ|
33 Խոզարածներն ալ փախան, եւ քաղաքը երթալով՝ պատմեցին ամէն ինչ, նաեւ դիւահարներուն պատահած բաները:
tato varāharakṣakāḥ palāyamānā madhyenagaraṁ tau bhūtagrastau prati yadyad aghaṭata, tāḥ sarvvavārttā avadan|
34 Ուստի ամբողջ քաղաքը դուրս ելաւ՝ դիմաւորելու Յիսուսը, ու երբ տեսան զինք՝ աղաչեցին որ մեկնի իրենց հողամասէն:
tato nāgarikāḥ sarvve manujā yīśuṁ sākṣāt karttuṁ bahirāyātāḥ tañca vilokya prārthayāñcakrire bhavān asmākaṁ sīmāto yātu|

< ՄԱՏԹԷՈՍ 8 >