< ՄԱՏԹԷՈՍ 5 >

1 Տեսնելով բազմութիւնները՝ լեռը ելաւ: Երբ նստաւ, իր աշակերտները քովը գացին,
anantaraṁ sa jananivahaṁ nirīkṣya bhūdharopari vrajitvā samupaviveśa|
2 եւ իր բերանը բանալով՝ կը սորվեցնէր անոնց ու կ՚ըսէր.
tadānīṁ śiṣyeṣu tasya samīpamāgateṣu tena tebhya eṣā kathā kathyāñcakre|
3 «Երանի՜ հոգիով աղքատներուն, որովհետեւ երկինքի թագաւորութիւնը անո՛նցն է:
abhimānahīnā janā dhanyāḥ, yataste svargīyarājyam adhikariṣyanti|
4 Երանի՜ սգաւորներուն, որովհետեւ անո՛նք պիտի մխիթարուին:
khidyamānā manujā dhanyāḥ, yasmāt te sāntvanāṁ prāpsanti|
5 Երանի՜ հեզերուն, որովհետեւ անո՛նք պիտի ժառանգեն երկիրը:
namrā mānavāśca dhanyāḥ, yasmāt te medinīm adhikariṣyanti|
6 Երանի՜ անոնց՝ որ անօթութիւն ու ծարաւ ունին արդարութեան, որովհետեւ անո՛նք պիտի կշտանան:
dharmmāya bubhukṣitāḥ tṛṣārttāśca manujā dhanyāḥ, yasmāt te paritarpsyanti|
7 Երանի՜ ողորմածներուն, որովհետեւ անո՛նք ողորմութիւն պիտի գտնեն:
kṛpālavo mānavā dhanyāḥ, yasmāt te kṛpāṁ prāpsyanti|
8 Երանի՜ անոնց՝ որ սիրտով մաքուր են, որովհետեւ անո՛նք պիտի տեսնեն Աստուած:
nirmmalahṛdayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
9 Երանի՜ խաղաղարարներուն, որովհետեւ անո՛նք Աստուծոյ որդիներ պիտի կոչուին:
melayitāro mānavā dhanyāḥ, yasmāt ta īścarasya santānatvena vikhyāsyanti|
10 Երանի՜ անոնց՝ որ հալածուած են արդարութեան համար, որովհետեւ երկինքի թագաւորութիւնը անո՛նցն է:
dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājye teṣāmadhikaro vidyate|
11 Երանի՜ ձեզի, երբ կը նախատեն ձեզ ու կը հալածեն, եւ ստութեամբ ձեզի դէմ ամէն տեսակ չար խօսքեր կ՚ըսեն՝ իմ պատճառովս:
yadā manujā mama nāmakṛte yuṣmān nindanti tāḍayanti mṛṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
12 Ուրախացէ՛ք եւ ցնծացէ՛ք, որովհետեւ ձեր վարձատրութիւնը շատ է երկինքը. քանի որ ա՛յս կերպով հալածեցին ձեզմէ առաջ եղած մարգարէները»:
tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|
13 «Դո՛ւք էք երկրի աղը. եթէ աղը կորսնցնէ իր համը, ինք ինչո՞վ պիտի աղուի: Անկէ ետք ո՛չ մէկ ազդեցութիւն կ՚ունենայ, հապա դուրս կը նետուի եւ կը կոխկռտուի մարդոց ոտքին տակ:
yuyaṁ medinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati|
14 Դո՛ւք էք աշխարհի լոյսը. քաղաք մը՝ որ լերան վրայ կը գտնուի՝՝, չի կրնար պահուիլ:
yūyaṁ jagati dīptirūpāḥ, bhūdharopari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
15 Ու ճրագը չեն վառեր եւ դներ գրուանի տակ, հապա՝ աշտանակի՛ վրայ, որ լուսաւորէ բոլոր տան մէջ եղողները:
aparaṁ manujāḥ pradīpān prajvālya droṇādho na sthāpayanti, kintu dīpādhāroparyyeva sthāpayanti, tena te dīpā gehasthitān sakalān prakāśayanti|
16 Ձեր լոյսը ա՛յնպէս թող փայլի մարդոց առջեւ, որ տեսնեն ձեր բարի գործերը եւ փառաբանեն ձեր Հայրը՝ որ երկինքն է»:
yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|
17 «Մի՛ կարծէք թէ եկայ՝ աւրելու Օրէնքը կամ Մարգարէները: Եկայ ո՛չ թէ աւրելու, հապա՝ գործադրելու:
ahaṁ vyavasthāṁ bhaviṣyadvākyañca loptum āgatavān, itthaṁ mānubhavata, te dve loptuṁ nāgatavān, kintu saphale karttum āgatosmi|
18 Որովհետեւ ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Մինչեւ որ երկինքն ու երկիրը անցնին, Օրէնքէն յովտ մը կամ նշանագիր մը պիտի չանցնի՝ մինչեւ որ բոլորն ալ կատարուին”:
aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyomamedinyo rdhvaṁso na bhaviṣyati, tāvat sarvvasmin saphale na jāte vyavasthāyā ekā mātrā bindurekopi vā na lopsyate|
19 Ուրեմն ո՛վ որ այս ամենափոքր պատուիրաններէն մէկը լուծէ եւ մարդոց ա՛յնպէս սորվեցնէ, անիկա ամենափոքր պիտի կոչուի երկինքի թագաւորութեան մէջ. բայց ո՛վ որ գործադրէ ու սորվեցնէ, անիկա մեծ պիտի կոչուի երկինքի թագաւորութեան մէջ:
tasmāt yo jana etāsām ājñānām atikṣudrām ekājñāmapī laṁghate manujāṁñca tathaiva śikṣayati, sa svargīyarājye sarvvebhyaḥ kṣudratvena vikhyāsyate, kintu yo janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājye pradhānatvena vikhyāsyate|
20 Որովհետեւ կը յայտարարեմ ձեզի. “Եթէ ձեր արդարութիւնը չգերազանցէ դպիրներու եւ Փարիսեցիներու արդարութիւնը, բնա՛ւ պիտի չմտնէք երկինքի թագաւորութիւնը”»:
aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhāne nottame jāte yūyam īśvarīyarājyaṁ praveṣṭuṁ na śakṣyatha|
21 «Լսեր էք թէ ըսուեցաւ նախնիքներուն. “Մի՛ սպաններ”: Ո՛վ որ սպաննէ, արժանի պիտի ըլլայ դատաստանի:
aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yo naraṁ hanti, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati, pūrvvakālīnajanebhya iti kathitamāsīt, yuṣmābhiraśrāvi|
22 Բայց ես կը յայտարարեմ ձեզի. “Ո՛վ որ զուր տեղը բարկանայ իր եղբօր դէմ՝ արժանի պիտի ըլլայ դատաստանի: Ո՛վ որ "ապուշ" ըսէ իր եղբօր՝ արժանի պիտի ըլլայ ատեանի դատապարտութեան: Ո՛վ որ "յիմար" ըսէ իր եղբօր՝ արժանի պիտի ըլլայ գեհենի կրակին”: (Geenna g1067)
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati| (Geenna g1067)
23 Ուրեմն եթէ քու ընծադ զոհասեղանին վրայ բերես, ու հոն յիշես թէ եղբայրդ բա՛ն մը ունի քեզի դէմ,
ato vedyāḥ samīpaṁ nijanaivedye samānīte'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi doṣī vidyase, tadānīṁ tava tasya smṛti rjāyate ca,
24 հո՛ն ձգէ ընծադ՝ զոհասեղանին առջեւ. նա՛խ գնա՝ հաշտուէ՛ եղբօրդ հետ, եւ ա՛յն ատեն եկուր՝ որ մատուցանես ընծադ:
tarhi tasyā vedyāḥ samīpe nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tena sārddhaṁ mila, paścāt āgatya nijanaivedyaṁ nivedaya|
25 Շուտո՛վ համաձայնէ քու ոսոխիդ հետ, մինչ ճամբան ես անոր հետ, որպէսզի հակառակորդդ չյանձնէ քեզ դատաւորին, ու դատաւորը՝ ոստիկանին, եւ բանտը չնետուիս:
anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tena sārddhaṁ melanaṁ kuru; no cet vivādī vicārayituḥ samīpe tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyethāḥ|
26 Ճշմա՛րտապէս կը յայտարարեմ քեզի. “Բնա՛ւ դուրս պիտի չելլես անկէ, մինչեւ որ վճարես վերջին նաքարակիտը”»:
tarhi tvāmahaṁ taththaṁ bravīmi, śeṣakapardake'pi na pariśodhite tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
27 «Լսեր էք թէ ըսուեցաւ. “Շնութիւն մի՛ ըներ”:
aparaṁ tvaṁ mā vyabhicara, yadetad vacanaṁ pūrvvakālīnalokebhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
28 Բայց ես կը յայտարարեմ ձեզի. “Ո՛վ որ կը նայի կնոջ մը՝ անոր ցանկալու համար, արդէ՛ն անիկա իր սիրտին մէջ շնութիւն ըրած է անոր հետ”:
kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yoṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
29 Ուստի եթէ աջ աչքդ կը գայթակղեցնէ քեզ, հանէ՛ զայն ու նետէ՛ քեզմէ. որովհետեւ աւելի օգտակար է քեզի՝ որ անդամներէդ մէկը կորսուի, բայց ամբողջ մարմինդ չնետուի գեհենը: (Geenna g1067)
tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ| (Geenna g1067)
30 Եթէ աջ ձեռքդ կը գայթակղեցնէ քեզ, կտրէ՛ զայն ու նետէ՛ քեզմէ. որովհետեւ աւելի օգտակար է քեզի՝ որ անդամներէդ մէկը կորսուի, ու ամբողջ մարմինդ չնետուի գեհենը»: (Geenna g1067)
yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ| (Geenna g1067)
31 «Նաեւ ըսուեցաւ. “Ո՛վ որ արձակէ իր կինը, թող տայ անոր ամուսնալուծումի վկայագիր մը”:
uktamāste, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
32 Բայց ես կը յայտարարեմ ձեզի. “Ո՛վ որ կ՚արձակէ իր կինը՝ առանց պոռնկութեան պատճառի, ի՛նք շնութիւն ընել կու տայ անոր, եւ ո՛վ որ կ՚ամուսնանայ արձակուածին հետ՝ շնութիւն կ՚ընէ”»:
kintvahaṁ yuṣmān vyāharāmi, vyabhicāradoṣe na jāte yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sopi vyabhicarati|
33 «Լսեր էք դարձեալ թէ ըսուեցաւ նախնիքներուն. “Սուտ երդում մի՛ ըներ, հապա հատուցանէ՛ Տէրոջ ըրած երդումներդ”:
punaśca tvaṁ mṛṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalokebhyo yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
34 Բայց ես կը յայտարարեմ ձեզի. “Երբե՛ք երդում մի՛ ընէք, ո՛չ երկինքի վրայ՝ որ Աստուծոյ գահն է,
kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
35 ո՛չ երկրի վրայ՝ որ անոր ոտքերուն պատուանդանն է, ո՛չ Երուսաղէմի վրայ՝ որ Մեծ Թագաւորին քաղաքն է,
pṛthivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamo nāmnāpi na, yataḥ sā mahārājasya purī;
36 ո՛չ ալ գլուխիդ վրայ երդում ըրէ, որովհետեւ չես կրնար մէ՛կ մազ ճերմկցնել կամ սեւցնել:
nijaśironāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyate|
37 Հապա ձեր խօսքը ըլլայ՝ այո՛ն՝ այո՛, եւ ո՛չը՝ ո՛չ. ասկէ աւելին յառաջ կու գայ Չարէն”»:
aparaṁ yūyaṁ saṁlāpasamaye kevalaṁ bhavatīti na bhavatīti ca vadata yata ito'dhikaṁ yat tat pāpātmano jāyate|
38 «Լսեր էք թէ ըսուեցաւ. “Աչքի տեղ՝ աչք, եւ ակռայի տեղ՝ ակռայ”:
aparaṁ locanasya vinimayena locanaṁ dantasya vinimayena dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
39 Բայց ես կը յայտարարեմ ձեզի. “Չարին մի՛ դիմադրեր. հապա ո՛վ որ ապտակէ աջ այտիդ, դարձո՛ւր անոր միւսն ալ:
kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiṇakapole capeṭāghāte kṛte taṁ prati vāmaṁ kapolañca vyāghoṭaya|
40 Եթէ մէկը ուզէ դատ վարել քեզի հետ ու բաճկոնդ առնել, թո՛ղ տուր անոր հանդերձդ ալ:
aparaṁ kenacit tvayā sārdhdaṁ vivādaṁ kṛtvā tava paridheyavasane jighṛtite tasmāyuttarīyavasanamapi dehi|
41 Եւ ո՛վ որ ստիպէ քեզ մղոն մը երթալ, գնա՛ անոր հետ երկու մղոն:
yadi kaścit tvāṁ krośamekaṁ nayanārthaṁ anyāyato dharati, tadā tena sārdhdaṁ krośadvayaṁ yāhi|
42 Տո՛ւր քեզմէ ուզողին, ու երես մի՛ դարձներ անկէ՝ որ կ՚ուզէ փոխ առնել քեզմէ”»:
yaśca mānavastvāṁ yācate, tasmai dehi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukho mā bhūḥ|
43 «Լսեր էք թէ ըսուեցաւ. “Սիրէ՛ ընկերդ եւ ատէ՛ թշնամիդ”:
nijasamīpavasini prema kuru, kintu śatruṁ prati dveṣaṁ kuru, yadetat puroktaṁ vacanaṁ etadapi yūyaṁ śrutavantaḥ|
44 Բայց ես կը յայտարարեմ ձեզի. “Սիրեցէ՛ք ձեր թշնամիները, օրհնեցէ՛ք ձեզ անիծողները, բարի՛ք ըրէք անոնց՝ որ կ՚ատեն ձեզ, եւ աղօթեցէ՛ք անոնց համար՝ որ կը պախարակեն ու կը հալածեն ձեզ,
kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|
45 որպէսզի ըլլաք ձեր երկնաւոր Հօր որդիները. որովհետեւ իր արեւը կը ծագեցնէ թէ՛ չարերուն եւ թէ բարիներուն վրայ, եւ անձրեւ կը ղրկէ թէ՛ արդարներուն եւ թէ անարդարներուն վրայ:
tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
46 Որովհետեւ եթէ դուք սիրէք ձեզ սիրողները, ի՞նչ վարձատրութիւն կ՚ունենաք. մաքսաւորնե՛րն ալ նոյնը չե՞ն ըներ:
ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
47 Ու եթէ բարեւէք միայն ձեր եղբայրները, ի՞նչ աւելի կ՚ընէք ուրիշներէն. մաքսաւորնե՛րն ալ նոյնը չե՞ն ըներ:
aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
48 Ուրեմն դուք կատարեա՛լ եղէք, ինչպէս ձեր երկնաւոր Հայրը կատարեալ է”»:
tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|

< ՄԱՏԹԷՈՍ 5 >