< ՄԱՏԹԷՈՍ 24 >

1 Երբ Յիսուս՝ տաճարէն դուրս ելլելով՝ կը մեկնէր, աշակերտները գացին անոր քով՝ ցուցնելու անոր տաճարին շէնքերը:
anantara. m yii"su ryadaa mandiraad bahi rgacchati, tadaanii. m "si. syaasta. m mandiranirmmaa. na. m dar"sayitumaagataa. h|
2 Յիսուս ըսաւ անոնց. «Չէ՞ք տեսներ այդ բոլորը. ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Քար քարի վրայ պիտի չմնայ, ամէնը պիտի քակուի”»:
tato yii"sustaanuvaaca, yuuya. m kimetaani na pa"syatha? yu. smaanaha. m satya. m vadaami, etannicayanasya paa. saa. naikamapyanyapaa. saa. nepari na sthaasyati sarvvaa. ni bhuumisaat kaari. syante|
3 Ու երբ ան նստած էր Ձիթենիներու լեռը, աշակերտները գացին իրեն՝ առանձին, եւ ըսին. «Ըսէ՛ մեզի, ե՞րբ պիտի ըլլայ ատիկա, ու ի՞նչ պիտի ըլլայ նշանը քու գալուստիդ եւ աշխարհի վախճանին»: (aiōn g165)
anantara. m tasmin jaitunaparvvatopari samupavi. s.te "si. syaastasya samiipamaagatya gupta. m papracchu. h, etaa gha. tanaa. h kadaa bhavi. syanti? bhavata aagamanasya yugaantasya ca ki. m lak. sma? tadasmaan vadatu| (aiōn g165)
4 Յիսուս պատասխանեց անոնց. «Զգուշացէ՛ք որ ո՛չ մէկը մոլորեցնէ ձեզ:
tadaanii. m yii"sustaanavocat, avadhadvva. m, kopi yu. smaan na bhramayet|
5 Որովհետեւ շատե՜ր պիտի գան իմ անունովս եւ ըսեն. “Ե՛ս եմ Քրիստոսը”, ու պիտի մոլորեցնեն շատերը:
bahavo mama naama g. rhlanta aagami. syanti, khrii. s.to. ahameveti vaaca. m vadanto bahuun bhramayi. syanti|
6 Պիտի լսէք պատերազմներու մասին, եւ պատերազմներու տարաձայնութիւններ. զգուշացէ՛ք՝ որ չվրդովիք, որովհետեւ պէ՛տք է որ այս ամէնը ըլլայ, բայց դեռ վախճանը չէ:
yuuya nca sa. mgraamasya ra. nasya caa. dambara. m "sro. syatha, avadhadvva. m tena ca ncalaa maa bhavata, etaanyava"sya. m gha. ti. syante, kintu tadaa yugaanto nahi|
7 Որովհետեւ ազգ ազգի դէմ պիտի ելլէ, ու թագաւորութիւն՝ թագաւորութեան դէմ. եւ տեղ-տեղ սովեր, ժանտախտներ ու երկրաշարժներ պիտի ըլլան:
apara. m de"sasya vipak. so de"so raajyasya vipak. so raajya. m bhavi. syati, sthaane sthaane ca durbhik. sa. m mahaamaarii bhuukampa"sca bhavi. syanti,
8 Սակայն ասոնք բոլորը ցաւերուն սկիզբն են:
etaani du. hkhopakramaa. h|
9 Այն ատեն պիտի մատնեն ձեզ տառապանքներու, պիտի սպաննեն ձեզ, ու բոլոր ազգերուն ատելի պիտի ըլլաք իմ անունիս համար:
tadaanii. m lokaa du. hkha. m bhojayitu. m yu. smaan parakare. su samarpayi. syanti hani. syanti ca, tathaa mama naamakaara. naad yuuya. m sarvvade"siiyamanujaanaa. m samiipe gh. r.naarhaa bhavi. syatha|
10 Եւ այն ատեն շատե՜ր պիտի գայթակղին, պիտի մատնեն զիրար ու պիտի ատեն զիրար:
bahu. su vighna. m praaptavatsu parasparam. rtiiyaa. m k. rtavatsu ca eko. apara. m parakare. su samarpayi. syati|
11 Շա՛տ սուտ մարգարէներ պիտի ելլեն, եւ պիտի մոլորեցնեն շատերը:
tathaa bahavo m. r.saabhavi. syadvaadina upasthaaya bahuun bhramayi. syanti|
12 Անօրէնութեան բազմանալուն համար՝ շատերո՜ւն սէրը պիտի պաղի:
du. skarmma. naa. m baahulyaa nca bahuunaa. m prema "siitala. m bhavi. syati|
13 Բայց ո՛վ որ տոկայ մինչեւ վախճանը՝ անիկա՛ պիտի փրկուի:
kintu ya. h ka"scit "se. sa. m yaavad dhairyyamaa"srayate, saeva paritraayi. syate|
14 Այս արքայութեան աւետարանը պիտի քարոզուի ամբողջ երկրագունդին մէջ՝ իբր վկայութիւն բոլոր ազգերուն, եւ ա՛յն ատեն վախճանը պիտի գայ»:
apara. m sarvvade"siiyalokaan pratimaak. sii bhavitu. m raajasya "subhasamaacaara. h sarvvajagati pracaari. syate, etaad. r"si sati yugaanta upasthaasyati|
15 «Ուրեմն երբ սուրբ տեղը հաստատուած տեսնէք աւերողին պղծութիւնը՝՝, - որու մասին Դանիէլ մարգարէին միջոցով խօսուած է, - (ո՛վ որ կարդայ՝ թող հասկնայ, )
ato yat sarvvanaa"sak. rdgh. r.naarha. m vastu daaniyelbhavi. syadvadinaa prokta. m tad yadaa pu. nyasthaane sthaapita. m drak. syatha, (ya. h pa. thati, sa budhyataa. m)
16 այն ատեն Հրէաստանի մէջ եղողները լեռնե՛րը թող փախչին:
tadaanii. m ye yihuudiiyade"se ti. s.thanti, te parvvate. su palaayantaa. m|
17 Ա՛ն որ տանիքին վրայ է՝ թող չիջնէ իր տունէն որեւէ բան առնելու,
ya. h ka"scid g. rhap. r.s. the ti. s.thati, sa g. rhaat kimapi vastvaanetum adhe naavarohet|
18 եւ ա՛ն որ արտին մէջ է՝ թող չվերադառնայ իր հանդերձները առնելու:
ya"sca k. setre ti. s.thati, sopi vastramaanetu. m paraav. rtya na yaayaat|
19 Բայց վա՜յ այդ օրերը յղի եղողներուն ու ծիծ տուողներուն:
tadaanii. m garbhi. niistanyapaayayitrii. naa. m durgati rbhavi. syati|
20 Աղօթեցէ՛ք՝ որ ձեր փախուստը ձմեռը չըլլայ, ո՛չ ալ Շաբաթ օրը.
ato ya. smaaka. m palaayana. m "siitakaale vi"sraamavaare vaa yanna bhavet, tadartha. m praarthayadhvam|
21 քանի որ այն ատեն այնպիսի՛ մեծ տառապանք պիտի ըլլայ, որուն նմանը՝ աշխարհի սկիզբէն մինչեւ հիմա եղած չէ, ո՛չ ալ պիտի ըլլայ:
aa jagadaarambhaad etatkaalaparyyananta. m yaad. r"sa. h kadaapi naabhavat na ca bhavi. syati taad. r"so mahaakle"sastadaaniim upasthaasyati|
22 Եթէ այդ օրերը չկարճնային, ո՛չ մէկ մարմին պիտի փրկուէր. բայց ընտրեալներուն համար՝ այդ օրերը պիտի կարճնան:
tasya kle"sasya samayo yadi hsvo na kriyeta, tarhi kasyaapi praa. nino rak. sa. na. m bhavitu. m na "saknuyaat, kintu manoniitamanujaanaa. m k. rte sa kaalo hsviikari. syate|
23 Այն ատեն եթէ մէկը ըսէ ձեզի. “Ահա՛ հո՛ս է Քրիստոսը”, կամ. “Հո՛ն է”, մի՛ հաւատաք:
apara nca pa"syata, khrii. s.to. atra vidyate, vaa tatra vidyate, tadaanii. m yadii ka"scid yu. smaana iti vaakya. m vadati, tathaapi tat na pratiit|
24 Որովհետեւ սուտ Քրիստոսներ ու սուտ մարգարէներ պիտի ելլեն, եւ ցոյց պիտի տան մեծ նշաններ ու սքանչելիքներ, որպէսզի՝ եթէ կարելի ըլլայ՝ մոլորեցնեն ընտրեալնե՛րն իսկ:
yato bhaaktakhrii. s.taa bhaaktabhavi. syadvaadina"sca upasthaaya yaani mahanti lak. smaa. ni citrakarmmaa. ni ca prakaa"sayi. syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami. syante|
25 Ահա՛ նախապէս ըսի ձեզի:
pa"syata, gha. tanaata. h puurvva. m yu. smaan vaarttaam avaadi. sam|
26 Ուրեմն եթէ ըսեն ձեզի. “Ահա՛ անապատին մէջ է”, մի՛ երթաք. կամ. “Ահա՛ ներքին սենեակներուն մէջ է”, մի՛ հաւատաք:
ata. h pa"syata, sa praantare vidyata iti vaakye kenacit kathitepi bahi rmaa gacchata, vaa pa"syata, sonta. hpure vidyate, etadvaakya uktepi maa pratiita|
27 Քանի որ ինչպէս փայլակը կ՚ելլէ արեւելքէն ու կ՚երեւնայ մինչեւ արեւմուտք, ա՛յնպէս պիտի ըլլայ մարդու Որդիին գալուստը:
yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa. m yaavat prakaa"sate, tathaa maanu. saputrasyaapyaagamana. m bhavi. syati|
28 Որովհետեւ ո՛ւր որ դիակ կայ, հո՛ն պիտի հաւաքուին արծիւները»:
yatra "savasti. s.thati, tatreva g. rdhraa milanti|
29 «Եւ այդ օրերու տառապանքէն անմի՛ջապէս ետք՝ արեւը պիտի խաւարի ու լուսինը պիտի չտայ իր փայլը. աստղերը պիտի իյնան երկինքէն, երկինքի զօրութիւնները պիտի սարսին,
apara. m tasya kle"sasamayasyaavyavahitaparatra suuryyasya tejo lopsyate, candramaa jyosnaa. m na kari. syati, nabhaso nak. satraa. ni pati. syanti, gaga. niiyaa grahaa"sca vicali. syanti|
30 եւ ա՛յն ատեն մարդու Որդիին նշանը պիտի երեւնայ երկինքի մէջ: Այն ատեն երկրի բոլոր տոհմերը պիտի հեծեծեն, ու պիտի տեսնեն մարդու Որդին՝ որ կու գայ երկինքի ամպերուն վրայ, զօրութեամբ ու մեծ փառքով:
tadaaniim aakaa"samadhye manujasutasya lak. sma dar"si. syate, tato nijaparaakrame. na mahaatejasaa ca meghaaruu. dha. m manujasuta. m nabhasaagacchanta. m vilokya p. rthivyaa. h sarvvava. m"siiyaa vilapi. syanti|
31 Եւ ան պիտի ղրկէ իր հրեշտակները բարձրաձայն փողով, ու պիտի հաւաքեն իր ընտրեալները չորս հովերէն, երկինքի մէկ ծայրէն մինչեւ միւս ծայրը»:
tadaanii. m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe. syati, te vyomna ekasiimaato. aparasiimaa. m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi. syanti|
32 «Թզենիէ՛ն սորվեցէք առակ մը. երբ անոր ոստերը կակուղնան եւ տերեւները ցցուին՝ կը հասկնաք թէ ամառը մօտ է:
u. dumbarapaadapasya d. r.s. taanta. m "sik. sadhva. m; yadaa tasya naviinaa. h "saakhaa jaayante, pallavaadi"sca nirgacchati, tadaa nidaaghakaala. h savidho bhavatiiti yuuya. m jaaniitha;
33 Նո՛յնպէս դուք՝ երբ տեսնէք այս բոլոր բաները, գիտցէ՛ք թէ մօտ է՝ դռներուն քով:
tadvad etaa gha. tanaa d. r.s. tvaa sa samayo dvaara upaasthaad iti jaaniita|
34 Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Այս սերունդը պիտի չանցնի, մինչեւ որ այս բոլոր բաները ըլլան”:
yu. smaanaha. m tathya. m vadaami, idaaniintanajanaanaa. m gamanaat puurvvameva taani sarvvaa. ni gha. ti. syante|
35 Երկինք ու երկիր պիտի անցնին, բայց իմ խօսքերս բնա՛ւ պիտի չանցնին»:
nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate|
36 «Իսկ այդ օրն ու ժամը՝ ո՛չ մէկ մարդ գիտէ, ո՛չ ալ երկինքի հրեշտակները, հապա՝ միա՛յն իմ Հայրս:
apara. m mama taata. m vinaa maanu. sa. h svargastho duuto vaa kopi taddina. m tadda. n.da nca na j naapayati|
37 Բայց ինչպէս Նոյի օրերուն պատահեցաւ, այնպէս ալ պիտի ըլլայ մարդու Որդիին գալուստը:
apara. m nohe vidyamaane yaad. r"samabhavat taad. r"sa. m manujasutasyaagamanakaalepi bhavi. syati|
38 Որովհետեւ ինչպէս ջրհեղեղէն առաջ եղած այն օրերը՝ կ՚ուտէին, կը խմէին, կ՚ամուսնանային եւ ամուսնութեան կու տային, մինչեւ այն օրը՝ երբ Նոյ մտաւ տապանը,
phalato jalaaplaavanaat puurvva. m yaddina. m yaavat noha. h pota. m naarohat, taavatkaala. m yathaa manu. syaa bhojane paane vivahane vivaahane ca prav. rttaa aasan;
39 ու չգիտցան՝ մինչեւ որ ջրհեղեղը եկաւ եւ քշեց տարաւ բոլորը, այնպէս ալ պիտի ըլլայ մարդու Որդիին գալուստը:
aparam aaplaavitoyamaagatya yaavat sakalamanujaan plaavayitvaa naanayat, taavat te yathaa na vidaamaasu. h, tathaa manujasutaagamanepi bhavi. syati|
40 Այն ատեն եթէ երկու մարդիկ արտի մը մէջ ըլլան, մէկը պիտի առնուի եւ միւսը մնայ.
tadaa k. setrasthitayordvayoreko dhaari. syate, aparastyaaji. syate|
41 ու եթէ երկու կիներ ջաղացքին մէջ աղան, մէկը պիտի առնուի եւ միւսը մնայ:
tathaa pe. sa. nyaa pi. m.satyorubhayo ryo. sitorekaa dhaari. syate. aparaa tyaaji. syate|
42 Ուրեմն արթո՛ւն կեցէք, որովհետեւ չէք գիտեր թէ ձեր Տէրը ո՛ր ժամուն պիտի գայ:
yu. smaaka. m prabhu. h kasmin da. n.da aagami. syati, tad yu. smaabhi rnaavagamyate, tasmaat jaagrata. h santasti. s.thata|
43 Բայց սա՛ գիտցէք թէ եթէ տանուտէրը գիտնար թէ գիշերուան ո՛ր պահուն գողը կու գայ, արթուն կը կենար եւ չէր թոյլատրեր՝ որ ծակեն իր տունը:
kutra yaame stena aagami. syatiiti ced g. rhastho j naatum a"sak. syat, tarhi jaagaritvaa ta. m sandhi. m karttitum avaarayi. syat tad jaaniita|
44 Ուստի դո՛ւք ալ պատրա՛ստ կեցէք, որովհետեւ մարդու Որդին պիտի գայ այնպիսի ժամու մը՝ որ դուք չէք ակնկալեր»:
yu. smaabhiravadhiiyataa. m, yato yu. smaabhi ryatra na budhyate, tatraiva da. n.de manujasuta aayaasyati|
45 «Ուրեմն ո՞վ է այն հաւատարիմ եւ իմաստուն ծառան, որ իր տէրը նշանակեց իր ծառաներուն վրայ՝ որպէսզի ատենին կերակուր տայ անոնց:
prabhu rnijaparivaaraan yathaakaala. m bhojayitu. m ya. m daasam adhyak. siik. rtya sthaapayati, taad. r"so vi"svaasyo dhiimaan daasa. h ka. h?
46 Երանի՜ այդ ծառային, որ իր տէրը՝ եկած ատենը՝ պիտի գտնէ թէ ա՛յնպէս կ՚ընէ:
prabhuraagatya ya. m daasa. m tathaacaranta. m viik. sate, saeva dhanya. h|
47 Ճշմա՛րտապէս կը յայտարարեմ ձեզի թէ պիտի նշանակէ զայն իր ամբողջ ինչքին վրայ:
yu. smaanaha. m satya. m vadaami, sa ta. m nijasarvvasvasyaadhipa. m kari. syati|
48 Հապա եթէ այդ չար ծառան ըսէ իր սիրտին մէջ. “Իմ տէրս կ՚ուշացնէ իր գալը”,
kintu prabhuraagantu. m vilambata iti manasi cintayitvaa yo du. s.to daaso
49 եւ սկսի ծեծել իր ծառայակիցները, ուտել ու խմել արբեցողներուն հետ,
.aparadaasaan praharttu. m mattaanaa. m sa"nge bhoktu. m paatu nca pravarttate,
50 այդ ծառային տէրը պիտի գայ այնպիսի օր մը՝ երբ չի սպասեր, եւ այնպիսի ժամու մը՝ որ չի գիտեր,
sa daaso yadaa naapek. sate, ya nca da. n.da. m na jaanaati, tatkaalaeva tatprabhurupasthaasyati|
51 ու երկուքի պիտի կտրէ զայն եւ պիտի դնէ անոր բաժինը կեղծաւորներուն հետ. հոն պիտի ըլլայ լաց ու ակռաներու կրճտում »:
tadaa ta. m da. n.dayitvaa yatra sthaane rodana. m dantaghar. sa. na ncaasaate, tatra kapa. tibhi. h saaka. m tadda"saa. m niruupayi. syati|

< ՄԱՏԹԷՈՍ 24 >