< ՄԱՏԹԷՈՍ 22 >

1 Յիսուս դարձեալ առակներով խօսեցաւ անոնց եւ ըսաւ.
anantara. m yii"su. h punarapi d. r.s. taantena taan avaadiit,
2 «Երկինքի թագաւորութիւնը կը նմանի թագաւորի մը՝ որ հարսանիք ըրաւ իր որդիին, ու ղրկեց իր ծառաները՝ կանչելու հարսանիքին հրաւիրեալները.
svargiiyaraajyam etaad. r"sasya n. rpate. h sama. m, yo nija putra. m vivaahayan sarvvaan nimantritaan aanetu. m daaseyaan prahitavaan,
3 սակայն անոնք չուզեցին գալ:
kintu te samaagantu. m ne. s.tavanta. h|
4 Դարձեալ ուրիշ ծառաներ ղրկեց եւ ըսաւ. “Ըսէ՛ք հրաւիրեալներուն. «Ահա՛ պատրաստեցի իմ ճաշս. զուարակներս ու գէր անասուններս մորթուած են, եւ ամէն բան պատրաստ է. եկէ՛ք հարսանիքի»”:
tato raajaa punarapi daasaananyaan ityuktvaa pre. sayaamaasa, nimantritaan vadata, pa"syata, mama bhejyamaasaaditamaaste, nijav. ta. saadipu. s.tajantuun maarayitvaa sarvva. m khaadyadravyamaasaaditavaan, yuuya. m vivaahamaagacchata|
5 Բայց անոնք անհոգութիւն ընելով՝ գացին մէկը իր արտը, ու միւսը՝ իր առեւտուրին:
tathapi te tucchiik. rtya kecit nijak. setra. m kecid vaa. nijya. m prati svasvamaarge. na calitavanta. h|
6 Ուրիշներ՝ բռնեցին անոր ծառաները, նախատեցին եւ սպաննեցին:
anye lokaastasya daaseyaan dh. rtvaa dauraatmya. m vyavah. rtya taanavadhi. su. h|
7 Թագաւորն ալ՝ երբ լսեց՝ բարկացաւ. ղրկեց իր զօրքերը, կորսնցուց այդ մարդասպանները ու այրեց անոնց քաղաքը:
anantara. m sa n. rpatistaa. m vaarttaa. m "srutvaa krudhyan sainyaani prahitya taan ghaatakaan hatvaa te. saa. m nagara. m daahayaamaasa|
8 Այն ատեն ըսաւ իր ծառաներուն. “Հարսանիքը պատրաստ է, բայց հրաւիրեալները արժանի չէին:
tata. h sa nijadaaseyaan babhaa. se, vivaahiiya. m bhojyamaasaaditamaaste, kintu nimantritaa janaa ayogyaa. h|
9 Ուրեմն գացէ՛ք դէպի ճամբաներուն գլուխները, եւ ո՛վ որ գտնէք՝ հրաւիրեցէ՛ք հարսանիքի”:
tasmaad yuuya. m raajamaarga. m gatvaa yaavato manujaan pa"syata, taavataeva vivaahiiyabhojyaaya nimantrayata|
10 Այդ ծառաները դուրս ելան՝ դէպի ճամբաներուն գլուխները, եւ ո՛վ որ գտան՝ թէ՛ չար, թէ՛ բարի, բոլորն ալ հաւաքեցին. ու հարսնետունը լեցուեցաւ հրաւիրեալներով:
tadaa te daaseyaa raajamaarga. m gatvaa bhadraan abhadraan vaa yaavato janaan dad. r"su. h, taavataeva sa. mg. rhyaanayan; tato. abhyaagatamanujai rvivaahag. rham apuuryyata|
11 Երբ թագաւորը մտաւ՝ տեսնելու հարսնեւորները, տեսաւ մարդ մը՝ որ հագած չէր հարսանիքի հագուստ:
tadaanii. m sa raajaa sarvvaanabhyaagataan dra. s.tum abhyantaramaagatavaan; tadaa tatra vivaahiiyavasanahiinameka. m jana. m viik. sya ta. m jagaad,
12 Ըսաւ անոր. “Ընկե՛ր, ի՞նչպէս մտար հոս՝ առանց հարսանիքի հագուստի”: Ան ալ պապանձեցաւ:
he mitra, tva. m vivaahiiyavasana. m vinaa kathamatra pravi. s.tavaan? tena sa niruttaro babhuuva|
13 Այն ատեն թագաւորը ըսաւ սպասարկուներուն. “Կապեցէ՛ք ասոր ոտքերն ու ձեռքերը, եւ առէ՛ք ու նետեցէ՛ք զայն դուրսի խաւարը. հոն պիտի ըլլայ լաց եւ ակռաներու կրճտում”:
tadaa raajaa nijaanucaraan avadat, etasya karacara. naan baddhaa yatra rodana. m dantairdantaghar. sa. na nca bhavati, tatra vahirbhuutatamisre ta. m nik. sipata|
14 Որովհետեւ կանչուածները շատ են, բայց ընտրուածները՝ քիչ»:
ittha. m bahava aahuutaa alpe manobhimataa. h|
15 Այն ատեն Փարիսեցիները գացին խորհրդակցելու, թէ ի՛նչպէս խօսքով ձգեն զայն ծուղակի մէջ:
anantara. m phiruu"sina. h pragatya yathaa sa. mlaapena tam unmaathe paatayeyustathaa mantrayitvaa
16 Ու ղրկեցին անոր իրենց աշակերտները՝ Հերովդէսեաններուն հետ, եւ ըսին. «Վարդապե՛տ, գիտենք թէ ճշմարտախօս ես ու ճշմարտութեամբ կը սորվեցնես Աստուծոյ ճամբան, եւ հոգ չես ըներ ոեւէ մէկուն համար, քանի որ երեսպաշտութիւն չես ըներ մարդոց:
herodiiyamanujai. h saaka. m nija"si. syaga. nena ta. m prati kathayaamaasu. h, he guro, bhavaan satya. h satyamii"svariiyamaargamupadi"sati, kamapi maanu. sa. m naanurudhyate, kamapi naapek. sate ca, tad vaya. m jaaniima. h|
17 Ուստի ըսէ՛ մեզի, ի՞նչ է քու կարծիքդ. “Արտօնուա՞ծ է տուրք տալ կայսրին՝ թէ ոչ”»:
ata. h kaisarabhuupaaya karo. asmaaka. m daatavyo na vaa? atra bhavataa ki. m budhyate? tad asmaan vadatu|
18 Յիսուս՝ գիտնալով անոնց չարամտութիւնը՝ ըսաւ. «Ինչո՞ւ կը փորձէք զիս, կեղծաւորնե՛ր:
tato yii"suste. saa. m khalataa. m vij naaya kathitavaan, re kapa. tina. h yuya. m kuto maa. m parik. sadhve?
19 Ցո՛յց տուէք ինծի տուրքին դրամը»: Անոնք դահեկան մը բերին իրեն:
tatkaradaanasya mudraa. m maa. m dar"sayata| tadaanii. m taistasya samiipa. m mudraacaturthabhaaga aaniite
20 Ըսաւ անոնց. «Որո՞ւնն են այս պատկերն ու գրութիւնը»:
sa taan papraccha, atra kasyeya. m muurtti rnaama caaste? te jagadu. h, kaisarabhuupasya|
21 Ըսին անոր. «Կայսրի՛ն»: Այն ատեն ըսաւ անոնց. «Ուրեմն ինչ որ կայսրինն է՝ տուէ՛ք կայսրին, եւ ինչ որ Աստուծոյ է՝ Աստուծո՛յ»:
tata. h sa uktavaana, kaisarasya yat tat kaisaraaya datta, ii"svarasya yat tad ii"svaraaya datta|
22 Երբ լսեցին՝ զարմացան, ու թողուցին զայն եւ գացին:
iti vaakya. m ni"samya te vismaya. m vij naaya ta. m vihaaya calitavanta. h|
23 Նոյն օրը անոր քով եկան Սադուկեցիները, որոնք կ՚ըսեն թէ յարութիւն չկայ, ու հարցուցին անոր.
tasminnahani siduukino. arthaat "sma"saanaat notthaasyantiiti vaakya. m ye vadanti, te yii"serantikam aagatya papracchu. h,
24 «Վարդապե՛տ, Մովսէս ըսաւ. “Եթէ մէկը մեռնի առանց զաւակի, անոր եղբայրը թող ամուսնանայ անոր կնոջ հետ, եւ զարմ հանէ իր եղբօր”:
he guro, ka"scinmanuja"scet ni. hsantaana. h san praa. naan tyajati, tarhi tasya bhraataa tasya jaayaa. m vyuhya bhraatu. h santaanam utpaadayi. syatiiti muusaa aadi. s.tavaan|
25 Ուրեմն եօթը եղբայրներ կային մեր քով: Առաջինը ամուսնացաւ ու վախճանեցաւ, եւ զարմ չունենալուն համար՝ իր կինը թողուց իր եղբօր:
kintvasmaakamatra ke. api janaa. h saptasahodaraa aasan, te. saa. m jye. s.tha ekaa. m kanyaa. m vyavahaat, apara. m praa. natyaagakaale svaya. m ni. hsantaana. h san taa. m striya. m svabhraatari samarpitavaan,
26 Նմանապէս ալ երկրորդն ու երրորդը՝ մինչեւ եօթներորդը:
tato dvitiiyaadisaptamaantaa"sca tathaiva cakru. h|
27 Ամենէն ետք կինն ալ մեռաւ:
"se. se saapii naarii mamaara|
28 Ուրեմն, յարութեան ատեն՝ այդ եօթնէն որո՞ւն կինը պիտի ըլլայ. որովհետեւ բոլորն ալ ունեցան զայն իբր կին»:
m. rtaanaam utthaanasamaye te. saa. m saptaanaa. m madhye saa naarii kasya bhaaryyaa bhavi. syati? yasmaat sarvvaeva taa. m vyavahan|
29 Յիսուս պատասխանեց անոնց. «Դուք մոլորած էք. ո՛չ Գիրքերը գիտէք, ո՛չ ալ Աստուծոյ զօրութիւնը:
tato yii"su. h pratyavaadiit, yuuya. m dharmmapustakam ii"svariiyaa. m "sakti nca na vij naaya bhraantimanta. h|
30 Քանի որ յարութեան ատեն՝ ո՛չ կ՚ամուսնանան եւ ո՛չ ամուսնութեան կը տրուին, հապա երկինքի մէջ՝ Աստուծոյ հրեշտակներուն պէս են:
utthaanapraaptaa lokaa na vivahanti, na ca vaacaa diiyante, kintvii"svarasya svargasthaduutaanaa. m sad. r"saa bhavanti|
31 Բայց մեռելներուն յարութեան մասին չէ՞ք կարդացեր Աստուծմէ ձեզի ըսուած խօսքը.
apara. m m. rtaanaamutthaanamadhi yu. smaan pratiiyamii"svarokti. h,
32 “Ե՛ս եմ Աբրահամի Աստուածը, Իսահակի Աստուածը եւ Յակոբի Աստուածը”: Աստուած մեռելներուն Աստուածը չէ, հապա՝ ողջերուն»:
"ahamibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara" iti ki. m yu. smaabhi rnaapaa. thi? kintvii"svaro jiivataam ii"svara: , sa m. rtaanaamii"svaro nahi|
33 Բազմութիւնը ասիկա լսելով՝ կ՚ապշէր անոր ուսուցումին վրայ:
iti "srutvaa sarvve lokaastasyopade"saad vismaya. m gataa. h|
34 Բայց Փարիսեցիները՝ երբ լսեցին թէ ան պապանձեցուց Սադուկեցիները, տեղ մը հաւաքուեցան,
anantara. m siduukinaam niruttaratvavaartaa. m ni"samya phiruu"sina ekatra militavanta. h,
35 եւ անոնցմէ օրինական մը հարցուց՝ զայն փորձելով.
te. saameko vyavasthaapako yii"su. m pariik. situ. m papaccha,
36 «Վարդապե՛տ, ո՞ր պատուիրանը մեծ է Օրէնքին մէջ»:
he guro vyavasthaa"saastramadhye kaaj naa "sre. s.thaa?
37 Յիսուս ըսաւ անոր. «“Սիրէ՛ Տէրը՝ քու Աստուածդ՝ ամբողջ սիրտովդ, ամբողջ անձովդ եւ ամբողջ միտքովդ”:
tato yii"suruvaaca, tva. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvvacittai"sca saaka. m prabhau parame"svare priiyasva,
38 Ա՛յս է առաջին ու մեծ պատուիրանը:
e. saa prathamamahaaj naa| tasyaa. h sad. r"sii dvitiiyaaj nai. saa,
39 Եւ երկրորդը՝ ասոր նման. “Սիրէ՛ ընկերդ քու անձիդ՝՝ պէս”:
tava samiipavaasini svaatmaniiva prema kuru|
40 Այս երկու պատուիրաններէն կախուած են ամբողջ Օրէնքն ու Մարգարէները»:
anayo rdvayoraaj nayo. h k. rtsnavyavasthaayaa bhavi. syadvakt. rgranthasya ca bhaarasti. s.thati|
41 Երբ Փարիսեցիները հաւաքուեցան, Յիսուս հարցուց անոնց.
anantara. m phiruu"sinaam ekatra sthitikaale yii"sustaan papraccha,
42 «Քրիստոսի մասին ի՞նչ է ձեր կարծիքը. որո՞ւ որդին է»:
khrii. s.tamadhi yu. smaaka. m kiid. rgbodho jaayate? sa kasya santaana. h? tataste pratyavadan, daayuuda. h santaana. h|
43 Ըսին իրեն. «Դաւիթի՛»: Յիսուս ըսաւ անոնց. «Հապա ի՞նչպէս Դաւիթ Հոգիով զայն Տէր կը կոչէ ու կ՚ըսէ.
tadaa sa uktavaan, tarhi daayuud katham aatmaadhi. s.thaanena ta. m prabhu. m vadati?
44 “Տէրը ըսաւ իմ Տէրոջս. «Բազմէ՛ իմ աջ կողմս, մինչեւ որ քու թշնամիներդ պատուանդան դնեմ ոտքերուդ»”:
yathaa mama prabhumida. m vaakyamavadat parame"svara. h| tavaariin paadapii. tha. m te yaavannahi karomyaha. m| taavat kaala. m madiiye tva. m dak. sapaar"sva upaavi"sa| ato yadi daayuud ta. m prabhu. m vadati, rtiha sa katha. m tasya santaano bhavati?
45 Ուրեմն եթէ Դաւիթ զայն Տէր կը կոչէ, ի՞նչպէս ան իր որդին կ՚ըլլայ»:
tadaanii. m te. saa. m kopi tadvaakyasya kimapyuttara. m daatu. m naa"saknot;
46 Ո՛չ մէկը կրնար խօսքո՛վ մը պատասխանել անոր: Այդ օրէն ետք՝ ո՛չ մէկը կը յանդգնէր բան մը հարցնել անոր:
taddinamaarabhya ta. m kimapi vaakya. m pra. s.tu. m kasyaapi saahaso naabhavat|

< ՄԱՏԹԷՈՍ 22 >