< ՄԱՏԹԷՈՍ 13 >

1 Նոյն օրը Յիսուս՝ տունէն ելլելով՝ նստաւ ծովուն եզերքը:
apara nca tasmin dine yii"su. h sadmano gatvaa saritpate rodhasi samupavive"sa|
2 Մեծ բազմութիւններ քովը հաւաքուեցան. ուստի ինք նաւ մտաւ ու նստաւ, իսկ ամբողջ բազմութիւնը կայնած էր ծովեզերքը:
tatra tatsannidhau bahujanaanaa. m nivahopasthite. h sa tara. nimaaruhya samupaavi"sat, tena maanavaa rodhasi sthitavanta. h|
3 Շատ բաներ խօսեցաւ անոնց՝ առակներով, եւ ըսաւ.
tadaanii. m sa d. r.s. taantaistaan ittha. m bahu"sa upadi. s.tavaan| pa"syata, ka"scit k. r.siivalo biijaani vaptu. m bahirjagaama,
4 «Ահա՛ սերմնացան մը գնաց՝ որ սերմ ցանէ: Երբ կը ցանէր, քանի մը սերմեր ինկան ճամբային եզերքը, եւ թռչունները եկան ու լափեցին զանոնք:
tasya vapanakaale katipayabiije. su maargapaar"sve patite. su vihagaastaani bhak. sitavanta. h|
5 Ուրիշներ ինկան ժայռոտ տեղերու վրայ, ուր շատ հող չկար, եւ իսկոյն բուսան՝ հողին խորունկութիւն չունենալուն համար.
apara. m katipayabiije. su stokam. rdyuktapaa. saa. ne patite. su m. rdalpatvaat tatk. sa. naat taanya"nkuritaani,
6 սակայն տօթակէզ եղան երբ արեւը ելաւ, ու չորցան՝ քանի որ արմատ չունէին:
kintu ravaavudite dagdhaani te. saa. m muulaapravi. s.tatvaat "su. skataa. m gataani ca|
7 Ուրիշներ ալ ինկան փուշերու մէջ. եւ փուշերը բարձրացան ու խեղդեցին զանոնք:
apara. m katipayabiije. su ka. n.takaanaa. m madhye patite. su ka. n.takaanyedhitvaa taani jagrasu. h|
8 Իսկ ուրիշներ ինկան լաւ հողի մէջ, եւ պտուղ տուին՝ մէկը հարիւր, միւսը՝ վաթսուն, միւսը՝ երեսուն:
apara nca katipayabiijaani urvvaraayaa. m patitaani; te. saa. m madhye kaanicit "satagu. naani kaanicit. sa. s.tigu. naani kaanicit tri. m"sagu. m.naani phalaani phalitavanti|
9 Ա՛ն որ ականջ ունի լսելու՝ թող լսէ»:
"srotu. m yasya "srutii aasaate sa "s. r.nuyaat|
10 Աշակերտները մօտենալով՝ ըսին իրեն. «Ինչո՞ւ առակներով կը խօսիս անոնց»:
anantara. m "si. syairaagatya so. ap. rcchyata, bhavataa tebhya. h kuto d. r.s. taantakathaa kathyate?
11 Ինք ալ պատասխանեց անոնց. «Քանի որ ձեզի՛ տրուած է գիտնալ երկինքի թագաւորութեան խորհուրդները, բայց անոնց տրուած չէ:
tata. h sa pratyavadat, svargaraajyasya niguu. dhaa. m kathaa. m veditu. m yu. smabhya. m saamarthyamadaayi, kintu tebhyo naadaayi|
12 Որովհետեւ ո՛վ որ ունի, անոր պիտի տրուի ու առատութեան մէջ պիտի ըլլայ. իսկ ո՛վ որ չունի, ունեցածն ալ անկէ պիտի առնուի:
yasmaad yasyaantike varddhate, tasmaayeva daayi. syate, tasmaat tasya baahulya. m bhavi. syati, kintu yasyaantike na varddhate, tasya yat ki ncanaaste, tadapi tasmaad aadaayi. syate|
13 Ուստի առակներով կը խօսիմ անոնց, քանի որ տեսնելով՝ չեն տեսներ, ու լսելով՝ չեն լսեր, ո՛չ ալ կը հասկնան:
te pa"syantopi na pa"syanti, "s. r.nvantopi na "s. r.nvanti, budhyamaanaa api na budhyante ca, tasmaat tebhyo d. r.s. taantakathaa kathyate|
14 Անոնց վրայ պիտի իրագործուի Եսայիի մարգարէութիւնը՝ որ կ՚ըսէ. “Շատ պիտի լսէք՝ բայց պիտի չհասկնաք. շատ պիտի տեսնէք՝ բայց պիտի չըմբռնէք:
yathaa kar. nai. h "sro. syatha yuuya. m vai kintu yuuya. m na bhotsyatha| netrairdrak. syatha yuuya nca parij naatu. m na "sak. syatha| te maanu. saa yathaa naiva paripa"syanti locanai. h| kar. nai ryathaa na "s. r.nvanti na budhyante ca maanasai. h| vyaavarttite. su citte. su kaale kutraapi tairjanai. h| mattaste manujaa. h svasthaa yathaa naiva bhavanti ca| tathaa te. saa. m manu. syaa. naa. m kriyante sthuulabuddhaya. h| badhiriibhuutakar. naa"sca jaataa"sca mudritaa d. r"sa. h|
15 Որովհետեւ այս ժողովուրդին սիրտը թանձրացաւ, եւ իրենց ականջներով ծանր լսեցին ու գոցեցին իրենց աչքերը, որպէսզի աչքերով չտեսնեն, ականջներով չլսեն, սիրտով չհասկնան, եւ դարձի չգան, ու ես չբժշկեմ զանոնք”:
yadetaani vacanaani yi"sayiyabhavi. syadvaadinaa proktaani te. su taani phalanti|
16 Բայց երանի՜ ձեր աչքերուն՝ որ կը տեսնեն, եւ ձեր ականջներուն՝ որ կը լսեն:
kintu yu. smaaka. m nayanaani dhanyaani, yasmaat taani viik. sante; dhanyaa"sca yu. smaaka. m "sabdagrahaa. h, yasmaat tairaakar. nyate|
17 Որովհետեւ ճշմա՛րտապէս կը յայտարարեմ ձեզի թէ շատ մարգարէներ եւ արդարներ ցանկացին տեսնել ձեր տեսածները՝ ու չտեսան, եւ լսել ձեր լսածները՝ ու չլսեցին»:
mayaa yuuya. m tathya. m vacaami yu. smaabhi ryadyad viik. syate, tad bahavo bhavi. syadvaadino dhaarmmikaa"sca maanavaa did. rk. santopi dra. s.tu. m naalabhanta, puna"sca yuuya. m yadyat "s. r.nutha, tat te "su"sruu. samaa. naa api "srotu. m naalabhanta|
18 «Լսեցէ՛ք ուրեմն սերմնացանին առակը:
k. r.siivaliiyad. r.s. taantasyaartha. m "s. r.nuta|
19 Ո՛վ որ կը լսէ թագաւորութեան խօսքը եւ չի հասկնար, չարը կու գայ ու կը յափշտակէ անոր սիրտին մէջ ցանուածը: Ասիկա ա՛ն է՝ որ սերմ ստացաւ ճամբային եզերքը:
maargapaar"sve biijaanyuptaani tasyaartha e. sa. h, yadaa ka"scit raajyasya kathaa. m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa. m kathaa. m haran nayati|
20 Ժայռոտ տեղերու վրայ սերմ ստացողը ա՛ն է, որ կը լսէ խօսքը եւ իսկոյն կ՚ընդունի զայն ուրախութեամբ:
apara. m paa. saa. nasthale biijaanyuptaani tasyaartha e. sa. h; ka"scit kathaa. m "srutvaiva har. sacittena g. rhlaati,
21 Բայց իր մէջ արմատ չունենալով՝ քիչ ժամանակ կը տեւէ, ու երբ տառապանք կամ հալածանք ըլլայ խօսքին պատճառով՝ իսկոյն կը գայթակղի:
kintu tasya manasi muulaapravi. s.tatvaat sa ki ncitkaalamaatra. m sthirasti. s.thati; pa"scaata tatkathaakaara. naat kopi klestaa. danaa vaa cet jaayate, tarhi sa tatk. sa. naad vighnameti|
22 Փուշերու մէջ սերմ ստացողը ա՛ն է, որ կը լսէ խօսքը, սակայն այս աշխարհի հոգերն ու հարստութեան խաբէութիւնը կը խեղդեն խօսքը, եւ անպտուղ կ՚ըլլայ: (aiōn g165)
apara. m ka. n.takaanaa. m madhye biijaanyuptaani tadartha e. sa. h; kenacit kathaayaa. m "srutaayaa. m saa. msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati| (aiōn g165)
23 Իսկ լաւ հողի մէջ սերմ ստացողը ա՛ն է, որ խօսքը կը լսէ ու կը հասկնայ. նաեւ պտուղ կու տայ, եւ կը բերէ՝ մէկը հարիւր, միւսը՝ վաթսուն, միւսը՝ երեսուն»:
aparam urvvaraayaa. m biijaanyuptaani tadartha e. sa. h; ye taa. m kathaa. m "srutvaa vudhyante, te phalitaa. h santa. h kecit "satagu. naani kecita. sa. s.tigu. naani kecicca tri. m"sadgu. naani phalaani janayanti|
24 Ուրիշ առակ մըն ալ առաջարկեց անոնց ու ըսաւ. «Երկինքի թագաւորութիւնը նմանեցաւ մարդու մը, որ իր արտին մէջ լաւ սերմ ցանեց:
anantara. m soparaamekaa. m d. r.s. taantakathaamupasthaapya tebhya. h kathayaamaasa; svargiiyaraajya. m taad. r"sena kenacid g. rhasthenopamiiyate, yena sviiyak. setre pra"sastabiijaanyaupyanta|
25 Մինչ մարդիկ կը քնանային՝ իր թշնամին եկաւ, որոմ ցանեց ցորենին մէջ եւ գնաց:
kintu k. sa. nadaayaa. m sakalaloke. su supte. su tasya ripuraagatya te. saa. m godhuumabiijaanaa. m madhye vanyayavamabiijaanyuptvaa vavraaja|
26 Երբ խոտը ծաղկեցաւ ու պտուղ բերաւ, այն ատեն որոմն ալ երեւցաւ:
tato yadaa biijebhyo. a"nkaraa jaayamaanaa. h ka. ni"saani gh. rtavanta. h; tadaa vanyayavasaanyapi d. r"syamaanaanyabhavan|
27 Ուստի հողատիրոջ ծառաները մօտեցան եւ ըսին անոր. “Տէ՛ր, դուն լաւ սերմ չցանեցի՞ր արտիդ մէջ. ուրեմն որոմը ուրկէ՞ է”:
tato g. rhasthasya daaseyaa aagamya tasmai kathayaa ncakru. h, he maheccha, bhavataa ki. m k. setre bhadrabiijaani naupyanta? tathaatve vanyayavasaani k. rta aayan?
28 Ան ալ ըսաւ անոնց. “Թշնամի մը ըրած է ասիկա”: Ծառաները ըսին իրեն. “Ուստի կ՚ուզե՞ս որ երթանք ու քաղենք զանոնք”:
tadaanii. m tena te pratigaditaa. h, kenacit ripu. naa karmmadamakaari| daaseyaa. h kathayaamaasu. h, vaya. m gatvaa taanyutpaayya k. sipaamo bhavata. h kiid. r"siicchaa jaayate?
29 Իսկ ան ըսաւ. “Ո՛չ, որպէսզի երբ որոմը քաղէք՝ ցորենն ալ չփրցնէք անոր հետ:
tenaavaadi, nahi, "sa"nke. aha. m vanyayavasotpaa. tanakaale yu. smaabhistai. h saaka. m godhuumaa apyutpaa. ti. syante|
30 Թո՛յլ տուէք որ երկուքն ալ միասին աճին՝ մինչեւ հունձքի ատենը”: Եւ հունձքի ատենը պիտի ըսեմ հնձողներուն. “Նախ որո՛մը քաղեցէք ու խուրձ-խուրձ կապեցէ՛ք՝ այրելու համար, իսկ ցորենը ժողվեցէ՛ք իմ ամբարս”»:
ata. h "ssyakarttanakaala. m yaavad ubhayaanyapi saha varddhantaa. m, pa"scaat karttanakaale karttakaan vak. syaami, yuuyamaadau vanyayavasaani sa. mg. rhya daahayitu. m vii. tikaa badvvaa sthaapayata; kintu sarvve godhuumaa yu. smaabhi rbhaa. n.daagaara. m niitvaa sthaapyantaam|
31 Ուրիշ առակ մըն ալ առաջարկեց անոնց եւ ըսաւ. «Երկինքի թագաւորութիւնը նման է մանանեխի հատիկի մը, որ մարդ մը առաւ ու ցանեց իր արտին մէջ:
anantara. m soparaamekaa. m d. r.s. taantakathaamutthaapya tebhya. h kathitavaan ka"scinmanuja. h sar. sapabiijameka. m niitvaa svak. setra uvaapa|
32 Արդարեւ ան բոլոր սերմերուն ամենէն պզտիկն է, բայց երբ աճի՝ տունկերուն մեծագոյնը կ՚ըլլայ ու ծառ կը դառնայ, այնպէս որ երկինքի թռչունները կու գան եւ կը բնակին անոր ճիւղերուն վրայ»:
sar. sapabiija. m sarvvasmaad biijaat k. sudramapi sada"nkurita. m sarvvasmaat "saakaat b. rhad bhavati; sa taad. r"sastaru rbhavati, yasya "saakhaasu nabhasa. h khagaa aagatya nivasanti; svargiiyaraajya. m taad. r"sasya sar. sapaikasya samam|
33 Ուրիշ առակ մըն ալ ըսաւ անոնց. «Երկինքի թագաւորութիւնը նման է խմորին, որ կին մը առաւ ու պահեց երեք գրիւ ալիւրի մէջ՝ մինչեւ որ ամբողջը խմորուեցաւ»:
punarapi sa upamaakathaamekaa. m tebhya. h kathayaa ncakaara; kaacana yo. sit yat ki. nvamaadaaya dro. natrayamitagodhuumacuur. naanaa. m madhye sarvve. saa. m mi"sriibhavanaparyyanta. m samaacchaadya nidhattavatii, tatki. nvamiva svargaraajya. m|
34 Յիսուս առակներո՛վ խօսեցաւ բազմութեան այս բոլոր բաները: Առանց առակի չէր խօսեր անոնց,
ittha. m yii"su rmanujanivahaanaa. m sannidhaavupamaakathaabhiretaanyaakhyaanaani kathitavaan upamaa. m vinaa tebhya. h kimapi kathaa. m naakathayat|
35 որպէսզի իրագործուի մարգարէին միջոցով ըսուած խօսքը. «Առակներով պիտի բանամ բերանս, եւ պիտի արտայայտեմ աշխարհի հիմնադրութենէն ի վեր ծածկուած բաները»:
etena d. r.s. taantiiyena vaakyena vyaadaaya vadana. m nija. m| aha. m prakaa"sayi. syaami guptavaakya. m puraabhava. m| yadetadvacana. m bhavi. syadvaadinaa proktamaasiit, tat siddhamabhavat|
36 Այն ատեն Յիսուս արձակեց բազմութիւնը, ու տուն գնաց: Իր աշակերտները մօտեցան իրեն եւ ըսին. «Բացատրէ՛ մեզի արտին որոմներուն առակը»:
sarvvaan manujaan vis. rjya yii"sau g. rha. m pravi. s.te tacchi. syaa aagatya yii"save kathitavanta. h, k. setrasya vanyayavasiiyad. r.s. taantakathaam bhavaana asmaan spa. s.tiik. rtya vadatu|
37 Ինք ալ պատասխանեց անոնց. «Լաւ սերմը ցանողը՝ մարդու Որդին է,
tata. h sa pratyuvaaca, yena bhadrabiijaanyupyante sa manujaputra. h,
38 արտը՝ աշխարհն է: Լաւ սերմը թագաւորութեան որդիներն են, բայց որոմը չարին որդիներն են:
k. setra. m jagat, bhadrabiijaanii raajyasya santaanaa. h,
39 Թշնամին որ ցանեց զայն՝ Չարախօսն է, հունձքը՝ աշխարհի վախճանն է, եւ հնձողները՝ հրեշտակներն են: (aiōn g165)
vanyayavasaani paapaatmana. h santaanaa. h| yena ripu. naa taanyuptaani sa "sayataana. h, karttanasamaya"sca jagata. h "se. sa. h, karttakaa. h svargiiyaduutaa. h| (aiōn g165)
40 Ուրեմն ի՛նչպէս որ որոմը կը քաղուի ու կ՚այրուի կրակի մէջ, ա՛յնպէս պիտի ըլլայ այս աշխարհի վախճանին: (aiōn g165)
yathaa vanyayavasaani sa. mg. rhya daahyante, tathaa jagata. h "se. se bhavi. syati; (aiōn g165)
41 Մարդու Որդին պիտի ղրկէ իր հրեշտակները, եւ պիտի հաւաքեն իր թագաւորութենէն բոլոր գայթակղութիւններն ու անօրէնութիւն գործողները,
arthaat manujasuta. h svaa. myaduutaan pre. sayi. syati, tena te ca tasya raajyaat sarvvaan vighnakaari. no. adhaarmmikalokaa. m"sca sa. mg. rhya
42 եւ պիտի նետեն զանոնք կրակի հնոցին մէջ. հոն պիտի ըլլայ լաց ու ակռաներու կրճտում:
yatra rodana. m dantaghar. sa. na nca bhavati, tatraagniku. n.de nik. sepsyanti|
43 Այն ատեն արդարները պիտի փայլին արեւի պէս՝ իրենց Հօր թագաւորութեան մէջ: Ա՛ն որ ականջ ունի լսելու՝ թող լսէ»:
tadaanii. m dhaarmmikalokaa. h sve. saa. m pituu raajye bhaaskaraiva tejasvino bhavi. syanti| "srotu. m yasya "srutii aasaate, ma "s. r.nuyaat|
44 «Դարձեալ՝ երկինքի թագաւորութիւնը նման է արտի մէջ պահուած գանձին, որ մարդ մը՝ գտնելէ ետք՝ կը ծածկէ, եւ ուրախութենէն կ՚երթայ, կը ծախէ իր ամբողջ ունեցածը, ու կը գնէ այդ արտը»:
apara nca k. setramadhye nidhi. m pa"syan yo gopayati, tata. h para. m saanando gatvaa sviiyasarvvasva. m vikriiya ttak. setra. m krii. naati, sa iva svargaraajya. m|
45 «Դարձեալ՝ երկինքի թագաւորութիւնը նման է առեւտրականի մը, որ գեղեցիկ մարգարիտներ կը փնտռէ,
anya nca yo va. nik uttamaa. m muktaa. m gave. sayan
46 եւ շատ պատուական մարգարիտ մը գտնելէ ետք՝ գնաց, ծախեց իր ամբողջ ունեցածը, ու գնեց զայն»:
mahaarghaa. m muktaa. m vilokya nijasarvvasva. m vikriiya taa. m krii. naati, sa iva svargaraajya. m|
47 «Դարձեալ՝ երկինքի թագաւորութիւնը նման է ծովը նետուած ուռկանի մը, որ ամէն տեսակ ձուկ կը ժողվէ:
puna"sca samudro nik. sipta. h sarvvaprakaaramiinasa. mgraahyaanaayaiva svargaraajya. m|
48 Երբ ուռկանը լեցուեցաւ, հանեցին ծովեզերքը եւ նստան, հաւաքեցին լաւերը ամաններու մէջ, իսկ դուրս նետեցին վատերը:
tasmin aanaaye puur. ne janaa yathaa rodhasyuttolya samupavi"sya pra"sastamiinaan sa. mgrahya bhaajane. su nidadhate, kutsitaan nik. sipanti;
49 Ա՛յսպէս պիտի ըլլայ աշխարհի վախճանին: Հրեշտակները պիտի ելլեն, արդարներուն մէջէն պիտի զատեն չարերը, (aiōn g165)
tathaiva jagata. h "se. se bhavi. syati, phalata. h svargiiyaduutaa aagatya pu. nyavajjanaanaa. m madhyaat paapina. h p. rthak k. rtvaa vahniku. n.de nik. sepsyanti, (aiōn g165)
50 ու պիտի նետեն զանոնք կրակի հնոցին մէջ. հոն պիտի ըլլայ լաց եւ ակռաներու կրճտում»:
tatra rodana. m dantai rdantaghar. sa. na nca bhavi. syata. h|
51 Յիսուս ըսաւ անոնց. «Հասկցա՞ք այս ամէնը»: Ըսին անոր. «Այո՛, Տէ՛ր»:
yii"sunaa te p. r.s. taa yu. smaabhi. h kimetaanyaakhyaanaanyabudhyanta? tadaa te pratyavadan, satya. m prabho|
52 Ան ալ ըսաւ անոնց. «Ասոր համար ամէն դպիր՝ որ աշակերտ եղած է երկինքի թագաւորութեան, նման է տանտիրոջ մը՝ որ իր գանձէն կը հանէ նորն ու հինը»:
tadaanii. m sa kathitavaan, nijabhaa. n.daagaaraat naviinapuraatanaani vastuuni nirgamayati yo g. rhastha. h sa iva svargaraajyamadhi "sik. sitaa. h svarva upade. s.taara. h|
53 Երբ Յիսուս աւարտեց այս առակները՝ մեկնեցաւ անկէ:
anantara. m yii"suretaa. h sarvvaa d. r.s. taantakathaa. h samaapya tasmaat sthaanaat pratasthe| apara. m svade"samaagatya janaan bhajanabhavana upadi. s.tavaan;
54 Գնաց իր բնագաւառը եւ կը սորվեցնէր անոնց՝ իրենց ժողովարանին մէջ, այնպէս որ անոնք կ՚ապշէին ու կ՚ըսէին. «Ասիկա ուրկէ՞ ունի այս իմաստութիւնը եւ հրաշքները:
te vismaya. m gatvaa kathitavanta etasyaitaad. r"sa. m j naanam aa"scaryya. m karmma ca kasmaad ajaayata?
55 Ասիկա հիւսնին որդին չէ՞. ասոր մայրը Մարիամ չի՞ կոչուիր: Ասոր եղբայրները՝ Յակոբոս, Յովսէս, Սիմոն ու Յուդա,
kimaya. m suutradhaarasya putro nahi? etasya maatu rnaama ca ki. m mariyam nahi? yaakub-yuu. saph-"simon-yihuudaa"sca kimetasya bhraataro nahi?
56 եւ ասոր քոյրերը՝ բոլորն ալ մեր քով չե՞ն: Ուրեմն ասիկա ուրկէ՞ ունի այս բոլոր բաները».
etasya bhaginya"sca kimasmaaka. m madhye na santi? tarhi kasmaadayametaani labdhavaan? ittha. m sa te. saa. m vighnaruupo babhuuva;
57 ու կը գայթակղէին անոր պատճառով: Բայց Յիսուս ըսաւ անոնց. «Մարգարէ մը առանց պատիւի չէ, բացի իր բնագաւառին եւ իր տան մէջ»:
tato yii"sunaa nigadita. m svade"siiyajanaanaa. m madhya. m vinaa bhavi. syadvaadii kutraapyanyatra naasammaanyo bhavatii|
58 Ու շատ հրաշքներ չգործեց հոն՝ անոնց անհաւատութեան պատճառով:
te. saamavi"svaasaheto. h sa tatra sthaane bahvaa"scaryyakarmmaa. ni na k. rtavaan|

< ՄԱՏԹԷՈՍ 13 >