< ՄԱՏԹԷՈՍ 12 >

1 Այդ ատեն Յիսուս՝ Շաբաթ օր մը՝ գնաց արտերու մէջէն. իր աշակերտները՝ անօթենալով՝ սկսան ցորենի հասկեր փրցնել եւ ուտել:
anantara. m yii"su rvi"sraamavaare "ssyamadhyena gacchati, tadaa tacchi. syaa bubhuk. sitaa. h santa. h "ssyama njarii"schatvaa chitvaa khaaditumaarabhanta|
2 Երբ Փարիսեցիները տեսան՝ ըսին անոր. «Ահա՛ քու աշակերտներդ կը գործեն, մինչդեռ արտօնուած չէ գործել Շաբաթ օրը»:
tad vilokya phiruu"sino yii"su. m jagadu. h, pa"sya vi"sraamavaare yat karmmaakarttavya. m tadeva tava "si. syaa. h kurvvanti|
3 Ան ալ ըսաւ անոնց. «Չէ՞ք կարդացեր Դաւիթի ըրածը, երբ ինք եւ իրեն հետ եղողները անօթեցան.
sa taan pratyaavadata, daayuud tatsa"ngina"sca bubhuk. sitaa. h santo yat karmmaakurvvan tat ki. m yu. smaabhi rnaapaa. thi?
4 մտաւ Աստուծոյ տունը, ու կերաւ առաջադրութեան հացերը, որ ո՛չ իրեն արտօնուած էր ուտել, ո՛չ ալ իրեն հետ եղողներուն, բայց միայն քահանաներուն:
ye dar"saniiyaa. h puupaa. h yaajakaan vinaa tasya tatsa"ngimanujaanaa ncaabhojaniiyaasta ii"svaraavaasa. m pravi. s.tena tena bhuktaa. h|
5 Կամ թէ Օրէնքին մէջ չէ՞ք կարդացեր թէ քահանաները կը սրբապղծեն Շաբաթը տաճարին մէջ՝ Շաբաթ օրերը, եւ անպարտ են:
anyacca vi"sraamavaare madhyemandira. m vi"sraamavaariiya. m niyama. m la"nvantopi yaajakaa nirdo. saa bhavanti, "saastramadhye kimidamapi yu. smaabhi rna pa. thita. m?
6 Բայց կը յայտարարեմ ձեզի թէ այստեղ տաճարէ՛ն աւելի մեծ մէկը կայ:
yu. smaanaha. m vadaami, atra sthaane mandiraadapi gariiyaan eka aaste|
7 Եթէ գիտնայիք թէ ի՛նչ ըսել է. “Կարեկցութի՛ւն կ՚ուզեմ, ու ո՛չ թէ զոհ”, այն ատեն չէիք դատապարտեր անպարտները.
kintu dayaayaa. m me yathaa priiti rna tathaa yaj nakarmma. ni| etadvacanasyaartha. m yadi yuyam aj naasi. s.ta tarhi nirdo. saan do. si. no naakaar. s.ta|
8 որովհետեւ մարդու Որդին տէրն է Շաբաթին»:
anyacca manujasuto vi"sraamavaarasyaapi patiraaste|
9 Մեկնելով անկէ՝ եկաւ անոնց ժողովարանը:
anantara. m sa tatsthaanaat prasthaaya te. saa. m bhajanabhavana. m pravi. s.tavaan, tadaaniim eka. h "su. skakaraamayavaan upasthitavaan|
10 Հոն մարդ մը կար, որուն ձեռքը չորցած էր: Ամբաստանելու համար զինք՝ հարցուցին անոր. «Արտօնուա՞ծ է բուժել Շաբաթ օրը»:
tato yii"sum apavaditu. m maanu. saa. h papracchu. h, vi"sraamavaare niraamayatva. m kara. niiya. m na vaa?
11 Ան ալ ըսաւ անոնց. «Ձեզմէ ո՞վ է այն մարդը, որ եթէ ոչխար մը ունենայ եւ ան փոսի մէջ իյնայ Շաբաթ օրը, չի բռներ ու վեր չի հաներ զայն:
tena sa pratyuvaaca, vi"sraamavaare yadi kasyacid avi rgartte patati, tarhi yasta. m gh. rtvaa na tolayati, etaad. r"so manujo yu. smaaka. m madhye ka aaste?
12 Հետեւաբար մարդը ո՜րչափ աւելի կ՚արժէ ոչխարէն: Ուրեմն արտօնուած է բարիք գործել Շաբաթ օրը»:
ave rmaanava. h ki. m nahi "sreyaan? ato vi"sraamavaare hitakarmma karttavya. m|
13 Այն ատեն ըսաւ այդ մարդուն. «Երկարէ՛ ձեռքդ»: Ան ալ երկարեց, եւ առողջացաւ միւսին պէս:
anantara. m sa ta. m maanava. m gaditavaan, kara. m prasaaraya; tena kare prasaarite sonyakaravat svastho. abhavat|
14 Իսկ Փարիսեցիները դուրս ելլելով՝ խորհրդակցեցան անոր դէմ թէ ի՛նչպէս կորսնցնեն զայն:
tadaa phiruu"sino bahirbhuuya katha. m ta. m hani. syaama iti kumantra. naa. m tatpraatikuulyena cakru. h|
15 Երբ Յիսուս գիտցաւ՝ մեկնեցաւ անկէ: Մեծ բազմութիւններ հետեւեցան անոր, եւ բուժեց բոլորը.
tato yii"sustad viditvaa sthanaantara. m gatavaan; anye. su bahunare. su tatpa"scaad gate. su taan sa niraamayaan k. rtvaa ityaaj naapayat,
16 բայց սաստիկ հրահանգեց անոնց՝ որ ո՛չ մէկուն յայտնեն զինք,
yuuya. m maa. m na paricaayayata|
17 որպէսզի իրագործուի Եսայի մարգարէին միջոցով ըսուած խօսքը.
tasmaat mama priiyo manoniito manasastu. s.tikaaraka. h| madiiya. h sevako yastu vidyate ta. m samiik. sataa. m| tasyopari svakiiyaatmaa mayaa sa. msthaapayi. syate| tenaanyade"sajaate. su vyavasthaa sa. mprakaa"syate|
18 «Ահա՛ իմ ծառաս՝ որ ընտրեցի, եւ իմ սիրելիս՝ որուն հաճեցաւ իմ անձս. իմ Հոգիս պիտի դնեմ անոր վրայ, ու իրաւունքը պիտի հռչակէ հեթանոսներուն:
kenaapi na virodha. m sa vivaada nca kari. syati| na ca raajapathe tena vacana. m "sraavayi. syate|
19 Ո՛չ պիտի հակառակի, ո՛չ պիտի պոռայ, եւ ո՛չ մէկը պիտի լսէ անոր ձայնը հրապարակներուն մէջ:
vyavasthaa calitaa yaavat nahi tena kari. syate| taavat nalo vidiir. no. api bha. mk. syate nahi tena ca| tathaa sadhuumavartti nca na sa nirvvaapayi. syate|
20 Պիտի չփշրէ ջախջախուած եղէգը ու պիտի չմարէ պլպլացող պատրոյգը, մինչեւ որ իրաւունքը հասցնէ յաղթութեան:
pratyaa"saa nca kari. syanti tannaamni bhinnade"sajaa. h|
21 Եւ հեթանոսները պիտի յուսան անոր անունին»:
yaanyetaani vacanaani yi"sayiyabhavi. syadvaadinaa proktaanyaasan, taani saphalaanyabhavan|
22 Այն ատեն բերին իրեն կոյր ու համր դիւահար մը, եւ բուժեց զայն, այնպէս որ համրն ու կոյրը խօսեցաւ եւ տեսաւ:
anantara. m lokai statsamiipam aaniito bhuutagrastaandhamuukaikamanujastena svasthiik. rta. h, tata. h so. andho muuko dra. s.tu. m vaktu ncaarabdhavaan|
23 Ամբողջ բազմութիւնը զմայլեցաւ, ու կ՚ըսէր. «Արդեօք ասիկա՞ է Դաւիթի որդին»:
anena sarvve vismitaa. h kathayaa ncakru. h, e. sa. h ki. m daayuuda. h santaano nahi?
24 Բայց երբ Փարիսեցիները լսեցին՝ ըսին. «Ասիկա ուրիշ բանով դուրս չի հաներ դեւերը, բայց միայն դեւերուն Բէեղզեբուղ իշխանով»:
kintu phiruu"sinastat "srutvaa gaditavanta. h, baalsibuubnaamno bhuutaraajasya saahaayya. m vinaa naaya. m bhuutaan tyaajayati|
25 Յիսուս գիտնալով անոնց մտածումները՝ ըսաւ անոնց. «Ինքնիր դէմ բաժնուած որեւէ թագաւորութիւն՝ կ՚աւերի, եւ ինքնիր դէմ բաժնուած որեւէ քաղաք կամ տուն՝ չի կրնար կենալ:
tadaanii. m yii"suste. saam iti maanasa. m vij naaya taan avadat ki ncana raajya. m yadi svavipak. saad bhidyate, tarhi tat ucchidyate; yacca ki ncana nagara. m vaa g. rha. m svavipak. saad vibhidyate, tat sthaatu. m na "saknoti|
26 Եթէ Սատանա՛ն դուրս հանէ Սատանան, բաժնուած է ինքնիր դէմ. ուրեմն անոր թագաւորութիւնը ի՞նչպէս պիտի կենայ:
tadvat "sayataano yadi "sayataana. m bahi. h k. rtvaa svavipak. saat p. rthak p. rthak bhavati, tarhi tasya raajya. m kena prakaare. na sthaasyati?
27 Ու եթէ ես Բէեղզեբուղո՛վ կը հանեմ դեւերը, ձեր որդիները ինչո՞վ կը հանեն. ուստի անո՛նք պիտի ըլլան ձեր դատաւորները:
aha nca yadi baalsibuubaa bhuutaan tyaajayaami, tarhi yu. smaaka. m santaanaa. h kena bhuutaan tyaajayanti? tasmaad yu. smaakam etadvicaarayitaarasta eva bhavi. syanti|
28 Բայց եթէ ես Աստուծոյ Հոգիով կը հանեմ դեւերը, ուրեմն Աստուծոյ թագաւորութիւնը հասած է ձեր վրայ:
kintavaha. m yadii"svaraatmanaa bhuutaan tyaajayaami, tarhii"svarasya raajya. m yu. smaaka. m sannidhimaagatavat|
29 Կամ մէկը ի՞նչպէս կրնայ մտնել ուժեղ մարդու մը տունը եւ յափշտակել անոր կարասիները, եթէ նախ չկապէ այդ ուժեղ մարդը, եւ ա՛յն ատեն կողոպտէ անոր տունը:
anya nca kopi balavanta jana. m prathamato na badvvaa kena prakaare. na tasya g. rha. m pravi"sya taddravyaadi lo. thayitu. m "saknoti? kintu tat k. rtvaa tadiiyag. rsya dravyaadi lo. thayitu. m "saknoti|
30 Ա՛ն որ ինծի հետ չէ՝ ինծի հակառակ է, եւ ա՛ն որ ինծի հետ չի ժողվեր՝ կը ցրուէ:
ya. h ka"scit mama svapak. siiyo nahi sa vipak. siiya aaste, ya"sca mayaa saaka. m na sa. mg. rhlaati, sa vikirati|
31 Ուստի կը յայտարարեմ ձեզի. “Ամէն տեսակ մեղք ու հայհոյութիւն պիտի ներուի մարդոց, բայց Սուրբ Հոգիին դէմ եղած հայհոյութիւնը պիտի չներուի մարդոց”:
ataeva yu. smaanaha. m vadaami, manujaanaa. m sarvvaprakaarapaapaanaa. m nindaayaa"sca mar. sa. na. m bhavitu. m "saknoti, kintu pavitrasyaatmano viruddhanindaayaa mar. sa. na. m bhavitu. m na "saknoti|
32 Ո՛վ որ խօսք մը ըսէ մարդու Որդիին դէմ՝ պիտի ներուի անոր, բայց ո՛վ որ խօսի Սուրբ Հոգիին դէմ՝ պիտի չներուի անոր, ո՛չ այս աշխարհին մէջ եւ ո՛չ գալիքին մէջ»: (aiōn g165)
yo manujasutasya viruddhaa. m kathaa. m kathayati, tasyaaparaadhasya k. samaa bhavitu. m "saknoti, kintu ya. h ka"scit pavitrasyaatmano viruddhaa. m kathaa. m kathayati nehaloke na pretya tasyaaparaadhasya k. samaa bhavitu. m "saknoti| (aiōn g165)
33 «Կա՛մ լա՛ւ սեպեցէք ծառը, ու անոր պտուղը լաւ կ՚ըլլայ, կա՛մ վա՛տ սեպեցէք ծառը, եւ անոր պտուղը վատ կ՚ըլլայ. որովհետեւ ծառը կը ճանչցուի իր պտուղէն:
paadapa. m yadi bhadra. m vadatha, tarhi tasya phalamapi saadhu vaktavya. m, yadi ca paadapa. m asaadhu. m vadatha, tarhi tasya phalamapyasaadhu vaktavya. m; yata. h sviiyasviiyaphalena paadapa. h pariciiyate|
34 Իժերո՛ւ ծնունդներ, ի՞նչպէս կրնաք՝ չար ըլլալով՝ բարի բաներ խօսիլ. որովհետեւ բերանը կը խօսի սիրտին լիութենէն:
re bhujagava. m"saa yuuyamasaadhava. h santa. h katha. m saadhu vaakya. m vaktu. m "sak. syatha? yasmaad anta. hkara. nasya puur. nabhaavaanusaaraad vadanaad vaco nirgacchati|
35 Բարի մարդը իր սիրտին բարի գանձէն կը հանէ բարի բաներ, իսկ չար մարդը իր սիրտին չար գանձէն կը հանէ չար բաներ:
tena saadhurmaanavo. anta. hkara. naruupaat saadhubhaa. n.daagaaraat saadhu dravya. m nirgamayati, asaadhurmaanu. sastvasaadhubhaa. n.daagaaraad asaadhuvastuuni nirgamayati|
36 Բայց կը յայտարարեմ ձեզի. “Ամէն դատարկ խօսքի համար՝ որ մարդիկ կը խօսին, հաշիւ պիտի տան դատաստանին օրը”:
kintvaha. m yu. smaan vadaami, manujaa yaavantyaalasyavacaa. msi vadanti, vicaaradine taduttaramava"sya. m daatavya. m,
37 Որովհետեւ քու խօսքերէ՛դ պիտի արդարանաս, եւ քու խօսքերէ՛դ պիտի դատապարտուիս»:
yatastva. m sviiyavacobhi rniraparaadha. h sviiyavacobhi"sca saaparaadho ga. ni. syase|
38 Այն ատեն դպիրներէն ու Փարիսեցիներէն ոմանք ըսին իրեն. «Վարդապե՛տ, նշա՛ն մը կ՚ուզենք տեսնել քեզմէ»:
tadaanii. m katipayaa upaadhyaayaa. h phiruu"sina"sca jagadu. h, he guro vaya. m bhavatta. h ki ncana lak. sma did. rk. saama. h|
39 Իսկ ինք պատասխանեց անոնց. «Չար եւ շնացող սերունդը նշան կը խնդրէ: Ուրիշ նշան պիտի չտրուի անոր, բայց միայն Յովնան մարգարէին նշանը:
tadaa sa pratyuktavaan, du. s.to vyabhicaarii ca va. m"so lak. sma m. rgayate, kintu bhavi. syadvaadino yuunaso lak. sma vihaayaanyat kimapi lak. sma te na pradar"sayi. syante|
40 Որովհետեւ ինչպէս Յովնան մնաց կէտ ձուկին փորին մէջ՝ երեք օր ու երեք գիշեր, այնպէս մարդու Որդին պիտի մնայ երկրի սիրտին մէջ՝ երեք օր եւ երեք գիշեր:
yato yuunam yathaa tryahoraatra. m b. rhanmiinasya kuk. saavaasiit, tathaa manujaputropi tryahoraatra. m medinyaa madhye sthaasyati|
41 Նինուէի մարդիկը դատաստանին օրը պիտի կանգնին այս սերունդին դէմ ու պիտի դատապարտեն զայն, որովհետեւ զղջացին Յովնանի քարոզութեամբ. եւ ահա՛ Յովնանէ մեծ մէկը կայ հոս:
apara. m niiniviiyaa maanavaa vicaaradina etadva. m"siiyaanaa. m pratikuulam utthaaya taan do. si. na. h kari. syanti, yasmaatte yuunasa upade"saat manaa. msi paraavarttayaa ncakrire, kintvatra yuunasopi gurutara eka aaste|
42 Հարաւի թագուհին դատաստանին օրը ոտքի պիտի ելլէ այս սերունդին դէմ ու զայն պիտի դատապարտէ, որովհետեւ ինք եկաւ երկրի ծայրերէն՝ Սողոմոնի իմաստութիւնը լսելու. եւ ահա՛ Սողոմոնէ մեծ մէկը կայ հոս»:
puna"sca dak. si. nade"siiyaa raaj nii vicaaradina etadva. m"siiyaanaa. m pratikuulamutthaaya taan do. si. na. h kari. syati yata. h saa raaj nii sulemano vidyaayaa. h kathaa. m "srotu. m medinyaa. h siimna aagacchat, kintu sulemanopi gurutara eko jano. atra aaste|
43 «Երբ անմաքուր ոգին դուրս կ՚ելլէ մարդէ մը՝ կը շրջի անջուր տեղեր, հանգստութիւն կը փնտռէ, ու չի գտներ:
apara. m manujaad bahirgato. apavitrabhuuta. h "su. skasthaanena gatvaa vi"sraama. m gave. sayati, kintu tadalabhamaana. h sa vakti, yasmaa; niketanaad aagama. m, tadeva ve"sma pakaav. rtya yaami|
44 Այն ատեն կ՚ըսէ. “Վերադառնամ իմ տունս՝ ուրկէ ելայ”: Կու գայ եւ կը գտնէ զայն՝ պարապ, աւլուած ու զարդարուած:
pa"scaat sa tat sthaanam upasthaaya tat "suunya. m maarjjita. m "sobhita nca vilokya vrajan svatopi du. s.tataraan anyasaptabhuutaan sa"ngina. h karoti|
45 Այն ատեն կ՚երթայ, եւ կ՚առնէ իրեն հետ եօթը ուրիշ ոգիներ՝ իրմէ աւելի չար, ու մտնելով հոն կը բնակին. եւ այդ մարդուն վերջին վիճակը կ՚ըլլայ առաջինէն աւելի գէշ: Ա՛յսպէս պիտի ըլլայ այս չար սերունդին ալ»:
tataste tat sthaana. m pravi"sya nivasanti, tena tasya manujasya "se. sada"saa puurvvada"saatotiivaa"subhaa bhavati, ete. saa. m du. s.tava. m"syaanaamapi tathaiva gha. ti. syate|
46 Մինչ ինք կը խօսէր բազմութեան, իր մայրն ու եղբայրները կայնած էին դուրսը, եւ կը ջանային խօսիլ իրեն հետ:
maanavebhya etaasaa. m kathanaa. m kathanakaale tasya maataa sahajaa"sca tena saaka. m kaa ncit kathaa. m kathayitu. m vaa nchanto bahireva sthitavanta. h|
47 Մէկը ըսաւ իրեն. «Ահա՛ քու մայրդ ու եղբայրներդ կայնած են դուրսը, եւ կը ջանան խօսիլ քեզի հետ»:
tata. h ka"scit tasmai kathitavaan, pa"sya tava jananii sahajaa"sca tvayaa saaka. m kaa ncana kathaa. m kathayitu. m kaamayamaanaa bahisti. s.thanti|
48 Ինք ալ պատասխանեց իրեն ըսողին. «Ո՞վ է իմ մայրս, ու որո՞նք են իմ եղբայրներս»:
kintu sa ta. m pratyavadat, mama kaa jananii? ke vaa mama sahajaa. h?
49 Եւ երկարելով իր ձեռքը դէպի իր աշակերտները՝ ըսաւ. «Ահա՛ մայրս ու եղբայրներս.
pa"scaat "si. syaan prati kara. m prasaaryya kathitavaan, pa"sya mama jananii mama sahajaa"scaite;
50 որովհետեւ ո՛վ որ կը գործադրէ իմ երկնաւոր Հօրս կամքը, անիկա՛ է իմ եղբայրս, քոյրս եւ մայրս»:
ya. h ka"scit mama svargasthasya pituri. s.ta. m karmma kurute, saeva mama bhraataa bhaginii jananii ca|

< ՄԱՏԹԷՈՍ 12 >