< ՄԱՐԿՈՍ 4 >

1 Դարձեալ սկսաւ սորվեցնել ծովեզերքը, եւ մեծ բազմութիւն մը անոր քով հաւաքուեցաւ, այնպէս որ ինք նաւ մտաւ ու նստաւ՝ ծովուն վրայ. իսկ ամբողջ բազմութիւնը ցամաքն էր՝ ծովեզերքը:
anantara. m sa samudrata. te punarupade. s.tu. m praarebhe, tatastatra bahujanaanaa. m samaagamaat sa saagaropari naukaamaaruhya samupavi. s.ta. h; sarvve lokaa. h samudrakuule tasthu. h|
2 Շատ բաներ կը սորվեցնէր անոնց՝ առակներով, եւ կ՚ըսէր անոնց իր ուսուցումին մէջ.
tadaa sa d. r.s. taantakathaabhi rbahuupadi. s.tavaan upadi"sa. m"sca kathitavaan,
3 «Լսեցէ՛ք, ահա՛ սերմնացան մը գնաց սերմ ցանելու:
avadhaana. m kuruta, eko biijavaptaa biijaani vaptu. m gata. h;
4 Մինչ կը ցանէր, քանի մը սերմեր ինկան ճամբային եզերքը, եւ թռչունները եկան ու լափեցին զանոնք:
vapanakaale kiyanti biijaani maargapaa"sve patitaani, tata aakaa"siiyapak. si. na etya taani cakhaadu. h|
5 Ուրիշներ ինկան ժայռոտ տեղ մը, ուր շատ հող չկար, եւ իսկոյն բուսան՝ հողին խորունկ չըլլալուն համար.
kiyanti biijaani svalpam. rttikaavatpaa. saa. nabhuumau patitaani taani m. rdolpatvaat "siighrama"nkuritaani;
6 սակայն տօթակէզ եղան երբ արեւը ելաւ, ու չորցան՝ քանի որ արմատ չունէին:
kintuudite suuryye dagdhaani tathaa muulaano naadhogatatvaat "su. skaa. ni ca|
7 Ուրիշներ ալ ինկան փուշերու մէջ. փուշերը բարձրացան եւ խեղդեցին զանոնք, ու պտուղ չտուին:
kiyanti biijaani ka. n.takivanamadhye patitaani tata. h ka. n.takaani sa. mv. rdvya taani jagrasustaani na ca phalitaani|
8 Իսկ ուրիշներ ինկան լաւ հողի մէջ, պտուղ տուին՝ բարձրանալով եւ աճելով, ու բերին՝ մէկը երեսուն, մէկը՝ վաթսուն, մէկը՝ հարիւր»:
tathaa kiyanti biijaanyuttamabhuumau patitaani taani sa. mv. rdvya phalaanyutpaaditaani kiyanti biijaani tri. m"sadgu. naani kiyanti. sa. s.tigu. naani kiyanti "satagu. naani phalaani phalitavanti|
9 Եւ ըսաւ անոնց. «Ա՛ն որ ականջ ունի լսելու՝ թող լսէ»:
atha sa taanavadat yasya "srotu. m kar. nau sta. h sa "s. r.notu|
10 Երբ առանձին էր, իր շուրջը եղողները՝ տասներկուքին հետ հարցուցին իրեն այս առակին մասին:
tadanantara. m nirjanasamaye tatsa"ngino dvaada"sa"si. syaa"sca ta. m tadd. r.s. taantavaakyasyaartha. m papracchu. h|
11 Եւ ըսաւ անոնց. «Ձեզի տրուած է գիտնալ Աստուծոյ թագաւորութեան խորհուրդը, բայց անոնց որ դուրսէն են՝ ամէն ինչ առեղծուած կ՚ըլլայ.
tadaa sa taanuditavaan ii"svararaajyasya niguu. dhavaakya. m boddhu. m yu. smaakamadhikaaro. asti;
12 որպէսզի շատ տեսնեն՝ բայց չըմբռնեն, շատ լսեն՝ բայց չհասկնան, ու դարձի չգան եւ իրենց մեղքերը չներուին»:
kintu ye vahirbhuutaa. h "te pa"syanta. h pa"syanti kintu na jaananti, "s. r.nvanta. h "s. r.nvanti kintu na budhyante, cettai rmana. hsu kadaapi parivarttite. su te. saa. m paapaanyamocayi. syanta," atohetostaan prati d. r.s. taantaireva taani mayaa kathitaani|
13 Ապա ըսաւ անոնց. «Այս առակը չէ՞ք ըմբռներ. ուրեմն ի՞նչպէս պիտի հասկնաք բոլոր առակները:
atha sa kathitavaan yuuya. m kimetad d. r.s. taantavaakya. m na budhyadhve? tarhi katha. m sarvvaan d. r.s. taantaana bhotsyadhve?
14 Սերմնացանը՝ խօ՛սքը կը ցանէ:
biijavaptaa vaakyaruupaa. ni biijaani vapati;
15 Ճամբային եզերքը եղողները՝ ուր խօսքը կը ցանուի՝ անո՛նք են, որ երբ կը լսեն՝ իսկոյն Սատանան կու գայ եւ կը վերցնէ անոնց սիրտերուն մէջ ցանուած խօսքը:
tatra ye ye lokaa vaakya. m "s. r.nvanti, kintu "srutamaatraat "saitaan "siighramaagatya te. saa. m mana. hsuuptaani taani vaakyaruupaa. ni biijaanyapanayati taeva uptabiijamaargapaar"svesvaruupaa. h|
16 Նմանապէս՝ ժայռոտ տեղերու վրայ ցանուածները անո՛նք են, որ երբ կը լսեն խօսքը՝ իսկոյն կ՚ընդունին զայն ուրախութեամբ:
ye janaa vaakya. m "srutvaa sahasaa paramaanandena g. rhlanti, kintu h. rdi sthairyyaabhaavaat ki ncit kaalamaatra. m ti. s.thanti tatpa"scaat tadvaakyaheto. h
17 Բայց իրենց մէջ արմատ չունենալով՝ քիչ ժամանակ կը տոկան. յետոյ, երբ տառապանք կամ հալածանք ըլլայ խօսքին պատճառով, իսկոյն կը գայթակղին:
kutracit kle"se upadrave vaa samupasthite tadaiva vighna. m praapnuvanti taeva uptabiijapaa. saa. nabhuumisvaruupaa. h|
18 Փուշերու մէջ ցանուածները անո՛նք են՝ որ խօսքը կը լսեն,
ye janaa. h kathaa. m "s. r.nvanti kintu saa. msaarikii cintaa dhanabhraanti rvi. sayalobha"sca ete sarvve upasthaaya taa. m kathaa. m grasanti tata. h maa viphalaa bhavati (aiōn g165)
19 բայց այս աշխարհի հոգերը, հարստութեան խաբէութիւնը եւ ուրիշ բաներու ցանկութիւնները ներս մտնելով՝ կը խեղդեն խօսքը, ու ան կ՚ըլլայ անպտուղ: (aiōn g165)
taeva uptabiijasaka. n.takabhuumisvaruupaa. h|
20 Իսկ լաւ հողի մէջ ցանուածները անո՛նք են՝ որ խօսքը կը լսեն, կ՚ընդունին եւ պտուղ կ՚արտադրեն՝ մէկը երեսուն, մէկը՝ վաթսուն, մէկը՝ հարիւր»:
ye janaa vaakya. m "srutvaa g. rhlanti te. saa. m kasya vaa tri. m"sadgu. naani kasya vaa. sa. s.tigu. naani kasya vaa "satagu. naani phalaani bhavanti taeva uptabiijorvvarabhuumisvaruupaa. h|
21 Յետոյ ըսաւ անոնց. «Միթէ ճրագը գրուանին կամ մահիճին տա՞կ դրուելու համար կու գայ. արդեօք աշտանակին վրայ դրուելու համար չէ՞:
tadaa so. aparamapi kathitavaan kopi jano diipaadhaara. m parityajya dro. nasyaadha. h kha. tvaayaa adhe vaa sthaapayitu. m diipamaanayati ki. m?
22 Որովհետեւ չկայ գաղտնիք մը՝ որ բացայայտ պիտի չըլլայ, եւ չէ եղած պահուած բան մը՝ որ երեւան չելլէ:
atoheto ryanna prakaa"sayi. syate taad. rg lukkaayita. m kimapi vastu naasti; yad vyakta. m na bhavi. syati taad. r"sa. m gupta. m kimapi vastu naasti|
23 Եթէ մէկը ականջ ունի լսելու՝ թող լսէ»:
yasya "srotu. m kar. nau sta. h sa "s. r.notu|
24 Ապա ըսաւ անոնց. «Զգուշացէ՛ք թէ ի՛նչ կը լսէք. ա՛յն չափով որ դուք կը չափէք, նոյն չափով պիտի չափուի ձեզի. ու ձեզի՛ որ կը լսէք՝ պիտի աւելնայ:
aparamapi kathitavaan yuuya. m yad yad vaakya. m "s. r.nutha tatra saavadhaanaa bhavata, yato yuuya. m yena parimaa. nena parimaatha tenaiva parimaa. nena yu. smadarthamapi parimaasyate; "srotaaro yuuya. m yu. smabhyamadhika. m daasyate|
25 Որովհետեւ ո՛վ որ ունի՝ անոր պիտի տրուի. իսկ ո՛վ որ չունի՝ ունեցածն ալ անկէ պիտի առնուի»:
yasyaa"sraye varddhate tasmai aparamapi daasyate, kintu yasyaa"sraye na varddhate tasya yat ki ncidasti tadapi tasmaan ne. syate|
26 Նաեւ կ՚ըսէր. «Աստուծոյ թագաւորութիւնը այնպէս է, որպէս թէ մարդ մը հողին մէջ հունտ ցանէ.
anantara. m sa kathitavaan eko loka. h k. setre biijaanyuptvaa
27 քնանայ թէ արթննայ, գիշեր ու ցերեկ, հունտը կը ծաղկի եւ կը մեծնայ, ու ինք չի գիտեր թէ ի՛նչպէս:
jaagara. nanidraabhyaa. m divaani"sa. m gamayati, parantu tadviija. m tasyaaj naataruupe. naa"nkurayati varddhate ca;
28 Քանի որ հողը ինքնիրմէ պտուղ կ՚արտադրէ. նախ՝ խոտը, յետոյ՝ հասկը, անկէ ետք՝ լեցուն ցորենը հասկին մէջ:
yatoheto. h prathamata. h patraa. ni tata. h para. m ka. ni"saani tatpa"scaat ka. ni"sapuur. naani "sasyaani bhuumi. h svayamutpaadayati;
29 Երբ պտուղը հասուննայ՝ իսկոյն մանգաղը կը ղրկէ, որովհետեւ հունձքի ատենը հասած է»:
kintu phale. su pakke. su "sasyacchedanakaala. m j naatvaa sa tatk. sa. na. m "sasyaani chinatti, anena tulyamii"svararaajya. m|
30 Ապա կ՚ըսէր. «Աստուծոյ թագաւորութիւնը ի՞նչ բանի նմանցնենք, կամ ի՞նչ առակով բացատրենք զայն:
puna. h so. akathayad ii"svararaajya. m kena sama. m? kena vastunaa saha vaa tadupamaasyaami?
31 Մանանեխի հատիկին նման է, որ հողին մէջ ցանուած ատենը՝ երկրի վրայ եղած սերմերուն ամենէն պզտիկն է.
tat sar. sapaikena tulya. m yato m. rdi vapanakaale sar. sapabiija. m sarvvap. rthiviisthabiijaat k. sudra. m
32 բայց երբ ցանուի՝ կը բուսնի, բոլոր տունկերէն ալ մեծ կ՚ըլլայ ու մեծ ճիւղեր կ՚արձակէ, այնպէս որ երկինքի թռչունները կրնան անոր շուքին տակ բնակիլ»:
kintu vapanaat param a"nkurayitvaa sarvva"saakaad b. rhad bhavati, tasya b. rhatya. h "saakhaa"sca jaayante tatastacchaayaa. m pak. si. na aa"srayante|
33 Շատ այսպիսի առակներով կը քարոզէր խօսքը անոնց, այնքան՝ որքան կրնային մտիկ ընել:
ittha. m te. saa. m bodhaanuruupa. m so. anekad. r.s. taantaistaanupadi. s.tavaan,
34 Առանց առակի չէր խօսեր անոնց, բայց առանձին՝ իր աշակերտներուն կը մեկնէր բոլորը:
d. r.s. taanta. m vinaa kaamapi kathaa. m tebhyo na kathitavaan pa"scaan nirjane sa "si. syaan sarvvad. r.s. taantaartha. m bodhitavaan|
35 Նոյն օրը՝ երբ իրիկուն կ՚ըլլար, ըսաւ անոնց. «Եկէ՛ք ծովուն միւս եզերքը անցնինք»:
taddinasya sandhyaayaa. m sa tebhyo. akathayad aagacchata vaya. m paara. m yaama|
36 Անոնք ալ բազմութիւնը արձակելով՝ առին զինք, քանի նաւուն մէջ էր. ուրիշ նաւակներ ալ կային անոր հետ:
tadaa te lokaan vis. rjya tamavilamba. m g. rhiitvaa naukayaa pratasthire; aparaa api naavastayaa saha sthitaa. h|
37 Ու հզօր փոթորիկ մը եղաւ եւ ալիքները նաւուն վրայ կը խուժէին, այնպէս որ արդէն կը լեցուէր.
tata. h para. m mahaajha nbh"sagamaat nau rdolaayamaanaa tara"nge. na jalai. h puur. naabhavacca|
38 իսկ ինք՝ նաւուն ետեւի կողմը՝ բարձի վրայ կը քնանար: Արթնցուցին զինք եւ ըսին իրեն. «Վարդապե՛տ, հոգ չե՞ս ըներ՝ որ կը կորսուինք»:
tadaa sa naukaaca"scaadbhaage upadhaane "siro nidhaaya nidrita aasiit tataste ta. m jaagarayitvaa jagadu. h, he prabho, asmaaka. m praa. naa yaanti kimatra bhavata"scintaa naasti?
39 Ուստի ելլելով՝ սաստեց հովը եւ ըսաւ ծովուն. «Դադրէ՛, լո՛ւռ կեցիր»: Հովը դադրեցաւ, ու մեծ խաղաղութիւն եղաւ:
tadaa sa utthaaya vaayu. m tarjitavaan samudra ncoktavaan "saanta. h susthira"sca bhava; tato vaayau niv. rtte. abdhirnistara"ngobhuut|
40 Ըսաւ անոնց. «Ինչո՞ւ այդպէս երկչոտ էք. ի՞նչպէս կ՚ըլլայ՝ որ հաւատք չունիք»:
tadaa sa taanuvaaca yuuya. m kuta etaad. rk"sa"nkaakulaa bhavata? ki. m vo vi"svaaso naasti?
41 Անոնք չափազանց վախցան, եւ կ՚ըսէին իրարու. «Արդեօք ո՞վ է ասիկա, որ նոյնիսկ հովն ու ծովը կը հնազանդին իրեն»:
tasmaatte. atiivabhiitaa. h paraspara. m vaktumaarebhire, aho vaayu. h sindhu"scaasya nide"sagraahi. nau kiid. rgaya. m manuja. h|

< ՄԱՐԿՈՍ 4 >