< ՄԱՐԿՈՍ 2 >

1 Դարձեալ Կափառնայում մտաւ քանի մը օր ետք, եւ լսուեցաւ թէ ան տան մը մէջ է:
tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭē sa gr̥ha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavō lōkā āgatya samupatasthuḥ,
2 Իսկոյն շատ մարդիկ հաւաքուեցան, այնքան՝ որ ա՛լ տեղ չկար, ո՛չ իսկ դրան շուրջ, ու կը քարոզէր անոնց Աստուծոյ խօսքը:
tasmād gr̥hamadhyē sarvvēṣāṁ kr̥tē sthānaṁ nābhavad dvārasya caturdikṣvapi nābhavat, tatkālē sa tān prati kathāṁ pracārayāñcakrē|
3 Մարդիկ եկան իրեն՝ բերելով չորս հոգիով փոխադրուած անդամալոյծ մը.
tataḥ paraṁ lōkāścaturbhi rmānavairēkaṁ pakṣāghātinaṁ vāhayitvā tatsamīpam āninyuḥ|
4 բայց տեսնելով որ բազմութենէն չէին կրնար մօտենալ անոր, քակեցին տան տանիքը՝ ուր կը գտնուէր Յիսուս, ու ծակ մը բանալով՝ վար իջեցուցին մահիճը, որուն վրայ պառկած էր անդամալոյծը:
kintu janānāṁ bahutvāt taṁ yīśōḥ sammukhamānētuṁ na śaknuvantō yasmin sthānē sa āstē taduparigr̥hapr̥ṣṭhaṁ khanitvā chidraṁ kr̥tvā tēna mārgēṇa saśayyaṁ pakṣāghātinam avarōhayāmāsuḥ|
5 Յիսուս տեսնելով անոնց հաւատքը՝ ըսաւ անդամալոյծին. «Որդեա՛կ, մեղքերդ ներուած են քեզի»:
tatō yīśustēṣāṁ viśvāsaṁ dr̥ṣṭvā taṁ pakṣāghātinaṁ babhāṣē hē vatsa tava pāpānāṁ mārjanaṁ bhavatu|
6 Քանի մը դպիրներ, որ հոն նստած էին, իրենց սիրտերուն մէջ կը մտածէին.
tadā kiyantō'dhyāpakāstatrōpaviśantō manōbhi rvitarkayāñcakruḥ, ēṣa manuṣya ētādr̥śīmīśvaranindāṁ kathāṁ kutaḥ kathayati?
7 «Ինչո՞ւ այս մարդը կ՚ըսէ այսպիսի հայհոյութիւններ. ո՞վ կրնայ մեղքերը ներել՝ բացի Աստուծմէ՝՝»:
īśvaraṁ vinā pāpāni mārṣṭuṁ kasya sāmarthyam āstē?
8 Յիսուս իսկոյն ըմբռնելով իր հոգիին մէջ՝ որ անոնք այդպէս կը մտածեն իրենք իրենց մէջ, ըսաւ անոնց. «Ինչո՞ւ այդպէս կը մտածէք ձեր սիրտերուն մէջ:
itthaṁ tē vitarkayanti yīśustatkṣaṇaṁ manasā tad budvvā tānavadad yūyamantaḥkaraṇaiḥ kuta ētāni vitarkayatha?
9 Ո՞րը աւելի դիւրին է, “մեղքերդ ներուած են քեզի” ըսե՞լը անդամալոյծին, թէ՝ “ոտքի՛ ելիր, ա՛ռ մահիճդ ու քալէ՛” ըսելը:
tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lōkanivahē tatsamīpamāgatē sa tān samupadidēśa|
10 Բայց որպէսզի գիտնաք թէ մարդու Որդին իշխանութիւն ունի երկրի վրայ մեղքերը ներելու, (ըսաւ անդամալոյծին.)
kintu pr̥thivyāṁ pāpāni mārṣṭuṁ manuṣyaputrasya sāmarthyamasti, ētad yuṣmān jñāpayituṁ (sa tasmai pakṣāghātinē kathayāmāsa)
11 “Քեզի՛ կ՚ըսեմ. "Ոտքի՛ ելիր, ա՛ռ մահիճդ ու գնա՛ տունդ"”»:
uttiṣṭha tava śayyāṁ gr̥hītvā svagr̥haṁ yāhi, ahaṁ tvāmidam ājñāpayāmi|
12 Ան ալ իսկոյն ոտքի ելաւ, եւ առնելով իր մահիճը՝ դուրս ելաւ բոլորին առջեւէն, այնպէս որ բոլորը զմայլեցան, փառաբանեցին Աստուած ու ըսին. «Այսպիսի բան ամե՛նեւին տեսած չէինք»:
tataḥ sa tatkṣaṇam utthāya śayyāṁ gr̥hītvā sarvvēṣāṁ sākṣāt jagāma; sarvvē vismitā ētādr̥śaṁ karmma vayam kadāpi nāpaśyāma, imāṁ kathāṁ kathayitvēśvaraṁ dhanyamabruvan|
13 Դարձեալ գնաց ծովեզերք: Ամբողջ բազմութիւնը իրեն կու գար, եւ անոնց կը սորվեցնէր:
tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lōkanivahē tatsamīpamāgatē sa tān samupadidēśa|
14 Երբ կ՚անցնէր՝ տեսաւ Ղեւի Ալփէոսեանը, որ մաքս ընդունելու տեղը նստած էր, եւ ըսաւ անոր. «Հետեւէ՛ ինծի»: Ան ալ կանգնեցաւ ու հետեւեցաւ իրեն:
atha gacchan karasañcayagr̥ha upaviṣṭam ālphīyaputraṁ lēviṁ dr̥ṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|
15 Երբ սեղան նստած՝՝ էր անոր տան մէջ, շատ մաքսաւորներ ու մեղաւորներ ալ սեղան նստած էին Յիսուսի եւ անոր աշակերտներուն հետ. որովհետեւ շատե՛ր կը հետեւէին անոր:
anantaraṁ yīśau tasya gr̥hē bhōktum upaviṣṭē bahavaḥ karamañcāyinaḥ pāpinaśca tēna tacchiṣyaiśca sahōpaviviśuḥ, yatō bahavastatpaścādājagmuḥ|
16 Երբ դպիրներն ու Փարիսեցիները տեսան թէ ան կ՚ուտէ մաքսաւորներու եւ մեղաւորներու հետ, ըսին անոր աշակերտներուն. «Ինչո՞ւ կ՚ուտէ ու կը խմէ մաքսաւորներու եւ մեղաւորներու հետ»:
tadā sa karamañcāyibhiḥ pāpibhiśca saha khādati, tad dr̥ṣṭvādhyāpakāḥ phirūśinaśca tasya śiṣyānūcuḥ karamañcāyibhiḥ pāpibhiśca sahāyaṁ kutō bhuṁktē pivati ca?
17 Երբ Յիսուս լսեց՝ ըսաւ անոնց. «Ո՛չ թէ առողջներուն բժիշկ պէտք է, հապա՝ հիւանդներուն: Ես եկայ ո՛չ թէ արդարները կանչելու, հապա՝ մեղաւորները»:
tadvākyaṁ śrutvā yīśuḥ pratyuvāca, arōgilōkānāṁ cikitsakēna prayōjanaṁ nāsti, kintu rōgiṇāmēva; ahaṁ dhārmmikānāhvātuṁ nāgataḥ kintu manō vyāvarttayituṁ pāpina ēva|
18 Յովհաննէսի ու Փարիսեցիներուն աշակերտները ծոմ կը պահէին: Ուստի եկան եւ ըսին անոր. «Ինչո՞ւ Յովհաննէսի ու Փարիսեցիներուն աշակերտները ծոմ կը պահեն, բայց քու աշակերտներդ ծոմ չեն պահեր»:
tataḥ paraṁ yōhanaḥ phirūśināñcōpavāsācāriśiṣyā yīśōḥ samīpam āgatya kathayāmāsuḥ, yōhanaḥ phirūśināñca śiṣyā upavasanti kintu bhavataḥ śiṣyā nōpavasanti kiṁ kāraṇamasya?
19 Յիսուս ըսաւ անոնց. «Միթէ կարելի՞ է՝ որ հարսնեւորները ծոմ պահեն, մինչ փեսան իրենց հետ է: Այնքան ատեն որ փեսան իրենց հետ է՝ կարելի չէ որ ծոմ պահեն:
tadā yīśustān babhāṣē yāvat kālaṁ sakhibhiḥ saha kanyāyā varastiṣṭhati tāvatkālaṁ tē kimupavastuṁ śaknuvanti? yāvatkālaṁ varastaiḥ saha tiṣṭhati tāvatkālaṁ ta upavastuṁ na śaknuvanti|
20 Բայց օրերը պիտի գան՝ երբ փեսան պիտի վերցուի իրենցմէ. ապա ա՛յդ օրը ծոմ պիտի պահեն:
yasmin kālē tēbhyaḥ sakāśād varō nēṣyatē sa kāla āgacchati, tasmin kālē tē janā upavatsyanti|
21 Ո՛չ մէկը կը կարէ նոր լաթի կտոր մը հին հանդերձի վրայ. որովհետեւ այդ նորը՝ որ անոր լրութեան համար դրուած է, կը քաշէ հինը, ու պատռուածքը աւելի գէշ կ՚ըլլայ:
kōpi janaḥ purātanavastrē nūtanavastraṁ na sīvyati, yatō nūtanavastrēṇa saha sēvanē kr̥tē jīrṇaṁ vastraṁ chidyatē tasmāt puna rmahat chidraṁ jāyatē|
22 Ո՛չ ալ մէկը կը դնէ նոր գինին հին տիկերու մէջ. քանի որ նոր գինին կը պատռէ տիկերը, գինին կը թափի, եւ տիկերը կը կորսուին: Հապա նոր գինին դրուելու է նո՛ր տիկերու մէջ»:
kōpi janaḥ purātanakutūṣu nūtanaṁ drākṣārasaṁ na sthāpayati, yatō nūtanadrākṣārasasya tējasā tāḥ kutvō vidīryyantē tatō drākṣārasaśca patati kutvaśca naśyanti, ataēva nūtanadrākṣārasō nūtanakutūṣu sthāpanīyaḥ|
23 Շաբաթ օր մը ինք կ՚անցնէր արտերու մէջէն, եւ իր աշակերտները՝ մինչ կ՚երթային՝ սկսան ցորենի հասկեր փրցնել:
tadanantaraṁ yīśu ryadā viśrāmavārē śasyakṣētrēṇa gacchati tadā tasya śiṣyā gacchantaḥ śasyamañjarīśchēttuṁ pravr̥ttāḥ|
24 Փարիսեցիները ըսին իրեն. «Նայէ՛, ի՛նչ կ՚ընեն Շաբաթ օրը, որ արտօնուած չէ»:
ataḥ phirūśinō yīśavē kathayāmāsuḥ paśyatu viśrāmavāsarē yat karmma na karttavyaṁ tad imē kutaḥ kurvvanti?
25 Ինք ալ ըսաւ անոնց. «Բնաւ չէ՞ք կարդացեր Դաւիթի ըրածը՝ երբ պէտք ունեցաւ եւ անօթեցաւ, ինք ու իրեն հետ եղողները:
tadā sa tēbhyō'kathayat dāyūd tatsaṁṅginaśca bhakṣyābhāvāt kṣudhitāḥ santō yat karmma kr̥tavantastat kiṁ yuṣmābhi rna paṭhitam?
26 Ի՛նչպէս մտաւ Աստուծոյ տունը՝ Աբիաթար քահանայապետին օրով, եւ կերաւ առաջադրութեան հացերը, - որ ո՛չ մէկուն արտօնուած էր ուտել՝ բացի քահանաներէն, - ու տուաւ իրեն հետ եղողներուն»:
abiyātharnāmakē mahāyājakatāṁ kurvvati sa kathamīśvarasyāvāsaṁ praviśya yē darśanīyapūpā yājakān vinānyasya kasyāpi na bhakṣyāstānēva bubhujē saṅgilōkēbhyō'pi dadau|
27 Եւ աւելցուց. «Շաբաթը եղաւ մարդո՛ւն համար, ո՛չ թէ մարդը՝ Շաբաթին համար:
sō'paramapi jagāda, viśrāmavārō manuṣyārthamēva nirūpitō'sti kintu manuṣyō viśrāmavārārthaṁ naiva|
28 Հետեւաբար մարդու Որդին տէրն է նաեւ Շաբաթին»:
manuṣyaputrō viśrāmavārasyāpi prabhurāstē|

< ՄԱՐԿՈՍ 2 >