< ՄԱՐԿՈՍ 15 >

1 Առտուն՝ իսկոյն քահանայապետները, երէցներուն ու դպիրներուն հետ, նաեւ ամբողջ ատեանը՝ խորհրդակցեցան, կապեցին Յիսուսը ու տարին մատնեցին Պիղատոսի:
atha prabhātē sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvvē mantriṇaśca sabhāṁ kr̥tvā yīśuṁ bandhayitva pīlātākhyasya dēśādhipatēḥ savidhaṁ nītvā samarpayāmāsuḥ|
2 Պիղատոս հարցուց անոր. «Դո՞ւն ես Հրեաներուն թագաւորը»: Ան ալ պատասխանեց անոր. «Դո՛ւն կ՚ըսես»:
tadā pīlātastaṁ pr̥ṣṭavān tvaṁ kiṁ yihūdīyalōkānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi|
3 Իսկ քահանայապետները կ՚ամբաստանէին զինք շատ բաներով:
aparaṁ pradhānayājakāstasya bahuṣu vākyēṣu dōṣamārōpayāñcakruḥ kintu sa kimapi na pratyuvāca|
4 Պիղատոս դարձեալ հարցուց անոր. «Ոչի՞նչ կը պատասխանես. նայէ՛, ո՜րքան կը վկայեն քեզի դէմ»:
tadānīṁ pīlātastaṁ punaḥ papraccha tvaṁ kiṁ nōttarayasi? paśyaitē tvadviruddhaṁ katiṣu sādhyēṣu sākṣaṁ dadati|
5 Յիսուս տակաւին ոչինչ կը պատասխանէր, այնպէս որ Պիղատոս զարմացաւ:
kantu yīśustadāpi nōttaraṁ dadau tataḥ pīlāta āścaryyaṁ jagāma|
6 Տօնին ատենը բանտարկեալ մը կ՚արձակէր անոնց, ո՛վ որ ուզէին:
aparañca kārābaddhē kastiṁścit janē tanmahōtsavakālē lōkai ryācitē dēśādhipatistaṁ mōcayati|
7 Մէկը կար՝ Բարաբբա կոչուած, կապուած իրեն հետ ապստամբողներուն հետ, որոնք մարդասպանութիւն գործած էին ապստամբութեան ատեն:
yē ca pūrvvamupaplavamakārṣurupaplavē vadhamapi kr̥tavantastēṣāṁ madhyē tadānōṁ barabbānāmaka ēkō baddha āsīt|
8 Բազմութիւնը՝ գոռալով՝ սկսաւ խնդրել, որ ընէ՝ ինչպէս միշտ կ՚ընէր իրենց:
atō hētōḥ pūrvvāparīyāṁ rītikathāṁ kathayitvā lōkā uccairuvantaḥ pīlātasya samakṣaṁ nivēdayāmāsuḥ|
9 Պիղատոս պատասխանեց անոնց. «Կ՚ուզէ՞ք որ արձակեմ ձեզի Հրեաներուն թագաւորը».
tadā pīlātastānācakhyau tarhi kiṁ yihūdīyānāṁ rājānaṁ mōcayiṣyāmi? yuṣmābhiḥ kimiṣyatē?
10 որովհետեւ գիտէր թէ քահանայապետները նախանձի՛ համար մատնած էին զայն:
yataḥ pradhānayājakā īrṣyāta ēva yīśuṁ samārpayanniti sa vivēda|
11 Բայց քահանայապետները գրգռեցին բազմութիւնը՝ որ ան փոխարէնը Բարաբբա՛ն արձակէ իրենց:
kintu yathā barabbāṁ mōcayati tathā prārthayituṁ pradhānayājakā lōkān pravarttayāmāsuḥ|
12 Դարձեալ Պիղատոս ըսաւ անոնց. «Հապա ի՞նչ կ՚ուզէք որ ընեմ անոր՝ որ կը կոչէք Հրեաներուն թագաւորը»:
atha pīlātaḥ punaḥ pr̥ṣṭavān tarhi yaṁ yihūdīyānāṁ rājēti vadatha tasya kiṁ kariṣyāmi yuṣmābhiḥ kimiṣyatē?
13 Անոնք դարձեալ աղաղակեցին. «Խաչէ՛ զայն»:
tadā tē punarapi prōccaiḥ prōcustaṁ kruśē vēdhaya|
14 Պիղատոս ըսաւ անոնց. «Բայց ի՞նչ չարիք ըրած է»: Անոնք ա՛լ աւելի կ՚աղաղակէին. «Խաչէ՛ զայն»:
tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kr̥tavān? kintu tē punaśca ruvantō vyājahrustaṁ kruśē vēdhaya|
15 Պիղատոս ալ՝ փափաքելով գոհացնել բազմութիւնը՝ Բարաբբան արձակեց անոնց, ու խարազանելով Յիսուսը՝ յանձնեց անոնց որպէսզի խաչուէր:
tadā pīlātaḥ sarvvāllōkān tōṣayitumicchan barabbāṁ mōcayitvā yīśuṁ kaśābhiḥ prahr̥tya kruśē vēddhuṁ taṁ samarpayāmbabhūva|
16 Զինուորները ներս տարին զայն՝ գաւիթը, այսինքն՝ կառավարիչին պալատը, եւ հաւաքեցին ամբողջ գունդը:
anantaraṁ sainyagaṇō'ṭṭālikām arthād adhipatē rgr̥haṁ yīśuṁ nītvā sēnānivahaṁ samāhuyat|
17 Ծիրանի հագցուցին անոր, ու հիւսելով փուշէ պսակ մը՝ դրին անոր գլուխը.
paścāt tē taṁ dhūmalavarṇavastraṁ paridhāpya kaṇṭakamukuṭaṁ racayitvā śirasi samārōpya
18 եւ սկսան բարեւել զայն ու ըսել. «Ողջո՜յն, Հրեաներո՛ւ թագաւոր»:
hē yihūdīyānāṁ rājan namaskāra ityuktvā taṁ namaskarttāmārēbhirē|
19 Եղէգով կը զարնէին անոր գլուխին, կը թքնէին անոր վրայ, եւ ծնրադրելով՝ կ՚երկրպագէին անոր:
tasyōttamāṅgē vētrāghātaṁ cakrustadgātrē niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhē jānupātaṁ praṇōmuḥ
20 Երբ ծաղրեցին զայն, հանեցին վրայէն ծիրանին, հագցուցին անոր իր հանդերձները, ու դուրս տարին զայն՝ որպէսզի խաչեն:
itthamupahasya dhūmravarṇavastram uttāryya tasya vastraṁ taṁ paryyadhāpayan kruśē vēddhuṁ bahirninyuśca|
21 Ստիպեցին մէկը՝ Սիմոն Կիւրենացին, Աղեքսանդրոսի ու Ռուփոսի հայրը, որ ատկէ կ՚անցնէր՝ արտէն գալով, որպէսզի վերցնէ անոր խաչը:
tataḥ paraṁ sēkandarasya ruphasya ca pitā śimōnnāmā kurīṇīyalōka ēkaḥ kutaścid grāmādētya pathi yāti taṁ tē yīśōḥ kruśaṁ vōḍhuṁ balād dadhnuḥ|
22 Եւ տարին զայն Գողգոթա կոչուած տեղը, (որ կը թարգմանուի՝ Գանկի տեղ, )
atha gulgaltā arthāt śiraḥkapālanāmakaṁ sthānaṁ yīśumānīya
23 ու տուին անոր զմուռսով խառնուած գինի՝ որ խմէ. բայց ինք չառաւ:
tē gandharasamiśritaṁ drākṣārasaṁ pātuṁ tasmai daduḥ kintu sa na jagrāha|
24 Երբ խաչեցին զայն, բաժնեցին անոր հանդերձները՝ վիճակ ձգելով անոնց վրայ, թէ ո՛վ՝ ի՛նչ պիտի առնէ:
tasmin kruśē viddhē sati tēṣāmēkaikaśaḥ kiṁ prāpsyatīti nirṇayāya
25 Երրորդ ժամն՝՝ էր՝ երբ խաչեցին զայն:
tasya paridhēyānāṁ vibhāgārthaṁ guṭikāpātaṁ cakruḥ|
26 Անոր ամբաստանագիրին վրայ գրուած էր. «Հրեաներուն թագաւորը»:
aparam ēṣa yihūdīyānāṁ rājēti likhitaṁ dōṣapatraṁ tasya śiraūrdvvam ārōpayāñcakruḥ|
27 Երկու աւազակներ ալ խաչեցին անոր հետ, մէկը՝ անոր աջ կողմը, ու միւսը՝ ձախ կողմը:
tasya vāmadakṣiṇayō rdvau caurau kruśayō rvividhātē|
28 Այսպէս իրագործուեցաւ գրուածը՝ որ կ՚ըսէ. «Անօրէններու հետ սեպուեցաւ»:
tēnaiva "aparādhijanaiḥ sārddhaṁ sa gaṇitō bhaviṣyati," iti śāstrōktaṁ vacanaṁ siddhamabhūta|
29 Անոնք որ կ՚անցնէին՝ կը հայհոյէին անոր, կը շարժէին իրենց գլուխը եւ կ՚ըսէին. «Աւա՜ղ, որ կը քակէիր տաճարը, ու կը կառուցանէիր երեք օրուան մէջ.
anantaraṁ mārgē yē yē lōkā gamanāgamanē cakrustē sarvva ēva śirāṁsyāndōlya nindantō jagaduḥ, rē mandiranāśaka rē dinatrayamadhyē tannirmmāyaka,
30 փրկէ՛ դուն քեզ եւ իջի՛ր խաչէն»:
adhunātmānam avitvā kruśādavarōha|
31 Նմանապէս քահանայապետներն ալ՝ դպիրներուն հետ՝ իրենց մէջ ծաղրելով կ՚ըսէին. «Ուրիշները փրկեց, ինքզի՛նք չի կրնար փրկել:
kiñca pradhānayājakā adhyāpakāśca tadvat tiraskr̥tya parasparaṁ cacakṣirē ēṣa parānāvat kintu svamavituṁ na śaknōti|
32 Այդ Քրիստոսը՝ Իսրայէլի թագաւորը՝ հի՛մա թող իջնէ խաչէն, որպէսզի տեսնենք ու հաւատանք»: Իրեն հետ խաչուածներն ալ կը նախատէին զայն:
yadīsrāyēlō rājābhiṣiktastrātā bhavati tarhyadhunaina kruśādavarōhatu vayaṁ tad dr̥ṣṭvā viśvasiṣyāmaḥ; kiñca yau lōkau tēna sārddhaṁ kruśē 'vidhyētāṁ tāvapi taṁ nirbhartsayāmāsatuḥ|
33 Երբ վեցերորդ ժամը հասաւ՝ խաւար եղաւ ամբողջ երկրին վրայ, մինչեւ իններորդ ժամը:
atha dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvō dēśaḥ sāndhakārōbhūt|
34 Իններորդ ժամուն՝ Յիսուս բարձրաձայն գոչեց. «Էլոհի՜, Էլոհի՜, լամա՞ սաբաքթանի», որ կը թարգմանուի. «Իմ Աստուա՜ծս, իմ Աստուա՜ծս, ինչո՞ւ լքեցիր զիս»:
tatastr̥tīyapraharē yīśuruccairavadat ēlī ēlī lāmā śivaktanī arthād "hē madīśa madīśa tvaṁ paryyatyākṣīḥ kutō hi māṁ?"
35 Քովը կայնողներէն ոմանք, երբ լսեցին՝ ըսին. «Եղիա՛ն կը կանչէ»:
tadā samīpasthalōkānāṁ kēcit tadvākyaṁ niśamyācakhyuḥ paśyaiṣa ēliyam āhūyati|
36 Ու մէկը վազեց, լեցուց սպունգ մը քացախով, անցուց եղէգի մը եւ տուաւ անոր որ խմէ՝ ըսելով. «Թողուցէ՛ք, տեսնենք թէ Եղիա պիտի գա՞յ՝ իջեցնելու զայն»:
tata ēkō janō dhāvitvāgatya spañjē 'mlarasaṁ pūrayitvā taṁ naḍāgrē nidhāya pātuṁ tasmai dattvāvadat tiṣṭha ēliya ēnamavarōhayitum ēti na vēti paśyāmi|
37 Յիսուս բարձր ձայն մը արձակեց ու հոգին տուաւ:
atha yīśuruccaiḥ samāhūya prāṇān jahau|
38 Տաճարին վարագոյրը երկուքի պատռեցաւ՝ վերէն վար:
tadā mandirasya javanikōrdvvādadhaḥryyantā vidīrṇā dvikhaṇḍābhūt|
39 Հարիւրապետը՝ որ կեցած էր անոր դիմաց, տեսնելով որ ա՛յսպէս աղաղակելով հոգին տուաւ՝ ըսաւ. «Ճշմա՛րտապէս այս մարդը Աստուծոյ Որդին էր»:
kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dr̥ṣdvā tadrakṣaṇāya niyuktō yaḥ sēnāpatirāsīt sōvadat narōyam īśvaraputra iti satyam|
40 Կիներ ալ կային, որոնք հեռուէն կը նայէին: Անոնց մէջ էին Մարիամ Մագդաղենացին, Կրտսեր Յակոբոսի ու Յովսէսի մայրը՝ Մարիամ, եւ Սողովմէ,
tadānīṁ magdalīnī marisam kaniṣṭhayākūbō yōsēśca mātānyamariyam śālōmī ca yāḥ striyō
41 որոնք՝ երբ Յիսուս Գալիլեա էր՝ հետեւեր ու սպասարկեր էին անոր: Ուրիշ շատ կիներ ալ կային՝ որոնք անոր հետ ելած էին Երուսաղէմ:
gālīlpradēśē yīśuṁ sēvitvā tadanugāminyō jātā imāstadanyāśca yā anēkā nāryō yīśunā sārddhaṁ yirūśālamamāyātāstāśca dūrāt tāni dadr̥śuḥ|
42 Երբ արդէն իրիկուն եղաւ, քանի որ այդ օրը Ուրբաթ էր, այսինքն՝ Շաբաթին նախորդ օրը,
athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata
43 Յովսէփ Արիմաթեացին, մեծայարգ խորհրդական մը՝ որ ի՛նք ալ կը սպասէր Աստուծոյ թագաւորութեան, եկաւ ու յանդգնութեամբ մտաւ Պիղատոսի քով, եւ խնդրեց Յիսուսի մարմինը:
īśvararājyāpēkṣyarimathīyayūṣaphanāmā mānyamantrī samētya pīlātasavidhaṁ nirbhayō gatvā yīśōrdēhaṁ yayācē|
44 Պիղատոս զարմացաւ որ արդէն մեռած է: Կանչելով հարիւրապետը՝ հարցուց անոր թէ շատո՛նց մեռած է:
kintu sa idānīṁ mr̥taḥ pīlāta ityasambhavaṁ matvā śatasēnāpatimāhūya sa kadā mr̥ta iti papraccha|
45 Ու երբ ստոյգը գիտցաւ հարիւրապետէն, պարգեւեց մարմինը Յովսէփի:
śatasēmanāpatimukhāt tajjñātvā yūṣaphē yīśōrdēhaṁ dadau|
46 Յովսէփ կտաւ գնեց, եւ իջեցնելով զայն՝ փաթթեց կտաւով, դրաւ գերեզմանի մը մէջ՝ որ փորուած էր ժայռի մէջ, ու քար մը գլորեց գերեզմանին դուռը:
paścāt sa sūkṣmaṁ vāsaḥ krītvā yīśōḥ kāyamavarōhya tēna vāsasā vēṣṭāyitvā girau khātaśmaśānē sthāpitavān pāṣāṇaṁ lōṭhayitvā dvāri nidadhē|
47 Մարիամ Մագդաղենացին, եւ Յովսէսի մայրը՝ Մարիամ, կը նայէին թէ ո՛ւր կը դնէին զայն:
kintu yatra sōsthāpyata tata magdalīnī mariyam yōsimātr̥mariyam ca dadr̥śatr̥ḥ|

< ՄԱՐԿՈՍ 15 >