< ՄԱՐԿՈՍ 13 >

1 Մինչ դուրս կ՚ելլէր տաճարէն, իր աշակերտներէն մէկը ըսաւ իրեն. «Վարդապե՛տ, տե՛ս ինչպիսի՜ քարեր են, եւ ի՛նչ տեսակ շէնքեր»:
anantara. m mandiraad bahirgamanakaale tasya "si. syaa. naamekasta. m vyaah. rtavaan he guro pa"syatu kiid. r"saa. h paa. saa. naa. h kiid. rk ca nicayana. m|
2 Յիսուս պատասխանեց անոր. «Կը տեսնե՞ս այդ մեծ շէնքերը. քար քարի վրայ պիտի չմնայ, ամէնը պիտի քակուի»:
tadaa yii"sustam avadat tva. m kimetad b. rhannicayana. m pa"syasi? asyaikapaa. saa. nopi dvitiiyapaa. saa. nopari na sthaasyati sarvve. adha. hk. sepsyante|
3 Մինչ ան նստած էր Ձիթենիներու լեռը՝ տաճարին դիմաց, Պետրոս, Յակոբոս, Յովհաննէս ու Անդրէաս հարցուցին իրեն՝ առանձին.
atha yasmin kaale jaitungirau mandirasya sammukhe sa samupavi. s.tastasmin kaale pitaro yaakuub yohan aandriya"scaite ta. m rahasi papracchu. h,
4 «Ըսէ՛ մեզի, ե՞րբ պիտի ըլլայ ատիկա, եւ ի՞նչ նշան պիտի ըլլայ այդ բոլորին կատարուելու ատենը»:
etaa gha. tanaa. h kadaa bhavi. syanti? tathaitatsarvvaasaa. m siddhyupakramasya vaa ki. m cihna. m? tadasmabhya. m kathayatu bhavaan|
5 Յիսուս պատասխանելով անոնց՝ սկսաւ ըսել. «Զգուշացէ՛ք որ ո՛չ մէկը մոլորեցնէ ձեզ.
tato yaa"sustaan vaktumaarebhe, kopi yathaa yu. smaan na bhraamayati tathaatra yuuya. m saavadhaanaa bhavata|
6 որովհետեւ շատե՜ր պիտի գան իմ անունովս՝ ըսելով. “Ե՛ս եմ Քրիստոսը”, ու պիտի մոլորեցնեն շատերը:
yata. h khrii. s.tohamiti kathayitvaa mama naamnaaneke samaagatya lokaanaa. m bhrama. m janayi. syanti;
7 Բայց երբ լսէք պատերազմներու մասին, եւ պատերազմներու տարաձայնութիւններ՝ մի՛ վրդովիք, որովհետեւ պէտք է որ այս ամէնը ըլլայ, բայց դեռ վախճանը չէ:
kintu yuuya. m ra. nasya vaarttaa. m ra. naa. dambara nca "srutvaa maa vyaakulaa bhavata, gha. tanaa etaa ava"syammaavinya. h; kintvaapaatato na yugaanto bhavi. syati|
8 Արդարեւ ազգ ազգի դէմ պիտի ելլէ, ու թագաւորութիւն՝ թագաւորութեան դէմ, եւ տեղ-տեղ երկրաշարժներ պիտի ըլլան. սովեր ու խառնակութիւններ ալ պիտի ըլլան: Ասոնք ցաւերուն սկիզբն են:
de"sasya vipak. satayaa de"so raajyasya vipak. satayaa ca raajyamutthaasyati, tathaa sthaane sthaane bhuumikampo durbhik. sa. m mahaakle"saa"sca samupasthaasyanti, sarvva ete du. hkhasyaarambhaa. h|
9 Զգուշացէ՛ք դուք ձեզի համար. քանի որ ատեաններու պիտի մատնեն ձեզ, ժողովարաններու մէջ պիտի ծեծեն ձեզ, ու կառավարիչներու եւ թագաւորներու առջեւ պիտի կենաք՝ իմ պատճառովս, անոնց վկայութիւն ըլլալու համար:
kintu yuuyam aatmaarthe saavadhaanaasti. s.thata, yato lokaa raajasabhaayaa. m yu. smaan samarpayi. syanti, tathaa bhajanag. rhe prahari. syanti; yuuya. m madarthe de"saadhipaan bhuupaa. m"sca prati saak. syadaanaaya te. saa. m sammukhe upasthaapayi. syadhve|
10 Բայց նախ պէտք է որ աւետարանը քարոզուի բոլոր ազգերուն:
"se. siibhavanaat puurvva. m sarvvaan de"siiyaan prati susa. mvaada. h pracaarayi. syate|
11 Իսկ երբ մատնելու տանին ձեզ, նախապէս մի՛ մտահոգուիք թէ ի՛նչ պիտի խօսիք, ո՛չ ալ խոկացէք. հապա այդ ժամուն ինչ որ ձեզի տրուի՝ զա՛յն խօսեցէք. որովհետեւ ո՛չ թէ դուք էք որ պիտի խօսիք, հապա Սուրբ Հոգին»:
kintu yadaa te yu. smaan dh. rtvaa samarpayi. syanti tadaa yuuya. m yadyad uttara. m daasyatha, tadagra tasya vivecana. m maa kuruta tadartha. m ki ncidapi maa cintayata ca, tadaanii. m yu. smaaka. m mana. hsu yadyad vaakyam upasthaapayi. syate tadeva vadi. syatha, yato yuuya. m na tadvaktaara. h kintu pavitra aatmaa tasya vaktaa|
12 «Եղբայրը մահուան պիտի մատնէ եղբայրը, ու հայրը՝ զաւակը. եւ զաւակներ պիտի ելլեն իրենց ծնողներուն դէմ ու մեռցնեն զանոնք:
tadaa bhraataa bhraatara. m pitaa putra. m ghaatanaartha. m parahaste. su samarpayi. syate, tathaa patyaani maataapitro rvipak. satayaa tau ghaatayi. syanti|
13 Բոլորին ատելի պիտի ըլլաք իմ անունիս համար: Բայց ո՛վ որ տոկայ մինչեւ վախճանը՝ անիկա՛ պիտի փրկուի:
mama naamaheto. h sarvve. saa. m savidhe yuuya. m jugupsitaa bhavi. syatha, kintu ya. h ka"scit "se. saparyyanta. m dhairyyam aalambi. syate saeva paritraasyate|
14 Երբ տեսնէք թէ աւերողին պղծութիւնը՝՝ - որու մասին Դանիէլ մարգարէին միջոցով խօսուած է - հաստատուած է հո՛ն ուր պէտք չէ ըլլար, (ո՛վ որ կարդայ՝ թող հասկնայ, ) այն ատեն Հրէաստանի մէջ եղողները լեռնե՛րը թող փախչին:
daaniyelbhavi. syadvaadinaa prokta. m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana. m drak. satha (yo jana. h pa. thati sa budhyataa. m) tadaa ye yihuudiiyade"se ti. s.thanti te mahiidhra. m prati palaayantaa. m;
15 Ա՛ն որ տանիքին վրայ է՝ թող չիջնէ տունը, ու չմտնէ իր տունէն բան մը առնելու.
tathaa yo naro g. rhopari ti. s.thati sa g. rhamadhya. m naavarohatu, tathaa kimapi vastu grahiitu. m madhyeg. rha. m na pravi"satu;
16 եւ ա՛ն որ արտին մէջ է՝ թող չվերադառնայ իր հանդերձը առնելու:
tathaa ca yo nara. h k. setre ti. s.thati sopi svavastra. m grahiitu. m paraav. rtya na vrajatu|
17 Բայց վա՜յ այդ օրերը յղի եղողներուն ու ծիծ տուողներուն:
tadaanii. m garbbhavatiinaa. m stanyadaatrii. naa nca yo. sitaa. m durgati rbhavi. syati|
18 Աղօթեցէ՛ք՝ որ ձեր փախուստը ձմեռը չըլլայ:
yu. smaaka. m palaayana. m "siitakaale yathaa na bhavati tadartha. m praarthayadhva. m|
19 Որովհետեւ այդ օրերը այնպիսի՛ տառապանք պիտի ըլլայ, որուն նմանը՝ Աստուծոյ ստեղծած աշխարհի սկիզբէն մինչեւ հիմա եղած չէ, ո՛չ ալ պիտի ըլլայ:
yatastadaa yaad. r"sii durgha. tanaa gha. ti. syate taad. r"sii durgha. tanaa ii"svaras. r.s. te. h prathamamaarabhyaadya yaavat kadaapi na jaataa na jani. syate ca|
20 Եթէ Տէրը այդ օրերը չկարճեցնէր, ո՛չ մէկ մարմին պիտի փրկուէր. բայց այդ օրերը կարճեցուց ընտրեալներուն համար՝ որ ընտրեց:
apara nca parame"svaro yadi tasya samayasya sa. mk. sepa. m na karoti tarhi kasyaapi praa. nabh. rto rak. saa bhavitu. m na "sak. syati, kintu yaan janaan manoniitaan akarot te. saa. m svamanoniitaanaa. m heto. h sa tadanehasa. m sa. mk. sepsyati|
21 Այն ատեն եթէ մէկը ըսէ ձեզի. “Ահա՛ հո՛ս է Քրիստոսը”, կամ. “Ահա՛ հո՛ն է”, մի՛ հաւատաք:
anyacca pa"syata khrii. s.totra sthaane vaa tatra sthaane vidyate, tasminkaale yadi ka"scid yu. smaan etaad. r"sa. m vaakya. m vyaaharati, tarhi tasmin vaakye bhaiva vi"svasita|
22 Որովհետեւ սուտ քրիստոսներ եւ սուտ մարգարէներ պիտի ելլեն, ու ցոյց պիտի տան նշաններ եւ սքանչելիքներ, որպէսզի եթէ կարելի ըլլայ՝ մոլորեցնեն նոյնիսկ ընտրեալնե՛րը:
yatoneke mithyaakhrii. s.taa mithyaabhavi. syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa. ni ca dar"sayi. syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati. m janayi. syanti|
23 Իսկ դուք զգուշացէ՛ք. ահա՛ նախապէս ըսի ձեզի ամէն ինչ»:
pa"syata gha. tanaata. h puurvva. m sarvvakaaryyasya vaarttaa. m yu. smabhyamadaam, yuuya. m saavadhaanaasti. s.thata|
24 «Բայց այդ օրերը, այդ տառապանքէն ետք, արեւը պիտի խաւարի եւ լուսինը իր փայլը պիտի չտայ.
apara nca tasya kle"sakaalasyaavyavahite parakaale bhaaskara. h saandhakaaro bhavi. syati tathaiva candra"scandrikaa. m na daasyati|
25 աստղերը երկինքէն պիտի իյնան, ու երկինքի մէջ եղող զօրութիւնները պիտի սարսին:
nabha. hsthaani nak. satraa. ni pati. syanti, vyomama. n.dalasthaa grahaa"sca vicali. syanti|
26 Այն ատեն պիտի տեսնեն մարդու Որդին, ամպերու մէջ եկած՝ մեծ զօրութեամբ ու փառքով:
tadaanii. m mahaaparaakrame. na mahai"svaryye. na ca meghamaaruhya samaayaanta. m maanavasuta. m maanavaa. h samiik. si. syante|
27 Այն ատեն պիտի ղրկէ իր հրեշտակները եւ պիտի հաւաքէ իր ընտրեալները չորս հովերէն, երկրի ծայրէն մինչեւ երկինքի ծայրը»:
anyacca sa nijaduutaan prahitya nabhobhuumyo. h siimaa. m yaavad jagata"scaturdigbhya. h svamanoniitalokaan sa. mgrahii. syati|
28 «Թզենիէ՛ն սորվեցէք առակ մը. երբ անոր ոստերը կակուղնան ու տերեւները ցցուին, կը հասկնաք թէ ամառը մօտ է:
u. dumbarataro rd. r.s. taanta. m "sik. sadhva. m yado. dumbarasya taro rnaviinaa. h "saakhaa jaayante pallavaadiini ca rnigacchanti, tadaa nidaaghakaala. h savidho bhavatiiti yuuya. m j naatu. m "saknutha|
29 Դուք ալ՝ երբ եղած տեսնէք ասոնք, գիտցէ՛ք թէ մօտ է՝ դռներուն քով:
tadvad etaa gha. tanaa d. r.s. tvaa sa kaalo dvaaryyupasthita iti jaaniita|
30 Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Այս սերունդը պիտի չանցնի, մինչեւ որ այս բոլորը պատահին”:
yu. smaanaha. m yathaartha. m vadaami, aadhunikalokaanaa. m gamanaat puurvva. m taani sarvvaa. ni gha. ti. syante|
31 Երկինք ու երկիր պիտի անցնին, բայց իմ խօսքերս բնա՛ւ պիտի չանցնին»:
dyaavaap. rthivyo rvicalitayo. h satyo rmadiiyaa vaa. nii na vicali. syati|
32 «Իսկ այդ օրն ու ժամը՝ ո՛չ մէկ մարդ գիտէ, ո՛չ ալ երկինքի մէջ եղող հրեշտակները, ո՛չ իսկ Որդին, հապա՝ միա՛յն Հայրը:
apara nca svargasthaduutaga. no vaa putro vaa taataadanya. h kopi ta. m divasa. m ta. m da. n.da. m vaa na j naapayati|
33 Զգուշացէ՛ք, հսկեցէ՛ք եւ աղօթեցէ՛ք, որովհետեւ չէք գիտեր թէ ատենը ե՛րբ է:
ata. h sa samaya. h kadaa bhavi. syati, etajj naanaabhaavaad yuuya. m saavadhaanaasti. s.thata, satarkaa"sca bhuutvaa praarthayadhva. m;
34 Ինչպէս ճամբորդող մարդ մը կը թողու իր տունը, իրաւասութիւն կու տայ իր ծառաներուն, իւրաքանչիւրին՝ իր գործը, ու դռնապանին կը հրամայէ որ արթուն կենայ:
yadvat ka"scit pumaan svanive"sanaad duurade"sa. m prati yaatraakara. nakaale daase. su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma. ni niyojayati; apara. m dauvaarika. m jaagaritu. m samaadi"sya yaati, tadvan naraputra. h|
35 Ուրեմն արթո՛ւն կեցէք, որովհետեւ չէք գիտեր թէ տան տէրը ե՛րբ պիտի գայ, իրիկո՞ւնը՝ թէ կէս գիշերին, աքլորականչի՞ն՝ թէ առտուն:
g. rhapati. h saaya. mkaale ni"siithe vaa t. rtiiyayaame vaa praata. hkaale vaa kadaagami. syati tad yuuya. m na jaaniitha;
36 Թերեւս յանկարծ գալով՝ ձեզ գտնէ քունի մէջ:
sa ha. thaadaagatya yathaa yu. smaan nidritaan na pa"syati, tadartha. m jaagaritaasti. s.thata|
37 Եւ ինչ որ կ՚ըսեմ ձեզի՝ կ՚ըսեմ բոլորին. “Արթո՛ւն կեցէք”»:
yu. smaanaha. m yad vadaami tadeva sarvvaan vadaami, jaagaritaasti. s.thateti|

< ՄԱՐԿՈՍ 13 >