< ՄԱՐԿՈՍ 12 >

1 Ապա սկսաւ առակներով խօսիլ անոնց հետ ու ըսել. «Մարդ մը այգի տնկեց, ցանկ քաշեց անոր շուրջը, հնձանի փոս փորեց, աշտարակ կառուցանեց, մշակներու յանձնեց զայն, եւ ճամբորդեց:
anantaraṁ yīśu rdr̥ṣṭāntēna tēbhyaḥ kathayitumārēbhē, kaścidēkō drākṣākṣētraṁ vidhāya taccaturdikṣu vāraṇīṁ kr̥tvā tanmadhyē drākṣāpēṣaṇakuṇḍam akhanat, tathā tasya gaḍamapi nirmmitavān tatastatkṣētraṁ kr̥ṣīvalēṣu samarpya dūradēśaṁ jagāma|
2 Ատենին ծառայ մը ղրկեց մշակներուն, որպէսզի մշակներէն ստանայ այգիին պտուղէն:
tadanantaraṁ phalakālē kr̥ṣīvalēbhyō drākṣākṣētraphalāni prāptuṁ tēṣāṁ savidhē bhr̥tyam ēkaṁ prāhiṇōt|
3 Իսկ անոնք բռնեցին, ծեծեցին զայն ու պարապ ճամբեցին:
kintu kr̥ṣīvalāstaṁ dhr̥tvā prahr̥tya riktahastaṁ visasr̥juḥ|
4 Դարձեալ ուրիշ ծառայ մըն ալ ղրկեց անոնց. զայն ալ քարկոծելով՝ գլուխը վիրաւորեցին եւ անպատուուած ճամբեցին:
tataḥ sa punaranyamēkaṁ bhr̥tyaṁ praṣayāmāsa, kintu tē kr̥ṣīvalāḥ pāṣāṇāghātaistasya śirō bhaṅktvā sāpamānaṁ taṁ vyasarjan|
5 Դարձեալ ուրիշ մը ղրկեց, ու զայն սպաննեցին: Շատ ուրիշներ ալ ղրկեց, որոնցմէ ոմանք ծեծեցին եւ ոմանք սպաննեցին:
tataḥ paraṁ sōparaṁ dāsaṁ prāhiṇōt tadā tē taṁ jaghnuḥ, ēvam anēkēṣāṁ kasyacit prahāraḥ kasyacid vadhaśca taiḥ kr̥taḥ|
6 Տակաւին սիրելի որդի մը ունէր. վերջապէս զայն ալ ղրկեց անոնց՝ ըսելով. “Թերեւս պատկառին որդիէս”:
tataḥ paraṁ mayā svaputrē prahitē tē tamavaśyaṁ sammaṁsyantē, ityuktvāvaśēṣē tēṣāṁ sannidhau nijapriyam advitīyaṁ putraṁ prēṣayāmāsa|
7 Բայց այդ մշակները ըսին իրարու. “Ա՛յս է ժառանգորդը. եկէ՛ք սպաննենք զայն, ու ժառանգութիւնը մե՛րը պիտի ըլլայ”:
kintu kr̥ṣīvalāḥ parasparaṁ jagaduḥ, ēṣa uttarādhikārī, āgacchata vayamēnaṁ hanmastathā kr̥tē 'dhikārōyam asmākaṁ bhaviṣyati|
8 Բռնեցին զայն, սպաննեցին եւ այգիէն դուրս հանեցին:
tatastaṁ dhr̥tvā hatvā drākṣākṣētrād bahiḥ prākṣipan|
9 Ուրեմն այգիին տէրը ի՞նչ պիտի ընէ. պիտի գայ ու կորսնցնէ մշակները, եւ այգին պիտի տայ ուրիշներու:
anēnāsau drākṣākṣētrapatiḥ kiṁ kariṣyati? sa ētya tān kr̥ṣīvalān saṁhatya tatkṣētram anyēṣu kr̥ṣīvalēṣu samarpayiṣyati|
10 Չէ՞ք կարդացեր սա՛ գրուածը. “Այն քարը՝ որ կառուցանողները մերժեցին, անիկա՛ եղաւ անկիւնաքարը.
aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ kōṇē sa ēva saṁbhaviṣyati|
11 ասիկա Տէրոջմէ՛ն եղաւ, եւ սքանչելի է մեր աչքերուն”»:
ētat karmma parēśasyāṁdbhutaṁ nō dr̥ṣṭitō bhavēt||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa?
12 Անոնք կը ջանային բռնել զայն, բայց բազմութենէն կը վախնային. որովհետեւ գիտցան թէ այդ առակը խօսեցաւ իրենց դէմ: Ուստի թողուցին զայն, եւ գացին:
tadānīṁ sa tānuddiśya tāṁ dr̥ṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lōkēbhyō bibhyuḥ, tadanantaraṁ tē taṁ vihāya vavrajuḥ|
13 Փարիսեցիներէն ու Հերովդէսեաններէն ոմանք ղրկեցին անոր, որպէսզի խօսքով բռնեն զայն:
aparañca tē tasya vākyadōṣaṁ dharttāṁ katipayān phirūśinō hērōdīyāṁśca lōkān tadantikaṁ prēṣayāmāsuḥ|
14 Անոնք եկան եւ ըսին անոր. «Վարդապե՛տ, գիտենք թէ ճշմարտախօս ես, ու ո՛չ մէկուն համար հոգ կ՚ընես. քանի որ երեսպաշտութիւն չես ըներ մարդոց, հապա ճշմարտութեամբ կը սորվեցնես Աստուծոյ ճամբան: Արտօնուա՞ծ է կայսրին տուրք տալ. տա՞նք՝ թէ չտանք»:
ta āgatya tamavadan, hē gurō bhavān tathyabhāṣī kasyāpyanurōdhaṁ na manyatē, pakṣapātañca na karōti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayamētat prajānīmaḥ, kaisarāya karō dēyō na vāṁ? vayaṁ dāsyāmō na vā?
15 Յիսուս գիտնալով անոնց կեղծաւորութիւնը՝ ըսաւ անոնց. «Ինչո՞ւ զիս կը փորձէք: Բերէ՛ք ինծի դահեկան մը՝ որ տեսնեմ»:
kintu sa tēṣāṁ kapaṭaṁ jñātvā jagāda, kutō māṁ parīkṣadhvē? ēkaṁ mudrāpādaṁ samānīya māṁ darśayata|
16 Անոնք ալ բերին: Ըսաւ անոնց. «Որո՞ւնն են այս պատկերն ու գրութիւնը»: Անոնք ըսին իրեն. «Կայսրի՛ն»:
tadā tairēkasmin mudrāpādē samānītē sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? tē pratyūcuḥ, kaisarasya|
17 Յիսուս ալ պատասխանեց անոնց. «Ինչ որ կայսրինն է՝ կայսրի՛ն տուէք, եւ ինչ որ Աստուծոյ է՝ Աստուծո՛յ oտուէքp»: Ու զարմացան իր վրայ:
tadā yīśuravadat tarhi kaisarasya dravyāṇi kaisarāya datta, īśvarasya dravyāṇi tu īśvarāya datta; tatastē vismayaṁ mēnirē|
18 Սադուկեցիներն ալ, որոնք կ՚ըսեն թէ յարութիւն չկայ, եկան անոր քով եւ հարցուցին իրեն.
atha mr̥tānāmutthānaṁ yē na manyantē tē sidūkinō yīśōḥ samīpamāgatya taṁ papracchuḥ;
19 «Վարդապե՛տ, Մովսէս գրեց մեզի. “Եթէ մէկուն եղբայրը մեռնի, ու կինը այրի ձգէ եւ զաւակ չթողու, անոր եղբայրը թող առնէ անոր կինը ու զարմ տայ իր եղբօր”:
hē gurō kaścijjanō yadi niḥsantatiḥ san bhāryyāyāṁ satyāṁ mriyatē tarhi tasya bhrātā tasya bhāryyāṁ gr̥hītvā bhrātu rvaṁśōtpattiṁ kariṣyati, vyavasthāmimāṁ mūsā asmān prati vyalikhat|
20 Ուրեմն եօթը եղբայրներ կային. առաջինը կին առաւ եւ մեռաւ, ու զարմ չթողուց:
kintu kēcit sapta bhrātara āsan, tatastēṣāṁ jyēṣṭhabhrātā vivahya niḥsantatiḥ san amriyata|
21 Երկրորդը առաւ զայն եւ մեռաւ. ա՛ն ալ զարմ չթողուց. նոյնպէս ալ երրորդը:
tatō dvitīyō bhrātā tāṁ striyamagr̥haṇat kintu sōpi niḥsantatiḥ san amriyata; atha tr̥tīyōpi bhrātā tādr̥śōbhavat|
22 Եօթն ալ զայն առին ու զարմ չթողուցին. բոլորէն ետք՝ կինն ալ մեռաւ:
itthaṁ saptaiva bhrātarastāṁ striyaṁ gr̥hītvā niḥsantānāḥ santō'mriyanta, sarvvaśēṣē sāpi strī mriyatē sma|
23 Ուրեմն յարութեան ատեն, երբ յարութիւն առնեն, անոնցմէ որո՞ւն կինը պիտի ըլլայ. որովհետեւ եօթն ալ ունեցան զայն իբր կին»:
atha mr̥tānāmutthānakālē yadā ta utthāsyanti tadā tēṣāṁ kasya bhāryyā sā bhaviṣyati? yatastē saptaiva tāṁ vyavahan|
24 Յիսուս պատասխանեց անոնց. «Արդեօք դուք մոլորած չէ՞ք՝ քանի որ ո՛չ Գիրքերը գիտէք, ո՛չ ալ Աստուծոյ զօրութիւնը:
tatō yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na?
25 Արդարեւ երբ մեռելներէն յարութիւն առնեն, ո՛չ կ՚ամուսնանան եւ ո՛չ ամուսնութեան կը տրուին, հապա երկինքի հրեշտակներուն պէս կ՚ըլլան:
mr̥talōkānāmutthānaṁ sati tē na vivahanti vāgdattā api na bhavanti, kintu svargīyadūtānāṁ sadr̥śā bhavanti|
26 Բայց մեռելներուն մասին՝ թէ յարութիւն կ՚առնեն, Մովսէսի գիրքին մէջ չէ՞ք կարդացեր, թէ ի՛նչպէս Աստուած մորենիին մէջէն խօսեցաւ անոր՝ ըսելով. “Ե՛ս եմ Աբրահամի Աստուածը, Իսահակի Աստուածը եւ Յակոբի Աստուածը”:
punaśca "aham ibrāhīma īśvara ishāka īśvarō yākūbaścēśvaraḥ" yāmimāṁ kathāṁ stambamadhyē tiṣṭhan īśvarō mūsāmavādīt mr̥tānāmutthānārthē sā kathā mūsālikhitē pustakē kiṁ yuṣmābhi rnāpāṭhi?
27 Ան մեռելներուն Աստուածը չէ, հապա՝ ողջերուն. ուրեմն դուք շատ մոլորած էք»:
īśvarō jīvatāṁ prabhuḥ kintu mr̥tānāṁ prabhu rna bhavati, tasmāddhētō ryūyaṁ mahābhramēṇa tiṣṭhatha|
28 Դպիրներէն մէկը մօտեցաւ, մտիկ ըրաւ անոնց՝ երբ կը վիճաբանէին, ու նշմարելով թէ լաւ պատասխանեց անոնց՝ հարցուց անոր. «Ո՞րն է բոլոր պատուիրաններուն առաջինը»:
ētarhi ēkōdhyāpaka ētya tēṣāmitthaṁ vicāraṁ śuśrāva; yīśustēṣāṁ vākyasya saduttaraṁ dattavān iti budvvā taṁ pr̥ṣṭavān sarvvāsām ājñānāṁ kā śrēṣṭhā? tatō yīśuḥ pratyuvāca,
29 Յիսուս պատասխանեց անոր. «Բոլոր պատուիրաններուն առաջինը սա՛ է. “Մտի՛կ ըրէ, ո՛վ Իսրայէլ. Տէրը՝ մեր Աստուածը՝ միա՛կ Տէրն է:
"hē isrāyēllōkā avadhatta, asmākaṁ prabhuḥ paramēśvara ēka ēva,
30 Սիրէ՛ Տէրը՝ քու Աստուածդ՝ ամբողջ սիրտովդ, ամբողջ անձովդ, ամբողջ միտքովդ եւ ամբողջ զօրութեամբդ”: Ա՛յս է առաջին պատուիրանը:
yūyaṁ sarvvantaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca tasmin prabhau paramēśvarē prīyadhvaṁ," ityājñā śrēṣṭhā|
31 Ու երկրորդը՝ ասոր նման. “Սիրէ՛ ընկերդ քու անձիդ՝՝ պէս”: Ասոնցմէ մեծ ուրիշ պատուիրան չկայ»:
tathā "svaprativāsini svavat prēma kurudhvaṁ," ēṣā yā dvitīyājñā sā tādr̥śī; ētābhyāṁ dvābhyām ājñābhyām anyā kāpyājñā śrēṣṭhā nāsti|
32 Դպիրը ըսաւ անոր. «Լա՛ւ, վարդապե՛տ, ճշմարտութեամբ ըսիր թէ Աստուած մէ՛կ է, եւ անկէ զատ ուրիշ մը չկայ.
tadā sōdhyāpakastamavadat, hē gurō satyaṁ bhavān yathārthaṁ prōktavān yata ēkasmād īśvarād anyō dvitīya īśvarō nāsti;
33 նաեւ ամբողջ սիրտով, ամբողջ խելքով, ամբողջ անձով ու ամբողջ զօրութեամբ զայն սիրելը, եւ ընկերը իրեն պէս սիրելը՝ բոլոր ողջակէզներէն ու զոհերէն աւելի է»:
aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvarē prēmakaraṇaṁ tathā svamīpavāsini svavat prēmakaraṇañca sarvvēbhyō hōmabalidānādibhyaḥ śraṣṭhaṁ bhavati|
34 Յիսուս՝ տեսնելով որ ան խելամտութեամբ պատասխանեց, ըսաւ անոր. «Աստուծոյ թագաւորութենէն հեռու չես»: Եւ ա՛լ ուրիշ ո՛չ մէկը կը յանդգնէր բան մը հարցնել անոր:
tatō yīśuḥ subuddhēriva tasyēdam uttaraṁ śrutvā taṁ bhāṣitavān tvamīśvarasya rājyānna dūrōsi|itaḥ paraṁ tēna saha kasyāpi vākyasya vicāraṁ karttāṁ kasyāpi pragalbhatā na jātā|
35 Երբ Յիսուս կը սորվեցնէր տաճարին մէջ՝ ըսաւ. «Դպիրները ի՞նչպէս կ՚ըսեն թէ “Քրիստոս Դաւիթի որդին է”:
anantaraṁ madhyēmandiram upadiśan yīśurimaṁ praśnaṁ cakāra, adhyāpakā abhiṣiktaṁ (tārakaṁ) kutō dāyūdaḥ santānaṁ vadanti?
36 Արդարեւ ի՛նք՝ Դաւիթ՝ Սուրբ Հոգիով կ՚ըսէ. “Տէրը ըսաւ իմ Տէրոջս. «Բազմէ՛ իմ աջ կողմս, մինչեւ որ քու թշնամիներդ պատուանդան դնեմ ոտքերուդ»”:
svayaṁ dāyūd pavitrasyātmana āvēśēnēdaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśv upāviśa|"
37 Ուրեմն ի՛նք՝ Դաւիթ՝ Տէր կը կոչէ զայն. ի՞նչպէս ան կ՚ըլլայ իր որդին»: Բազմութենէն շատեր հաճոյքով մտիկ կ՚ընէին անոր:
yadi dāyūd taṁ prabhūṁ vadati tarhi kathaṁ sa tasya santānō bhavitumarhati? itarē lōkāstatkathāṁ śrutvānananduḥ|
38 Իր ուսուցումին մէջ կ՚ըսէր անոնց. «Զգուշացէ՛ք դպիրներէն, որոնք կ՚ուզեն երկայն հանդերձներով շրջիլ, կը փնտռեն բարեւները՝ հրապարակներուն վրայ,
tadānīṁ sa tānupadiśya kathitavān yē narā dīrghaparidhēyāni haṭṭē vipanau ca
39 առաջին աթոռները՝ ժողովարաններու մէջ, եւ առաջին բազմոցները՝ ընթրիքներու մէջ.
lōkakr̥tanamaskārān bhajanagr̥hē pradhānāsanāni bhōjanakālē pradhānasthānāni ca kāṅkṣantē;
40 որոնք կը լափեն այրիներուն տուները, ու իբր պատրուակ՝ աղօթքը կ՚երկարեն: Ասոնք աւելի՛ խստութեամբ պիտի դատուին՝՝»:
vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayantē tēbhya upādhyāyēbhyaḥ sāvadhānā bhavata; tē'dhikatarān daṇḍān prāpsyanti|
41 Յիսուս գանձանակին դիմաց նստած՝ կը նայէր թէ բազմութիւնը գանձանակին մէջ ի՛նչպէս դրամ կը ձգէ: Շատ հարուստներ՝ շատ բան ձգեցին:
tadanantaraṁ lōkā bhāṇḍāgārē mudrā yathā nikṣipanti bhāṇḍāgārasya sammukhē samupaviśya yīśustadavalulōka; tadānīṁ bahavō dhaninastasya madhyē bahūni dhanāni nirakṣipan|
42 Աղքատ այրի մըն ալ եկաւ ու երկու լումայ ձգեց, որ նաքարակիտ մը կ՚ընէ:
paścād ēkā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat|
43 Իր աշակերտները կանչելով իրեն՝ ըսաւ անոնց. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի թէ այս աղքատ այրին՝ գանձանակը դրամ ձգողներուն բոլորէն աւելի ձգեց.
tadā yīśuḥ śiṣyān āhūya kathitavān yuṣmānahaṁ yathārthaṁ vadāmi yē yē bhāṇḍāgārē'smina dhanāni niḥkṣipanti sma tēbhyaḥ sarvvēbhya iyaṁ vidhavā daridrādhikam niḥkṣipati sma|
44 որովհետեւ բոլորը իրենց առատութենէն ձգեցին, բայց ան՝ իր կարօտութենէն՝ ձգեց իր ամբողջ ունեցածը, իր ամբողջ ապրուստը»:
yatastē prabhūtadhanasya kiñcit nirakṣipan kintu dīnēyaṁ svadinayāpanayōgyaṁ kiñcidapi na sthāpayitvā sarvvasvaṁ nirakṣipat|

< ՄԱՐԿՈՍ 12 >