< ՂՈԻԿԱՍ 22 >

1 Բաղարջակերքի տօնը՝ որ Զատիկ կը կոչուէր՝ մօտեցաւ,
apara nca ki. nva"suunyapuupotsavasya kaala upasthite
2 եւ քահանայապետներն ու դպիրները կը փնտռէին թէ ի՛նչպէս մեռցնեն զայն, քանի որ կը վախնային ժողովուրդէն:
pradhaanayaajakaa adhyaayakaa"sca yathaa ta. m hantu. m "saknuvanti tathopaayaam ace. s.tanta kintu lokebhyo bibhyu. h|
3 Սատանան մտաւ Իսկարիովտացի մականուանեալ Յուդայի ներսը, որ տասներկուքէն մէկն էր,
etastin samaye dvaada"sa"si. sye. su ga. nita ii. skariyotiiyaruu. dhimaan yo yihuudaastasyaanta. hkara. na. m "saitaanaa"sritatvaat
4 եւ ան գնաց բանակցելու քահանայապետներուն ու մեծաւորներուն հետ՝ թէ ի՛նչպէս մատնէ զայն անոնց:
sa gatvaa yathaa yii"su. m te. saa. m kare. su samarpayitu. m "saknoti tathaa mantra. naa. m pradhaanayaajakai. h senaapatibhi"sca saha cakaara|
5 Անոնք ուրախացան եւ միաձայնեցան դրամ տալ անոր:
tena te tu. s.taastasmai mudraa. m daatu. m pa. na. m cakru. h|
6 Ինք ալ խոստացաւ, ու կը փնտռէր պատեհութիւն մը զայն մատնելու անոնց՝ առանց բազմութեան:
tata. h so"ngiik. rtya yathaa lokaanaamagocare ta. m parakare. su samarpayitu. m "saknoti tathaavakaa"sa. m ce. s.titumaarebhe|
7 Բաղարջակերքի օրը եկաւ, երբ պէտք էր մորթել զատիկը:
atha ki. nva"suunyapuupotmavadine, arthaat yasmin dine nistaarotsavasya me. so hantavyastasmin dine
8 Ուստի ղրկեց Պետրոսն ու Յովհաննէսը՝ ըսելով. «Գացէ՛ք, պատրաստեցէ՛ք մեզի զատիկը՝ որպէսզի ուտենք»:
yii"su. h pitara. m yohana ncaahuuya jagaada, yuvaa. m gatvaasmaaka. m bhojanaartha. m nistaarotsavasya dravyaa. nyaasaadayata. m|
9 Անոնք ալ ըսին անոր. «Ո՞ւր կ՚ուզես որ պատրաստենք»:
tadaa tau papracchatu. h kucaasaadayaavo bhavata. h kecchaa?
10 Ըսաւ անոնց. «Ահա՛ երբ մտնէք քաղաքը, մարդ մը պիտի հանդիպի ձեզի՝ որ ուսին վրայ ունի ջուրի սափոր մը. հետեւեցէ՛ք անոր մինչեւ այն տունը՝ ուր ինք կը մտնէ,
tadaa sovaadiit, nagare pravi. s.te ka"scijjalakumbhamaadaaya yuvaa. m saak. saat kari. syati sa yannive"sana. m pravi"sati yuvaamapi tannive"sana. m tatpa"scaaditvaa nive"sanapatim iti vaakya. m vadata. m,
11 եւ ըսէ՛ք տանտիրոջ. «Վարդապետը կ՚ըսէ քեզի. “Ո՞ւր է իջեւանը, ուր պիտի ուտեմ զատիկը աշակերտներուս հետ”:
yatraaha. m nistaarotsavasya bhojya. m "si. syai. h saarddha. m bhoktu. m "saknomi saatithi"saalaa kutra? kathaamimaa. m prabhustvaa. m p. rcchati|
12 Ան ալ պիտի ցուցնէ ձեզի կահաւորուած մեծ վերնայարկ մը. հո՛ն պատրաստեցէք»:
tata. h sa jano dvitiiyaprako. s.thiiyam eka. m "sasta. m ko. s.tha. m dar"sayi. syati tatra bhojyamaasaadayata. m|
13 Գացին, գտան ինչպէս ըսաւ իրենց, եւ պատրաստեցին զատիկը:
tatastau gatvaa tadvaakyaanusaare. na sarvva. m d. r.sdvaa tatra nistaarotsaviiya. m bhojyamaasaadayaamaasatu. h|
14 Երբ ժամը հասաւ՝ սեղան նստաւ, ու տասներկու առաքեալները իրեն հետ:
atha kaala upasthite yii"su rdvaada"sabhi. h preritai. h saha bhoktumupavi"sya kathitavaan
15 Եւ ըսաւ անոնց. «Չափազանց ցանկացի որ այս զատիկը ուտեմ ձեզի հետ՝ իմ չարչարուելէս առաջ.
mama du. hkhabhogaat puurvva. m yubhaabhi. h saha nistaarotsavasyaitasya bhojya. m bhoktu. m mayaativaa nchaa k. rtaa|
16 որովհետեւ կը յայտարարեմ ձեզի. “Ա՛լ բնա՛ւ պիտի չուտեմ ասկէ, մինչեւ որ իրագործուի Աստուծոյ թագաւորութեան մէջ”»:
yu. smaan vadaami, yaavatkaalam ii"svararaajye bhojana. m na kari. sye taavatkaalam ida. m na bhok. sye|
17 Ու բաժակը առաւ, շնորհակալ եղաւ եւ ըսաւ. «Առէ՛ք ասիկա ու բաժնեցէ՛ք ձեր մէջ:
tadaa sa paanapaatramaadaaya ii"svarasya gu. naan kiirttayitvaa tebhyo datvaavadat, ida. m g. rhliita yuuya. m vibhajya pivata|
18 Արդարեւ կը յայտարարեմ ձեզի. “Բնա՛ւ որթատունկին բերքէն պիտի չխմեմ, մինչեւ որ գայ Աստուծոյ թագաւորութիւնը”»:
yu. smaan vadaami yaavatkaalam ii"svararaajatvasya sa. msthaapana. m na bhavati taavad draak. saaphalarasa. m na paasyaami|
19 Ապա հաց առաւ, շնորհակալ եղաւ, կտրեց ու տուաւ անոնց, եւ ըսաւ. «Ա՛յս է իմ մարմինս՝ որ կը տրուի ձեզի համար. ըրէ՛ք ասիկա՝ իմ յիշատակիս համար»:
tata. h puupa. m g. rhiitvaa ii"svaragu. naan kiirttayitvaa bha"nktaa tebhyo datvaavadat, yu. smadartha. m samarpita. m yanmama vapustadida. m, etat karmma mama smara. naartha. m kurudhva. m|
20 Նոյնպէս ալ բաժակը առաւ ընթրիքէն ետք, եւ ըսաւ. «Այս բաժակը նո՛ր ուխտն է՝ իմ արիւնովս, որ կը թափուի ձեզի համար»:
atha bhojanaante taad. r"sa. m paatra. m g. rhiitvaavadat, yu. smatk. rte paatita. m yanmama rakta. m tena nir. niitanavaniyamaruupa. m paanapaatramida. m|
21 «Բայց ահա՛ զիս մատնողին ձեռքը ինծի հետ՝ այս սեղանին վրայ է:
pa"syata yo maa. m parakare. su samarpayi. syati sa mayaa saha bhojanaasana upavi"sati|
22 Իրաւ է թէ մարդու Որդին կ՚երթայ՝ ինչպէս սահմանուած է. բայց վա՜յ այն մարդուն՝ որուն միջոցով կը մատնուի ան»:
yathaa niruupitamaaste tadanusaare. naa manu. syaputrasya gati rbhavi. syati kintu yasta. m parakare. su samarpayi. syati tasya santaapo bhavi. syati|
23 Անոնք ալ սկսան հարցնել իրարու թէ իրենցմէ ո՛վ էր՝ որ պիտի ընէր այդ բանը:
tadaa te. saa. m ko jana etat karmma kari. syati tat te paraspara. m pra. s.tumaarebhire|
24 Վէճ մըն ալ եղաւ անոնց մէջ, թէ իրենցմէ ո՛վ պիտի համարուի մեծագոյնը:
apara. m te. saa. m ko jana. h "sre. s.thatvena ga. nayi. syate, atraarthe te. saa. m vivaadobhavat|
25 Ան ալ ըսաւ անոնց. «Հեթանոսներուն թագաւորնե՛րը կը տիրեն իրենց, եւ անոնք որ կ՚իշխեն իրենց վրայ՝ բարերար կը կոչուին:
asmaat kaara. naat sovadat, anyade"siiyaanaa. m raajaana. h prajaanaamupari prabhutva. m kurvvanti daaru. na"saasana. m k. rtvaapi te bhuupatitvena vikhyaataa bhavanti ca|
26 Բայց դուք այնպէս պէտք չէ ըլլաք. հապա ա՛ն որ ձեր մէջ մեծագոյնն է՝ կրտսերին պէս թող ըլլայ, ու հրամայողը՝ սպասարկուին պէս:
kintu yu. smaaka. m tathaa na bhavi. syati, yo yu. smaaka. m "sre. s.tho bhavi. syati sa kani. s.thavad bhavatu, ya"sca mukhyo bhavi. syati sa sevakavadbhavatu|
27 Քանի որ ո՞վ է մեծը, սեղան նստո՞ղը՝ թէ սպասարկուն: Միթէ սեղան նստողը չէ՞. սակայն ես ձեր մէջ սպասարկուի մը պէս եմ:
bhojanopavi. s.taparicaarakayo. h ka. h "sre. s.tha. h? yo bhojanaayopavi"sati sa ki. m "sre. s.tho na bhavati? kintu yu. smaaka. m madhye. aha. m paricaarakaivaasmi|
28 Եւ դուք անոնք էք՝ որ միշտ ինծի հետ կը մնայիք փորձութիւններուս մէջ.
apara nca yuya. m mama pariik. saakaale prathamamaarabhya mayaa saha sthitaa
29 ես ալ թագաւորութիւն մը կը կտակեմ ձեզի, ինչպէս իմ Հայրս թագաւորութիւն մը կտակեց ինծի.
etatkaara. naat pitraa yathaa madartha. m raajyameka. m niruupita. m tathaahamapi yu. smadartha. m raajya. m niruupayaami|
30 որպէսզի դուք ուտէք ու խմէք իմ սեղանէս՝ իմ թագաւորութեանս մէջ, եւ բազմիք գահերու վրայ՝ դատելու Իսրայէլի տասներկու տոհմերը»:
tasmaan mama raajye bhojanaasane ca bhojanapaane kari. syadhve si. mhaasane. suupavi"sya cesraayeliiyaanaa. m dvaada"sava. m"saanaa. m vicaara. m kari. syadhve|
31 Տէրը ըսաւ. «Սիմո՛ն, Սիմո՛ն, ահա՛ Սատանան շատ ուզեց խարբալել ձեզ ցորենի պէս:
apara. m prabhuruvaaca, he "simon pa"sya titaunaa dhaanyaaniiva yu. smaan "saitaan caalayitum aicchat,
32 Բայց ես աղերսեցի քեզի համար, որպէսզի հաւատքդ չպակսի. եւ դուն երբ դարձի գաս՝ եղբայրնե՛րդ ալ ամրացուր»:
kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha. m praarthita. m mayaa, tvanmanasi parivarttite ca bhraat. r.naa. m manaa. msi sthiriikuru|
33 Իսկ ինք ըսաւ անոր. «Տէ՛ր, ես պատրաստ եմ քեզի հետ թէ՛ բանտ երթալու, թէ՛ մեռնելու»:
tadaa sovadat, he prabhoha. m tvayaa saarddha. m kaaraa. m m. rti nca yaatu. m majjitosmi|
34 Ան ալ ըսաւ. «Պետրո՛ս, կը յայտարարեմ քեզի. “Այսօր աքաղաղը պիտի չկանչէ, մինչեւ որ դուն երե՛ք անգամ ուրանաս՝ թէ զիս կը ճանչնաս”»:
tata. h sa uvaaca, he pitara tvaa. m vadaami, adya kukku. taravaat puurvva. m tva. m matparicaya. m vaaratrayam apahvo. syase|
35 Նաեւ ըսաւ անոնց. «Երբ ղրկեցի ձեզ առանց քսակի, պարկի ու կօշիկներու, որեւէ բան պակսեցա՞ւ ձեզի»:
apara. m sa papraccha, yadaa mudraasampu. ta. m khaadyapaatra. m paadukaa nca vinaa yu. smaan praahi. nava. m tadaa yu. smaaka. m kasyaapi nyuunataasiit? te procu. h kasyaapi na|
36 Անոնք ալ ըսին. «Ո՛չ մէկ բան»: Յետոյ ըսաւ. «Բայց հիմա՝ ա՛ն որ քսակ ունի՝ թող առնէ զայն, նմանապէս պարկը. եւ ա՛ն որ սուր չունի, թող ծախէ իր հանդերձը ու սուր մը գնէ իրեն:
tadaa sovadat kintvidaanii. m mudraasampu. ta. m khaadyapaatra. m vaa yasyaasti tena tadgrahiitavya. m, yasya ca k. rpaa. no naasti tena svavastra. m vikriiya sa kretavya. h|
37 Քանի որ կը յայտարարեմ ձեզի թէ պէտք է որ սա՛ գրուածն ալ կատարուի իմ վրաս. “Անօրէններու հետ սեպուեցաւ”. որովհետեւ աւարտելու վրայ են ինծի վերաբերող բաները»:
yato yu. smaanaha. m vadaami, aparaadhijanai. h saarddha. m ga. nita. h sa bhavi. syati| ida. m yacchaastriiya. m vacana. m likhitamasti tanmayi phali. syati yato mama sambandhiiya. m sarvva. m setsyati|
38 Անոնք ալ ըսին. «Տէ՛ր, ահա՛ հոս երկու սուր կայ»: Ան ալ ըսաւ անոնց. «Կը բաւէ»:
tadaa te procu. h prabho pa"sya imau k. rpaa. nau| tata. h sovadad etau yathe. s.tau|
39 Յետոյ դուրս ելլելով՝ իր սովորութեան համաձայն գնաց Ձիթենիներու լեռը. աշակերտներն ալ հետեւեցան իրեն:
atha sa tasmaadvahi rgatvaa svaacaaraanusaare. na jaitunanaamaadri. m jagaama "si. syaa"sca tatpa"scaad yayu. h|
40 Երբ հասաւ այդ տեղը՝ ըսաւ անոնց. «Աղօթեցէ՛ք՝ որպէսզի փորձութեան մէջ չմտնէք»:
tatropasthaaya sa taanuvaaca, yathaa pariik. saayaa. m na patatha tadartha. m praarthayadhva. m|
41 Ապա մեկուսացաւ անոնցմէ՝ քարընկէցի մը չափ, ու ծնրադրելով՝ կ՚աղօթէր
pa"scaat sa tasmaad eka"sarak. sepaad bahi rgatvaa jaanunii paatayitvaa etat praarthayaa ncakre,
42 եւ կ՚ըսէր. «Հա՛յր, եթէ փափաքիս՝ հեռացո՛ւր այս բաժակը ինձմէ. բայց ո՛չ թէ ի՛մ կամքս՝ հապա քո՛ւկդ թող ըլլայ»:
he pita ryadi bhavaan sammanyate tarhi ka. msamena. m mamaantikaad duuraya kintu madicchaanuruupa. m na tvadicchaanuruupa. m bhavatu|
43 Երկինքէն հրեշտակ մը երեւցաւ իրեն, ու կը զօրացնէր զինք: Ճգնաժամի մէջ ըլլալով՝ աւելի՛ ջերմեռանդութեամբ կ՚աղօթէր,
tadaa tasmai "sakti. m daatu. m svargiiyaduuto dar"sana. m dadau|
44 եւ իր քրտինքը՝ գետին ինկող արիւնի մեծ կաթիլներու պէս էր:
pa"scaat sotyanta. m yaatanayaa vyaakulo bhuutvaa punard. r.dha. m praarthayaa ncakre, tasmaad b. rhaccho. nitabindava iva tasya svedabindava. h p. rthivyaa. m patitumaarebhire|
45 Աղօթքէն կանգնելով՝ եկաւ աշակերտներուն քով, ու գտաւ զանոնք՝ տրտմութենէն քնացած:
atha praarthanaata utthaaya "si. syaa. naa. m samiipametya taan manodu. hkhino nidritaan d. r.s. tvaavadat
46 Ըսաւ անոնց. «Ինչո՞ւ կը քնանաք. կանգնեցէ՛ք եւ աղօթեցէ՛ք, որպէսզի չմտնէք փորձութեան մէջ»:
kuto nidraatha? pariik. saayaam apatanaartha. m prarthayadhva. m|
47 Երբ դեռ կը խօսէր, ահա՛ բազմութիւն մը եկաւ. Յուդա կոչուածն ալ՝ տասներկուքէն մէկը՝ կ՚երթար անոր առջեւէն, ու մօտեցաւ Յիսուսի՝ որպէսզի համբուրէ զայն:
etatkathaayaa. h kathanakaale dvaada"sa"si. syaa. naa. m madhye ga. nito yihuudaanaamaa janataasahitaste. saam agre calitvaa yii"so"scumbanaartha. m tadantikam aayayau|
48 Յիսուս ըսաւ անոր. «Յուդա՛, համբուրելո՞վ կը մատնես մարդու Որդին»:
tadaa yii"suruvaaca, he yihuudaa ki. m cumbanena manu. syaputra. m parakare. su samarpayasi?
49 Երբ անոր շուրջը եղողները տեսան ինչ որ պիտի ըլլար, ըսին անոր. «Տէ՛ր, զարնե՞նք սուրով»:
tadaa yadyad gha. ti. syate tadanumaaya sa"ngibhirukta. m, he prabho vaya. m ki kha"ngena ghaatayi. syaama. h?
50 Եւ անոնցմէ մէկը զարկաւ քահանայապետին ծառային, ու խլեց անոր աջ ականջը:
tata eka. h karavaalenaahatya pradhaanayaajakasya daasasya dak. si. na. m kar. na. m ciccheda|
51 Յիսուս ըսաւ. «Թոյլատրեցէ՛ք մինչեւ այդ տեղը»: Եւ դպաւ անոր ականջին ու բժշկեց զայն:
adhuunaa nivarttasva ityuktvaa yii"sustasya "sruti. m sp. r.s. tvaa svasya. m cakaara|
52 Յիսուս ըսաւ իրեն եկած քահանայապետներուն, տաճարին մեծաւորներուն եւ երէցներուն. «Իբր թէ աւազակի՞ դէմ եկաք՝ սուրերով ու բիրերով:
pa"scaad yii"su. h samiipasthaan pradhaanayaajakaan mandirasya senaapatiin praaciinaa. m"sca jagaada, yuuya. m k. rpaa. naan ya. s.tii. m"sca g. rhiitvaa maa. m ki. m cora. m dharttumaayaataa. h?
53 Ամէ՛ն օր ձեզի հետ էի՝ տաճարին մէջ, եւ ձեռք չերկարեցիք իմ վրաս. բայց ասիկա՛ է ձեր ժամն ու խաւարին իշխանութիւնը»:
yadaaha. m yu. smaabhi. h saha pratidina. m mandire. ati. s.tha. m tadaa maa. m dhartta. m na prav. rttaa. h, kintvidaanii. m yu. smaaka. m samayondhakaarasya caadhipatyamasti|
54 Բռնելով զայն՝ տարին եւ մտցուցին քահանայապետին տունը. Պետրոս ալ կը հետեւէր անոր հեռուէն:
atha te ta. m dh. rtvaa mahaayaajakasya nive"sana. m ninyu. h| tata. h pitaro duure duure pa"scaaditvaa
55 Երբ կրակ վառեցին գաւիթին մէջտեղը ու նստան միասին, Պետրոս ալ նստաւ անոնց մէջ:
b. rhatko. s.thasya madhye yatraagni. m jvaalayitvaa lokaa. h sametyopavi. s.taastatra tai. h saarddham upavive"sa|
56 Աղախին մը տեսնելով զայն՝ որ նստած էր կրակին քով, ակնապիշ նայեցաւ անոր եւ ըսաւ. «Ասիկա՛ ալ անոր հետ էր»:
atha vahnisannidhau samupave"sakaale kaaciddaasii mano nivi"sya ta. m niriik. syaavadat pumaanaya. m tasya sa"nge. asthaat|
57 Բայց Պետրոս ուրացաւ զայն՝ ըսելով. «Կի՛ն, չեմ ճանչնար զայն»:
kintu sa tad apahnutyaavaadiit he naari tamaha. m na paricinomi|
58 Կարճ պահէ մը ետք՝ ուրի՛շ մը տեսաւ զինք եւ ըսաւ. «Դո՛ւն ալ անոնցմէ ես»: Պետրոս ըսաւ. «Մա՛րդ, ես անոնցմէ չեմ»:
k. sa. naantare. anyajanasta. m d. r.s. tvaabraviit tvamapi te. saa. m nikarasyaikajanosi| pitara. h pratyuvaaca he nara naahamasmi|
59 Գրեթէ ժամ մը ետք՝ ուրիշ մըն ալ կը պնդէր ու կ՚ըսէր. «Ճշմարտապէս ասիկա՛ ալ անոր հետ էր, որովհետեւ Գալիլեացի է»:
tata. h saarddhada. n.dadvayaat para. m punaranyo jano ni"scitya babhaa. se, e. sa tasya sa"ngiiti satya. m yatoya. m gaaliiliiyo loka. h|
60 Բայց Պետրոս ըսաւ. «Մա՛րդ, չեմ գիտեր ի՛նչ կը խօսիս»: Անմի՛ջապէս, մինչ ինք դեռ կը խօսէր, աքաղաղը կանչեց:
tadaa pitara uvaaca he nara tva. m yad vadami tadaha. m boddhu. m na "saknomi, iti vaakye kathitamaatre kukku. to ruraava|
61 Տէրը դարձաւ ու նայեցաւ Պետրոսի: Պետրոս ալ մտաբերեց Տէրոջ խօսքը, որ ըսեր էր իրեն. «Դեռ աքաղաղը չկանչած՝ երե՛ք անգամ պիտի ուրանաս զիս»:
tadaa prabhu. naa vyaadhu. tya pitare niriik. site k. rkavaakuravaat puurvva. m maa. m trirapahno. syase iti puurvvokta. m tasya vaakya. m pitara. h sm. rtvaa
62 Պետրոս դուրս ելլելով՝ դառնապէս լացաւ:
bahirgatvaa mahaakhedena cakranda|
63 Այն մարդիկը՝ որ բռնած էին Յիսուսը, կը ծաղրէին զայն ու կը ծեծէին.
tadaa yai ryii"surdh. rtaste tamupahasya praharttumaarebhire|
64 Ծածկելով անոր աչքերը՝ կը զարնէին անոր երեսին եւ կը հարցնէին իրեն. «Մարգարէացի՛ր. ո՞վ է ա՛ն՝ որ զարկաւ քեզի»:
vastre. na tasya d. r"sau baddhvaa kapole cape. taaghaata. m k. rtvaa papracchu. h, kaste kapole cape. taaghaata. m k. rtavaana? ga. nayitvaa tad vada|
65 Ուրիշ շատ բաներ ալ կ՚ըսէին անոր դէմ՝ հայհոյելով:
tadanyat tadviruddha. m bahunindaavaakya. m vaktumaarebhire|
66 Երբ առտու եղաւ՝ ժողովուրդին երէցներու ժողովը, քահանայապետներն ու դպիրները հաւաքուեցան, տարին զայն իրենց ատեանին առջեւ եւ ըսին. «Եթէ Քրիստոսը դո՛ւն ես, ըսէ՛ մեզի»:
atha prabhaate sati lokapraa nca. h pradhaanayaajakaa adhyaapakaa"sca sabhaa. m k. rtvaa madhyesabha. m yii"sumaaniiya papracchu. h, tvam abhi. sikatosi na vaasmaan vada|
67 Ըսաւ անոնց. «Եթէ ըսեմ ալ ձեզի՝ պիտի չհաւատաք.
sa pratyuvaaca, mayaa tasminnukte. api yuuya. m na vi"svasi. syatha|
68 ու եթէ հարցնեմ ձեզի բան մը՝ պիտի չպատասխանէք ինծի, ո՛չ ալ պիտի արձակէք զիս:
kasmi. m"scidvaakye yu. smaan p. r.s. te. api maa. m na taduttara. m vak. syatha na maa. m tyak. syatha ca|
69 Ասկէ ետք՝ մարդու Որդին պիտի բազմի Աստուծոյ զօրութեան աջ կողմը»:
kintvita. h para. m manujasuta. h sarvva"saktimata ii"svarasya dak. si. ne paar"sve samupavek. syati|
70 Բոլորը ըսին. «Ուրեմն դուն Աստուծոյ Որդի՞ն ես»: Ինք ալ ըսաւ անոնց. «Դո՛ւք կ՚ըսէք թէ ես եմ»:
tataste papracchu. h, rtiha tvamii"svarasya putra. h? sa kathayaamaasa, yuuya. m yathaartha. m vadatha sa evaaha. m|
71 Եւ անոնք ըսին. «Ա՛լ ի՞նչ պէտք ունինք վկայութեան, որովհետեւ մենք իսկ լսեցինք անոր բերանէն»:
tadaa te sarvve kathayaamaasu. h, rtiha saak. sye. ansasmin asmaaka. m ki. m prayojana. m? asya svamukhaadeva saak. sya. m praaptam|

< ՂՈԻԿԱՍ 22 >