< ՂՈԻԿԱՍ 2 >

1 Այդ օրերը Օգոստոս կայսրէն հրամանագիր ելաւ, որ ամբողջ երկրագունդը արձանագրուի:
apara nca tasmin kaale raajyasya sarvve. saa. m lokaanaa. m naamaani lekhayitum agastakaisara aaj naapayaamaasa|
2 (Այս առաջին աշխարհագիրը եղաւ՝ երբ Կիւրենոս Սուրիայի վրայ կառավարիչ էր: )
tadanusaare. na kurii. niyanaamani suriyaade"sasya "saasake sati naamalekhana. m praarebhe|
3 Բոլորը կ՚երթային արձանագրուելու, իւրաքանչիւրը՝ իր քաղաքին մէջ:
ato heto rnaama lekhitu. m sarvve janaa. h sviiya. m sviiya. m nagara. m jagmu. h|
4 Յովսէփ ալ՝ Գալիլեայէն, Նազարէթ քաղաքէն, բարձրացաւ դէպի Հրէաստան՝ Դաւիթի քաղաքը, որ Բեթլեհէմ կը կոչուի, (քանի ինք Դաւիթի տունէն եւ գերդաստանէն էր, )
tadaanii. m yuu. saph naama lekhitu. m vaagdattayaa svabhaaryyayaa garbbhavatyaa mariyamaa saha svaya. m daayuuda. h sajaativa. m"sa iti kaara. naad gaaliilprade"sasya naasaratnagaraad
5 արձանագրուելու Մարիամի հետ, որ իր նշանածն էր ու յղի էր:
yihuudaaprade"sasya baitlehamaakhya. m daayuudnagara. m jagaama|
6 Երբ անոնք հոն էին՝ անոր ծնանելու օրերը լրացան.
anyacca tatra sthaane tayosti. s.thato. h sato rmariyama. h prasuutikaala upasthite
7 եւ իր անդրանիկ որդին ծնաւ, խանձարուրով փաթթեց զայն ու մսուրին մէջ պառկեցուց, որովհետեւ իջեւանին մէջ տեղ չկար իրենց:
saa ta. m prathamasuta. m praaso. s.ta kintu tasmin vaasag. rhe sthaanaabhaavaad baalaka. m vastre. na ve. s.tayitvaa go"saalaayaa. m sthaapayaamaasa|
8 Այդ երկրամասը դաշտաբնակ հովիւներ կային, որոնք իրենց հօտերը կը պահպանէին գիշերուան մէջ:
anantara. m ye kiyanto me. sapaalakaa. h svame. savrajarak. saayai tatprade"se sthitvaa rajanyaa. m praantare prahari. na. h karmma kurvvanti,
9 Եւ ահա՛ Տէրոջ հրեշտակը անոնց վրայ հասաւ, Տէրոջ փառքը անոնց շուրջը փայլեցաւ, ու սաստիկ վախցան:
te. saa. m samiipa. m parame"svarasya duuta aagatyopatasthau; tadaa catu. spaar"sve parame"svarasya tejasa. h prakaa"sitatvaat te. ati"sa"sa"nkire|
10 Բայց հրեշտակը ըսաւ անոնց. «Մի՛ վախնաք, որովհետեւ ահա՛ ես մեծ ուրախութեան աւետիս մը կու տամ ձեզի, որ ամբողջ ժողովուրդին պիտի ըլլայ.
tadaa sa duuta uvaaca maa bhai. s.ta pa"syataadya daayuuda. h pure yu. smannimitta. m traataa prabhu. h khrii. s.to. ajani. s.ta,
11 որովհետեւ այսօր՝ Դաւիթի քաղաքին մէջ՝ Փրկիչ մը ծնաւ ձեզի, որ Օծեալ Տէրն է:
sarvve. saa. m lokaanaa. m mahaanandajanakam ima. m ma"ngalav. rttaanta. m yu. smaan j naapayaami|
12 Եւ սա՛ ձեզի նշան մը պիտի ըլլայ. երախայ մը պիտի գտնէք՝ խանձարուրով փաթթուած ու մսուրի մէջ պառկած»:
yuuya. m (tatsthaana. m gatvaa) vastrave. s.tita. m ta. m baalaka. m go"saalaayaa. m "sayana. m drak. syatha yu. smaan pratiida. m cihna. m bhavi. syati|
13 Յանկարծ այդ հրեշտակին հետ երկնային զօրքերու բազմութիւն մը եղաւ, որոնք Աստուած կը գովաբանէին եւ կ՚ըսէին.
duuta imaa. m kathaa. m kathitavati tatraakasmaat svargiiyaa. h p. rtanaa aagatya kathaam imaa. m kathayitve"svarasya gu. naananvavaadi. su. h, yathaa,
14 «Ամենաբարձր վայրերուն մէջ՝ Աստուծոյ փա՜ռք, երկրի վրայ՝ խաղաղութի՜ւն, մարդոց մէջ՝ բարեացակամութի՜ւն»:
sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa. m| "saantirbhuuyaat p. rthivyaastu santo. sa"sca naraan prati||
15 Երբ հրեշտակները երկինք վերցուեցան անոնցմէ, հովիւները ըսին իրարու. «Եկէ՛ք, երթա՛նք մինչեւ Բեթլեհէմ, ու տեսնե՛նք թէ ի՛նչ է այս եղած բանը՝ որ Տէրը գիտցուց մեզի»:
tata. h para. m te. saa. m sannidhe rduutaga. ne svarga. m gate me. sapaalakaa. h parasparam avecan aagacchata prabhu. h parame"svaro yaa. m gha. tanaa. m j naapitavaan tasyaa yaatharya. m j naatu. m vayamadhunaa baitlehampura. m yaama. h|
16 Ուստի գացին աճապարելով, եւ գտան Մարիամն ու Յովսէփը, եւ մսուրին մէջ պառկած երախան:
pa"scaat te tuur. na. m vrajitvaa mariyama. m yuu. sapha. m go"saalaayaa. m "sayana. m baalaka nca dad. r"su. h|
17 Երբ տեսան, գիտցուցին այն խօսքը՝ որ այս մանուկին մասին ըսուեցաւ իրենց:
ittha. m d. r.s. tvaa baalakasyaarthe proktaa. m sarvvakathaa. m te praacaarayaa ncakru. h|
18 Բոլոր լսողները կը զարմանային այն բաներուն վրայ, որ հովիւները կը պատմէին իրենց:
tato ye lokaa me. sarak. sakaa. naa. m vadanebhyastaa. m vaarttaa. m "su"sruvuste mahaa"scaryya. m menire|
19 Իսկ Մարիամ կը պահէր այս բոլոր բաները իր սիրտին մէջ, եւ կը խորհրդածէր:
kintu mariyam etatsarvvagha. tanaanaa. m taatparyya. m vivicya manasi sthaapayaamaasa|
20 Յետոյ հովիւները վերադարձան, փառաբանելով ու գովաբանելով Աստուած այն բոլոր բաներուն համար՝ որ լսեցին եւ տեսան, ինչպէս իրենց ըսուած էր:
tatpa"scaad duutavij naptaanuruupa. m "srutvaa d. r.s. tvaa ca me. sapaalakaa ii"svarasya gu. naanuvaada. m dhanyavaada nca kurvvaa. naa. h paraav. rtya yayu. h|
21 Երբ ութ օրերը լրացան՝ մանուկը տարին թլփատելու: Անոր անունը դրուեցաւ Յիսուս, որ հրեշտակին կոչած անունն էր՝ դեռ ինք մօրը որովայնին մէջ չյղացուած:
atha baalakasya tvakchedanakaale. a.s. tamadivase samupasthite tasya garbbhasthite. h purvva. m svargiiyaduuto yathaaj naapayat tadanuruupa. m te tannaamadheya. m yii"suriti cakrire|
22 Երբ անոնց մաքրութեան օրերը լրացան՝ Մովսէսի Օրէնքին համաձայն, Երուսաղէմ տարին զայն՝ Տէրոջ ներկայացնելու,
tata. h para. m muusaalikhitavyavasthaayaa anusaare. na mariyama. h "sucitvakaala upasthite,
23 (ինչպէս գրուած է Տէրոջ Օրէնքին մէջ. «Ամէն արու որ արգանդ կը բանայ՝ պիտի կոչուի “Տէրոջ սրբացած”», )
"prathamaja. h sarvva. h puru. sasantaana. h parame"svare samarpyataa. m," iti parame"svarasya vyavasthayaa
24 ու Տէրոջ Օրէնքին մէջ ըսուածին համաձայն զոհ մը ընծայելու՝ զոյգ մը տատրակ, կամ աղաւնիի երկու ձագ:
yii"su. m parame"svare samarpayitum "saastriiyavidhyukta. m kapotadvaya. m paaraavata"saavakadvaya. m vaa bali. m daatu. m te ta. m g. rhiitvaa yiruu"saalamam aayayu. h|
25 Այդ ատեն՝՝ Երուսաղէմի մէջ մարդ մը կար, որուն անունը Սիմէոն էր: Ան արդար եւ բարեպաշտ էր, Իսրայէլի մխիթարութեան կը սպասէր, ու Սուրբ Հոգին անոր վրայ էր:
yiruu"saalampuranivaasii "simiyonnaamaa dhaarmmika eka aasiit sa israayela. h saantvanaamapek. sya tasthau ki nca pavitra aatmaa tasminnaavirbhuuta. h|
26 Ան պատգամ ստացած էր Սուրբ Հոգիէն թէ մահ պիտի չտեսնէր՝ մինչեւ որ տեսնէր Տէրոջ Օծեալը:
apara. m prabhu. naa parame"svare. naabhi. sikte traatari tvayaa na d. r.s. te tva. m na mari. syasiiti vaakya. m pavitre. na aatmanaa tasma praakathyata|
27 Ան ալ՝ առաջնորդուելով Հոգիէն՝ եկաւ տաճարը. ու երբ ծնողները բերին Յիսուս մանուկը՝ որպէսզի Օրէնքին սովորութեան համաձայն կատարեն անոր համար,
apara nca yadaa yii"so. h pitaa maataa ca tadartha. m vyavasthaanuruupa. m karmma karttu. m ta. m mandiram aaninyatustadaa
28 ինք ալ առաւ զայն իր գիրկը, օրհնեց Աստուած եւ ըսաւ.
"simiyon aatmana aakar. sa. nena mandiramaagatya ta. m kro. de nidhaaya ii"svarasya dhanyavaada. m k. rtvaa kathayaamaasa, yathaa,
29 «Հիմա, Տէ՛ր, արձակէ՛ ծառադ խաղաղութեամբ՝ քու խօսքիդ համաձայն.
he prabho tava daasoya. m nijavaakyaanusaarata. h| idaaniintu sakalyaa. no bhavataa sa. mvis. rjyataam|
30 որովհետեւ աչքերս տեսան քու փրկութիւնդ՝
yata. h sakalade"sasya diiptaye diiptiruupaka. m|
31 որ պատրաստեցիր բոլոր ժողովուրդներուն առջեւ,
israayeliiyalokasya mahaagauravaruupaka. m|
32 լոյս մը՝ հեթանոսները լուսաւորելու, ու փառք՝ Իսրայէլի, քու ժողովուրդիդ»:
ya. m traayaka. m janaanaantu sammukhe tvamajiijana. h| saeva vidyate. asmaaka. m dhrava. m nayananagocare||
33 Յովսէփ եւ անոր մայրը զարմացած էին այն բաներուն վրայ՝ որ կը խօսուէին անոր մասին:
tadaanii. m tenoktaa etaa. h sakalaa. h kathaa. h "srutvaa tasya maataa yuu. saph ca vismaya. m menaate|
34 Սիմէոն օրհնեց զանոնք, եւ ըսաւ անոր մօր՝ Մարիամի. «Ահա՛ այս մանուկը սահմանուած է շատ մարդոց իյնալուն ու ելլելուն համար՝ Իսրայէլի մէջ, եւ հակաճառութեան նշան մը ըլլալու համար.
tata. h para. m "simiyon tebhya aa"si. sa. m dattvaa tanmaatara. m mariyamam uvaaca, pa"sya israayelo va. m"samadhye bahuunaa. m paatanaayotthaapanaaya ca tathaa virodhapaatra. m bhavitu. m, bahuunaa. m guptamanogataanaa. m praka. tiikara. naaya baalakoya. m niyuktosti|
35 (եւ քու սիրտիդ մէջէն ալ թուր մը պիտի անցնի՝՝.) որպէսզի շատ սիրտերու մտածումները յայտնուին»:
tasmaat tavaapi praa. naa. h "suulena vyatsyante|
36 Նաեւ հոն էր Աննա մարգարէուհին, Փանուէլի աղջիկը, Ասերի տոհմէն: Ան յառաջացած տարիք ունէր. ամուսինին հետ եօթը տարի ապրած էր իր կուսութենէն ետք,
apara nca aa"serasya va. m"siiyaphinuuyelo duhitaa hannaakhyaa atijaratii bhavi. syadvaadinyekaa yaa vivaahaat para. m sapta vatsaraan patyaa saha nyavasat tato vidhavaa bhuutvaa catura"siitivar. savaya. hparyyanata. m
37 ու այրի էր՝ գրեթէ ութսունչորս տարեկան: Ան չէր հեռանար տաճարէն, հապա ծոմով եւ աղերսանքով կը պաշտէր Աստուած՝ գիշեր ու ցերեկ:
mandire sthitvaa praarthanopavaasairdivaani"sam ii"svaram asevata saapi strii tasmin samaye mandiramaagatya
38 Այդ նոյն պահուն ան եկաւ, ներբողեց Տէրը, եւ խօսեցաւ անոր մասին բոլոր անոնց՝ որ Երուսաղէմի մէջ կը սպասէին ազատագրութեան:
parame"svarasya dhanyavaada. m cakaara, yiruu"saalampuravaasino yaavanto lokaa muktimapek. sya sthitaastaan yii"sorv. rttaanta. m j naapayaamaasa|
39 Երբ գործադրեցին ամէն բան՝ Տէրոջ Օրէնքին համաձայն, վերադարձան Գալիլեա, իրենց Նազարէթ քաղաքը:
ittha. m parame"svarasya vyavasthaanusaare. na sarvve. su karmmasu k. rte. su tau puna"sca gaaliilo naasaratnaamaka. m nijanagara. m pratasthaate|
40 Եւ մանուկը կը մեծնար ու հոգիով կը զօրանար՝ իմաստութեամբ լեցուած, եւ Աստուծոյ շնորհքը անոր վրայ էր:
tatpa"scaad baalaka. h "sariire. na v. rddhimetya j naanena paripuur. na aatmanaa "saktimaa. m"sca bhavitumaarebhe tathaa tasmin ii"svaraanugraho babhuuva|
41 Անոր ծնողները ամէն տարի՝ Զատիկի տօնին՝ կ՚երթային Երուսաղէմ:
tasya pitaa maataa ca prativar. sa. m nistaarotsavasamaye yiruu"saalamam agacchataam|
42 Ու երբ ան եղաւ տասներկու տարեկան, բարձրացան Երուսաղէմ՝ տօնին սովորութեան համաձայն:
apara nca yii"sau dvaada"savar. savayaske sati tau parvvasamayasya riityanusaare. na yiruu"saalama. m gatvaa
43 Երբ օրերը աւարտեցին ու վերադարձան, Յիսուս պատանին մնաց Երուսաղէմ: Բայց Յովսէփ եւ անոր մայրը չէին գիտեր.
paarvva. na. m sampaadya punarapi vyaaghuyya yaata. h kintu yii"surbaalako yiruu"saalami ti. s.thati| yuu. saph tanmaataa ca tad aviditvaa
44 հապա կարծելով թէ ան ուղեկիցներուն հետ է՝ մէկ օրուան ճամբայ գացին, ու կը փնտռէին զայն իրենց ազգականներուն եւ ծանօթներուն մէջ:
sa sa"ngibhi. h saha vidyata etacca budvvaa dinaikagamyamaarga. m jagmatu. h| kintu "se. se j naatibandhuunaa. m samiipe m. rgayitvaa tadudde"samapraapya
45 Երբ չգտան՝ Երուսաղէմ վերադարձան զայն փնտռելու:
tau punarapi yiruu"saalamam paraav. rtyaagatya ta. m m. rgayaa ncakratu. h|
46 Երեք օր ետք գտան զայն տաճարին մէջ. նստած էր վարդապետներուն հետ, մտիկ կ՚ընէր անոնց եւ բան կը հարցնէր:
atha dinatrayaat para. m pa. n.ditaanaa. m madhye te. saa. m kathaa. h "s. r.nvan tattva. m p. rccha. m"sca mandire samupavi. s.ta. h sa taabhyaa. m d. r.s. ta. h|
47 Բոլոր զայն լսողները կը զմայլէին անոր խելքէն ու պատասխաններէն:
tadaa tasya buddhyaa pratyuttarai"sca sarvve "srotaaro vismayamaapadyante|
48 Երբ տեսան զայն՝ ապշած մնացին, եւ մայրը ըսաւ անոր. «Որդեա՛կ, ինչո՞ւ ա՛յդպէս ըրիր մեզի. ահա՛ հայրդ ու ես կը փնտռէինք քեզ՝ չափազանց մորմոքած»:
taad. r"sa. m d. r.s. tvaa tasya janako jananii ca camaccakratu. h ki nca tasya maataa tamavadat, he putra, kathamaavaa. m pratiittha. m samaacarastvam? pa"sya tava pitaaha nca "sokaakulau santau tvaamanvicchaava. h sma|
49 Ըսաւ անոնց. «Ինչո՞ւ կը փնտռէիք զիս. չէի՞ք գիտեր թէ ես պէտք է ըլլամ իմ Հօրս տունը»:
tata. h sovadat kuto maam anvaicchata. m? piturg. rhe mayaa sthaatavyam etat ki. m yuvaabhyaa. m na j naayate?
50 Սակայն անոնք չհասկցան այս խօսքը՝ որ ըսաւ իրենց:
kintu tau tasyaitadvaakyasya taatparyya. m boddhu. m naa"saknutaa. m|
51 Յետոյ իջաւ անոնց հետ ու գնաց Նազարէթ, եւ կը հպատակէր անոնց. բայց անոր մայրը այս բոլոր խօսքերը կը պահէր իր սիրտին մէջ:
tata. h para. m sa taabhyaa. m saha naasarata. m gatvaa tayorva"siibhuutastasthau kintu sarvvaa etaa. h kathaastasya maataa manasi sthaapayaamaasa|
52 Յիսուս կը զարգանար իմաստութեամբ ու հասակով, եւ շնորհք գտնելով Աստուծոյ ու մարդոց քով:
atha yii"so rbuddhi. h "sariira nca tathaa tasmin ii"svarasya maanavaanaa ncaanugraho varddhitum aarebhe|

< ՂՈԻԿԱՍ 2 >