< ՂՈԻԿԱՍ 16 >

1 Իր աշակերտներուն ալ ըսաւ. «Հարուստ մարդ մը կար՝ որ տնտես մը ունէր. ասիկա ամբաստանուեցաւ անոր առջեւ՝ որպէս թէ կը փճացնէ անոր ինչքը:
aparañca yīśuḥ śiṣyebhyonyāmekāṁ kathāṁ kathayāmāsa kasyacid dhanavato manuṣyasya gṛhakāryyādhīśe sampatterapavyaye'pavādite sati
2 Ուստի կանչեց զայն եւ ըսաւ անոր. “Այս ի՞նչ է՝ որ քու մասիդ կը լսեմ. տնտեսութեանդ հաշի՛ւը տուր, որովհետեւ ա՛լ չես կրնար տնտես ըլլալ”:
tasya prabhustam āhūya jagāda, tvayi yāmimāṁ kathāṁ śṛṇomi sā kīdṛśī? tvaṁ gṛhakāryyādhīśakarmmaṇo gaṇanāṁ darśaya gṛhakāryyādhīśapade tvaṁ na sthāsyasi|
3 Տնտեսը ըսաւ ինքնիրեն. “Ի՞նչ ընեմ, որովհետեւ տէրս տնտեսութիւնը կ՚առնէ ինձմէ. չեմ կրնար հողագործ ըլլալ՝՝, կ՚ամչնամ մուրալ:
tadā sa gṛhakāryyādhīśo manasā cintayāmāsa, prabhu ryadi māṁ gṛhakāryyādhīśapadād bhraṁśayati tarhi kiṁ kariṣye'haṁ? mṛdaṁ khanituṁ mama śakti rnāsti bhikṣituñca lajjiṣye'haṁ|
4 Գիտե՛մ ինչ պիտի ընեմ, որպէսզի երբ հեռացուիմ իմ տնտեսութենէս՝ ընդունին զիս իրենց տունը:
ataeva mayi gṛhakāryyādhīśapadāt cyute sati yathā lokā mahyam āśrayaṁ dāsyanti tadarthaṁ yatkarmma mayā karaṇīyaṁ tan nirṇīyate|
5 Եւ իրեն կանչելով իր տիրոջ պարտապաններէն իւրաքանչիւրը, ըսաւ առաջինին. “Դուն ո՞րչափ կը պարտիս իմ տիրոջս”:
paścāt sa svaprabhorekaikam adhamarṇam āhūya prathamaṁ papraccha, tvatto me prabhuṇā kati prāpyam?
6 Ան ալ ըսաւ. “Հարիւր մար ձէթ”: Ըսաւ անոր. “Ա՛ռ մուրհակդ, ու շուտո՛վ նստէ՝ «յիսո՛ւն» գրէ”:
tataḥ sa uvāca, ekaśatāḍhakatailāni; tadā gṛhakāryyādhīśaḥ provāca, tava patramānīya śīghramupaviśya tatra pañcāśataṁ likha|
7 Յետոյ ըսաւ միւսին. “Դո՛ւն ո՞րչափ կը պարտիս”: Ան ալ ըսաւ. “Հարիւր քոռ ցորեն”: Ըսաւ անոր. “Ա՛ռ մուրհակդ եւ «ութսո՛ւն» գրէ”:
paścādanyamekaṁ papraccha, tvatto me prabhuṇā kati prāpyam? tataḥ sovādīd ekaśatāḍhakagodhūmāḥ; tadā sa kathayāmāsa, tava patramānīya aśītiṁ likha|
8 Տէրը գովեց անիրաւ տնտեսը՝ որ ուշիմութեամբ վարուեցաւ. որովհետեւ այս աշխարհի որդիները աւելի՛ ուշիմ են իրենց սերունդին մէջ՝ քան լոյսի որդիները: (aiōn g165)
tenaiva prabhustamayathārthakṛtam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānebhya etatsaṁsārasya santānā varttamānakāle'dhikabuddhimanto bhavanti| (aiōn g165)
9 Ես ալ կ՚ըսեմ ձեզի. “Բարեկամնե՛ր ըրէք ձեզի անիրաւ մամոնայէն, որպէսզի երբ ան պակսի՝՝, ընդունին ձեզ յաւիտենական բնակարաններու մէջ”: (aiōnios g166)
ato vadāmi yūyamapyayathārthena dhanena mitrāṇi labhadhvaṁ tato yuṣmāsu padabhraṣṭeṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios g166)
10 Ա՛ն որ ամենափոքր բանին մէջ հաւատարիմ է՝ շատին մէջ ալ հաւատարիմ կ՚ըլլայ, եւ ա՛ն որ ամենափոքրին մէջ անիրաւ է՝ շատին մէջ ալ անիրաւ կ՚ըլլայ:
yaḥ kaścit kṣudre kāryye viśvāsyo bhavati sa mahati kāryyepi viśvāsyo bhavati, kintu yaḥ kaścit kṣudre kāryye'viśvāsyo bhavati sa mahati kāryyepyaviśvāsyo bhavati|
11 Ուրեմն եթէ անիրաւ մամոնային մէջ հաւատարիմ չըլլաք, ճշմարիտ հարստութիւնը ո՞վ պիտի վստահի ձեզի:
ataeva ayathārthena dhanena yadi yūyamaviśvāsyā jātāstarhi satyaṁ dhanaṁ yuṣmākaṁ kareṣu kaḥ samarpayiṣyati?
12 Եթէ ուրիշին բանին մէջ հաւատարիմ չըլլաք, ձե՛րը ո՞վ պիտի տայ ձեզի:
yadi ca paradhanena yūyam aviśvāsyā bhavatha tarhi yuṣmākaṁ svakīyadhanaṁ yuṣmabhyaṁ ko dāsyati?
13 Ո՛չ մէկ ծառայ կրնայ ծառայել երկու տիրոջ. որովհետեւ կա՛մ մէկը պիտի ատէ եւ միւսը սիրէ, կա՛մ մէկուն պիտի յարի՝՝ ու միւսը արհամարհէ: Չէք կրնար ծառայել Աստուծոյ եւ մամոնային»:
kopi dāsa ubhau prabhū sevituṁ na śaknoti, yata ekasmin prīyamāṇo'nyasminnaprīyate yadvā ekaṁ janaṁ samādṛtya tadanyaṁ tucchīkaroti tadvad yūyamapi dhaneśvarau sevituṁ na śaknutha|
14 Փարիսեցիներն ալ՝ որոնք արծաթասէր էին, այս բոլոր բաները լսելով՝ կը քամահրէին զայն:
tadaitāḥ sarvvāḥ kathāḥ śrutvā lobhiphirūśinastamupajahasuḥ|
15 Եւ ըսաւ անոնց. «Դո՛ւք էք որ մարդոց առջեւ կ՚արդարացնէք դուք ձեզ, բայց Աստուած գիտէ՛ ձեր սիրտերը. որովհետեւ մարդոց մէջ բարձր գնահատուածը՝ գարշելի է Աստուծոյ առջեւ:
tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭe svān nirdoṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvaro jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghṛṇyaṁ|
16 Օրէնքն ու Մարգարէները մինչեւ Յովհաննէս էին. այդ ատենէն ետք Աստուծոյ թագաւորութի՛ւնը կ՚աւետուի, եւ ամէն մէկը կ՚արտորայ մտնել անոր մէջ:
yohana āgamanaparyyanataṁ yuṣmākaṁ samīpe vyavasthābhaviṣyadvādināṁ lekhanāni cāsan tataḥ prabhṛti īśvararājyasya susaṁvādaḥ pracarati, ekaiko lokastanmadhyaṁ yatnena praviśati ca|
17 Աւելի դիւրին է՝ որ երկինքն ու երկիրը անցնին, քան Օրէնքէն մէ՛կ նշանագիր իյնայ:
varaṁ nabhasaḥ pṛthivyāśca lopo bhaviṣyati tathāpi vyavasthāyā ekabindorapi lopo na bhaviṣyati|
18 Ո՛վ որ կ՚արձակէ իր կինը եւ կ՚ամուսնանայ ուրիշի մը հետ՝ շնութիւն կ՚ընէ, եւ ո՛վ որ կ՚ամուսնանայ իր ամուսինէն արձակուած կնոջ մը հետ՝ շնութիւն կ՚ընէ»:
yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sopi paradārāna gacchati|
19 «Հարուստ մարդ մը կար՝ որ ծիրանի ու բեհեզ կը հագնէր, եւ ամէն օր փառահեղ խրախճանք կը սարքէր՝՝:
eko dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritoṣarūpeṇābhuṁktāpivacca|
20 Ղազարոս անունով աղքատ մըն ալ կար՝ պալարներով ծածկուած, որ պառկած էր անոր դրան քով,
sarvvāṅge kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavato bhojanapātrāt patitam ucchiṣṭaṁ bhoktuṁ vāñchan tasya dvāre patitvātiṣṭhat;
21 ու կը ցանկար կշտանալ հարուստին սեղանէն ինկած փշրանքներէն. նաեւ շուներն ալ կու գային եւ կը լզէին անոր պալարները:
atha śvāna āgatya tasya kṣatānyalihan|
22 Այդ աղքատը մեռաւ, ու հրեշտակները Աբրահամի գոգը տարին զայն: Հարուստն ալ մեռաւ եւ թաղուեցաւ:
kiyatkālātparaṁ sa daridraḥ prāṇān jahau; tataḥ svargīyadūtāstaṁ nītvā ibrāhīmaḥ kroḍa upaveśayāmāsuḥ|
23 Մինչ դժոխքը՝ տանջանքի մէջ էր, իր աչքերը բարձրացնելով՝ հեռուէն տեսաւ Աբրահամը, ու Ղազարոսը՝ անոր գոգը հանգիստ նստած: (Hadēs g86)
paścāt sa dhanavānapi mamāra, taṁ śmaśāne sthāpayāmāsuśca; kintu paraloke sa vedanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkroḍa iliyāsarañca vilokya ruvannuvāca; (Hadēs g86)
24 Ուստի գոչեց. “Հա՛յր Աբրահամ, ողորմէ՜ ինծի ու ղրկէ՛ Ղազարոսը, որպէսզի ջուրի մէջ թաթխէ իր մատին ծայրը եւ զովացնէ լեզուս, որովհետեւ կը տանջուիմ այս բոցին մէջ”:
he pitar ibrāhīm anugṛhya aṅgulyagrabhāgaṁ jale majjayitvā mama jihvāṁ śītalāṁ karttum iliyāsaraṁ preraya, yato vahniśikhātohaṁ vyathitosmi|
25 Աբրահամ ըսաւ. “Որդեա՛կ, յիշէ՛ թէ դուն կեանքիդ ընթացքին ստացար բարիքներդ, նմանապէս Ղազարոս՝ չարիքներ. հիմա ան (հոս) կը մխիթարուի, ու դուն կը տանջուիս:
tadā ibrāhīm babhāṣe, he putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān etat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|
26 Այս բոլորէն զատ՝ մեր եւ ձեր մէջտեղ հաստատուած մեծ անդունդ մը կայ, որպէսզի ասկէ ձեզի անցնիլ ուզողները չկարենան, ո՛չ ալ ատկէ մեզի գալ ուզողները՝ անցնին”:
aparamapi yuṣmākam asmākañca sthānayo rmadhye mahadvicchedo'sti tata etatsthānasya lokāstat sthānaṁ yātuṁ yadvā tatsthānasya lokā etat sthānamāyātuṁ na śaknuvanti|
27 Ան ալ ըսաւ. “Ուրեմն կը խնդրեմ քեզմէ, հա՛յր, որ ղրկես զայն հօրս տունը,
tadā sa uktavān, he pitastarhi tvāṁ nivedayāmi mama pitu rgehe ye mama pañca bhrātaraḥ santi
28 քանի որ հինգ եղբայր ունիմ. որպէսզի վկայէ անոնց, որ անոնք ալ չգան այս տանջանքի տեղը”:
te yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ teṣāṁ samīpam iliyāsaraṁ preraya|
29 Աբրահամ ըսաւ անոր. “Անոնք ունին Մովսէսն ու մարգարէները, թող անո՛նց մտիկ ընեն”:
tata ibrāhīm uvāca, mūsābhaviṣyadvādināñca pustakāni teṣāṁ nikaṭe santi te tadvacanāni manyantāṁ|
30 Ան ալ ըսաւ. “Ո՛չ, հա՛յր Աբրահամ. հապա եթէ մեռելներէ՛ն մէկը երթայ անոնց՝ պիտի ապաշխարեն”:
tadā sa nivedayāmāsa, he pitar ibrāhīm na tathā, kintu yadi mṛtalokānāṁ kaścit teṣāṁ samīpaṁ yāti tarhi te manāṁsi vyāghoṭayiṣyanti|
31 Իսկ ան ըսաւ անոր. “Եթէ մտիկ չեն ըներ Մովսէսի եւ մարգարէներուն, պիտի չհամոզուին՝ նոյնիսկ եթէ մէկը մեռելներէն յարութիւն առնէ”»:
tata ibrāhīm jagāda, te yadi mūsābhaviṣyadvādināñca vacanāni na manyante tarhi mṛtalokānāṁ kasmiṁścid utthitepi te tasya mantraṇāṁ na maṁsyante|

< ՂՈԻԿԱՍ 16 >