< ՅՈՎՀԱՆՆՈԻ 8 >

1 Յիսուս գնաց Ձիթենիներու լեռը:
pratyuu. se yii"su. h panarmandiram aagacchat
2 Երբ առտուն կանուխ դարձեալ եկաւ տաճարը՝ ամբողջ ժողովուրդը կու գար իրեն, եւ ինք՝ նստած կը սորվեցնէր անոնց:
tata. h sarvve. su loke. su tasya samiipa aagate. su sa upavi"sya taan upade. s.tum aarabhata|
3 Դպիրներն ու Փարիսեցիները բերին անոր շնութեան մէջ բռնուած կին մը, եւ մէջտեղ կայնեցնելով զայն՝
tadaa adhyaapakaa. h phiruu"sina nca vyabhicaarakarmma. ni dh. rta. m striyamekaam aaniya sarvve. saa. m madhye sthaapayitvaa vyaaharan
4 ըսին իրեն. «Վարդապե՛տ, այս կինը շնութեան մէջ բռնուեցաւ՝ այս մեղքը գործած ատեն:
he guro yo. sitam imaa. m vyabhicaarakarmma kurvvaa. naa. m lokaa dh. rtavanta. h|
5 Օրէնքին մէջ՝ Մովսէս պատուիրեց մեզի քարկոծել այսպիսիները. իսկ դո՛ւն ի՞նչ կ՚ըսես»:
etaad. r"salokaa. h paa. saa. naaghaatena hantavyaa iti vidhirmuusaavyavasthaagranthe likhitosti kintu bhavaan kimaadi"sati?
6 Ասիկա կ՚ըսէին՝ զայն փորձելու համար, որպէսզի առիթ ունենան զինք ամբաստանելու. բայց Յիսուս՝ վար ծռած՝ մատով կը գրէր գետինին վրայ:
te tamapavaditu. m pariik. saabhipraaye. na vaakyamidam ap. rcchan kintu sa prahviibhuuya bhuumaava"ngalyaa lekhitum aarabhata|
7 Սակայն երբ շարունակեցին հարցնել իրեն, վեր նայեցաւ եւ ըսաւ անոնց. «Ձեզմէ անմեղ եղողը՝ առաջ ի՛նք թող քար նետէ ատոր վրայ»:
tatastai. h puna. h puna. h p. r.s. ta utthaaya kathitavaan yu. smaaka. m madhye yo jano niraparaadhii saeva prathamam enaa. m paa. saa. nenaahantu|
8 Ու դարձեալ վար ծռելով՝ գետինին վրայ կը գրէր:
pa"scaat sa puna"sca prahviibhuuya bhuumau lekhitum aarabhata|
9 Իսկ անոնք՝ լսելով ասիկա եւ կշտամբուելով իրենց խղճմտանքէն՝ դուրս կ՚ելլէին մէկ առ մէկ, ամենէն տարեցներէն սկսեալ՝ մինչեւ յետինները. ու Յիսուս մինակ մնաց, եւ կինը՝ մէջտեղ կայնած:
taa. m katha. m "srutvaa te svasvamanasi prabodha. m praapya jye. s.thaanukrama. m ekaika"sa. h sarvve bahiragacchan tato yii"surekaakii tayakttobhavat madhyasthaane da. n.daayamaanaa saa yo. saa ca sthitaa|
10 Յիսուս վեր նայելով ու կնոջմէն զատ ո՛չ մէկը տեսնելով՝ ըսաւ անոր. «Կի՛ն, ո՞ւր են անոնք՝ որ կ՚ամբաստանէին քեզ. ո՞չ մէկը դատապարտեց քեզ»:
tatpa"scaad yii"surutthaaya taa. m vanitaa. m vinaa kamapyapara. m na vilokya p. r.s. tavaan he vaame tavaapavaadakaa. h kutra? kopi tvaa. m ki. m na da. n.dayati?
11 Ան ալ ըսաւ. «Ո՛չ մէկը, Տէ՛ր»: Յիսուս ըսաւ անոր. «Ե՛ս ալ չեմ դատապարտեր քեզ. գնա՛, եւ ասկէ ետք ա՛լ մի՛ մեղանչեր»:
saavadat he maheccha kopi na tadaa yii"suravocat naahamapi da. n.dayaami yaahi puna. h paapa. m maakaar. sii. h|
12 Յիսուս դարձեալ խօսեցաւ անոնց եւ ըսաւ. «Ե՛ս եմ աշխարհի լոյսը. ա՛ն որ կը հետեւի ինծի՝ պիտի չքալէ խաւարի մէջ, հապա պիտի ունենայ կեանքի լոյսը»:
tato yii"su. h punarapi lokebhya ittha. m kathayitum aarabhata jagatoha. m jyoti. hsvaruupo ya. h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa. m diipti. m praapsyati|
13 Իսկ Փարիսեցիները ըսին անոր. «Դո՛ւն կը վկայես քու մասիդ. քու վկայութիւնդ ճշմարիտ չէ»:
tata. h phiruu"sino. avaadi. sustva. m svaarthe svaya. m saak. sya. m dadaasi tasmaat tava saak. sya. m graahya. m na bhavati|
14 Յիսուս պատասխանեց անոնց. «Թէպէտ ե՛ս կը վկայեմ իմ մասիս, իմ վկայութիւնս ճշմարիտ է, որովհետեւ գիտեմ ուրկէ՛ եկայ եւ ո՛ւր կ՚երթամ. իսկ դուք չէք գիտեր ուրկէ՛ կու գամ կամ ո՛ւր կ՚երթամ:
tadaa yii"su. h pratyuditavaan yadyapi svaarthe. aha. m svaya. m saak. sya. m dadaami tathaapi mat saak. sya. m graahya. m yasmaad aha. m kuta aagatosmi kva yaami ca tadaha. m jaanaami kintu kuta aagatosmi kutra gacchaami ca tad yuuya. m na jaaniitha|
15 Դուք կը դատէք մարմինի՛ն համաձայն. ես ո՛չ մէկը կը դատեմ:
yuuya. m laukika. m vicaarayatha naaha. m kimapi vicaarayaami|
16 Նոյնիսկ եթէ դատեմ՝ իմ դատաստանս ճշմարիտ է, որովհետեւ ես մինակ չեմ, հապա՝ ե՛ս եւ Հա՛յրը՝ որ ղրկեց զիս:
kintu yadi vicaarayaami tarhi mama vicaaro grahiitavyo yatoham ekaakii naasmi prerayitaa pitaa mayaa saha vidyate|
17 Ձեր Օրէնքին մէջ ալ գրուած է թէ երկու մարդու վկայութիւնը ճշմարիտ է:
dvayo rjanayo. h saak. sya. m graha. niiya. m bhavatiiti yu. smaaka. m vyavasthaagranthe likhitamasti|
18 Ե՛ս եմ՝ որ կը վկայեմ իմ մասիս, ու Հա՛յրն ալ՝ որ ղրկեց զիս՝ կը վկայէ իմ մասիս»:
aha. m svaarthe svaya. m saak. sitva. m dadaami ya"sca mama taato maa. m preritavaan sopi madarthe saak. sya. m dadaati|
19 Ուստի ըսին անոր. «Ո՞ւր է քու Հայրդ»: Յիսուս պատասխանեց. «Ո՛չ զիս կը ճանչնաք, եւ ո՛չ՝ իմ Հայրս. եթէ ճանչնայիք զիս, պիտի ճանչնայիք նաեւ իմ Հայրս»:
tadaa te. ap. rcchan tava taata. h kutra? tato yii"su. h pratyavaadiid yuuya. m maa. m na jaaniitha matpitara nca na jaaniitha yadi maam ak. saasyata tarhi mama taatamapyak. saasyata|
20 Յիսուս ըսաւ այս խօսքերը՝ գանձատունը, երբ կը սորվեցնէր տաճարին մէջ, ու ո՛չ մէկը ձերբակալեց զայն, որովհետեւ դեռ անոր ժամը հասած չէր:
yii"su rmandira upadi"sya bha. n.daagaare kathaa etaa akathayat tathaapi ta. m prati kopi kara. m nodatolayat|
21 Յիսուս դարձեալ ըսաւ անոնց. «Ես կ՚երթամ՝ ու պիտի փնտռէք զիս, եւ պիտի մեռնիք ձեր մեղքերուն մէջ. ո՛ւր ես կ՚երթամ ՝ դուք չէք կրնար գալ»:
tata. h para. m yii"su. h punaruditavaan adhunaaha. m gacchaami yuuya. m maa. m gave. sayi. syatha kintu nijai. h paapai rmari. syatha yat sthaanam aha. m yaasyaami tat sthaanam yuuya. m yaatu. m na "sak. syatha|
22 Ուրեմն Հրեաները կ՚ըսէին. «Միթէ ինքզի՞նք պիտի սպաննէ, քանի որ կ՚ըսէ. “Ո՛ւր ես կ՚երթամ՝ դուք չէք կրնար գալ”»:
tadaa yihuudiiyaa. h praavocan kimayam aatmaghaata. m kari. syati? yato yat sthaanam aha. m yaasyaami tat sthaanam yuuya. m yaatu. m na "sak. syatha iti vaakya. m braviiti|
23 Ըսաւ անոնց. «Դուք վարէն էք, ես վերէն եմ. դուք այս աշխարհէն էք, ես այս աշխարհէն չեմ:
tato yii"sustebhya. h kathitavaan yuuyam adha. hsthaaniiyaa lokaa aham uurdvvasthaaniiya. h yuuyam etajjagatsambandhiiyaa aham etajjagatsambandhiiyo na|
24 Ուստի ըսի ձեզի թէ պիտի մեռնիք ձեր մեղքերուն մէջ. արդարեւ եթէ չհաւատաք թէ ես եմ ՝ պիտի մեռնիք ձեր մեղքերուն մէջ»:
tasmaat kathitavaan yuuya. m nijai. h paapai rmari. syatha yatoha. m sa pumaan iti yadi na vi"svasitha tarhi nijai. h paapai rmari. syatha|
25 Ուրեմն ըսին անոր. «Դուն ո՞վ ես»: Յիսուս ըսաւ անոնց. «Ի՛նչ որ սկիզբէն կ՚ըսեմ ձեզի:
tadaa te. ap. rcchan kastva. m? tato yii"su. h kathitavaan yu. smaaka. m sannidhau yasya prastaavam aa prathamaat karomi saeva puru. soha. m|
26 Շատ բաներ ունիմ ձեր մասին խօսելու եւ դատելու. բայց ա՛ն որ ղրկեց զիս՝ ճշմարտախօս է, ու ես ի՛նչ որ լսեցի իրմէ՝ զա՛յն կը խօսիմ աշխարհի մէջ»:
yu. smaasu mayaa bahuvaakya. m vakttavya. m vicaarayitavya nca kintu matprerayitaa satyavaadii tasya samiipe yadaha. m "srutavaan tadeva jagate kathayaami|
27 Անոնք չհասկցան թէ Հօրը մասին կը խօսէր իրենց:
kintu sa janake vaakyamida. m prokttavaan iti te naabudhyanta|
28 Ուստի Յիսուս ըսաւ անոնց. «Երբ բարձրացնէք մարդու Որդին, այն ատեն պիտի գիտնաք թէ ես եմ, եւ թէ ես ինձմէ ոչի՛նչ կ՚ընեմ, հապա կը խօսիմ այս բաները՝ ինչպէս Հայրը սորվեցուց ինծի:
tato yii"surakathayad yadaa manu. syaputram uurdvva utthaapayi. syatha tadaaha. m sa pumaan kevala. h svaya. m kimapi karmma na karomi kintu taato yathaa "sik. sayati tadanusaare. na vaakyamida. m vadaamiiti ca yuuya. m j naatu. m "sak. syatha|
29 Ու զիս ղրկողը ինծի հետ է. Հայրը մինակ չթողուց զիս, որովհետեւ ես ամէն ատեն կ՚ընեմ իրեն հաճելի եղած բաները»:
matprerayitaa pitaa maam ekaakina. m na tyajati sa mayaa saarddha. m ti. s.thati yatoha. m tadabhimata. m karmma sadaa karomi|
30 Երբ այսպէս խօսեցաւ՝ շատ մարդիկ հաւատացին իրեն:
tadaa tasyaitaani vaakyaani "srutvaa bahuvastaasmin vya"svasan|
31 Ուստի Յիսուս ըսաւ իրեն հաւատացող Հրեաներուն. «Եթէ իմ խօսքիս մէջ մնաք, ճշմա՛րտապէս իմ աշակերտներս կ՚ըլլաք.
ye yihuudiiyaa vya"svasan yii"sustebhyo. akathayat
32 ու ճշմարտութիւնը պիտի գիտնաք, եւ այդ ճշմարտութիւնը պիտի ազատէ ձեզ»:
mama vaakye yadi yuuyam aasthaa. m kurutha tarhi mama "si. syaa bhuutvaa satyatva. m j naasyatha tata. h satyatayaa yu. smaaka. m mok. so bhavi. syati|
33 Պատասխանեցին իրեն. «Մենք Աբրահամի զարմն ենք, ու երբե՛ք ստրուկ չենք եղած ոեւէ մէկուն: Դուն ի՞նչպէս կ՚ըսես. “Ազատ պիտի ըլլաք”»:
tadaa te pratyavaadi. su. h vayam ibraahiimo va. m"sa. h kadaapi kasyaapi daasaa na jaataastarhi yu. smaaka. m muktti rbhavi. syatiiti vaakya. m katha. m bravii. si?
34 Յիսուս պատասխանեց անոնց. «Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Ո՛վ որ մեղք կը գործէ, անիկա մեղքին ստրուկն է”:
tadaa yii"su. h pratyavadad yu. smaanaha. m yathaarthatara. m vadaami ya. h paapa. m karoti sa paapasya daasa. h|
35 Եւ ստրուկը տան մէջ յաւիտեան չի կենար, բայց որդին յաւիտեան կը կենայ: (aiōn g165)
daasa"sca nirantara. m nive"sane na ti. s.thati kintu putro nirantara. m ti. s.thati| (aiōn g165)
36 Ուրեմն եթէ Որդին ազատէ ձեզ, ի՛րապէս ազատ պիտի ըլլաք:
ata. h putro yadi yu. smaan mocayati tarhi nitaantameva mukttaa bhavi. syatha|
37 Գիտե՛մ թէ Աբրահամի զարմն էք. բայց կը ջանաք սպաննել զիս, որովհետեւ իմ խօսքս տեղ չունի ձեր մէջ:
yuyam ibraahiimo va. m"sa ityaha. m jaanaami kintu mama kathaa yu. smaakam anta. hkara. ne. su sthaana. m na praapnuvanti tasmaaddheto rmaa. m hantum iihadhve|
38 Ես ինչ որ տեսայ իմ Հօրս քով՝ զա՛յն կը խօսիմ, ու դուք ալ ինչ որ տեսաք ձեր հօր քով՝ զա՛յն կ՚ընէք»:
aha. m svapitu. h samiipe yadapa"sya. m tadeva kathayaami tathaa yuuyamapi svapitu. h samiipe yadapa"syata tadeva kurudhve|
39 Պատասխանեցին անոր. «Մեր հայրը՝ Աբրահա՛մն է»: Յիսուս ըսաւ անոնց. «Եթէ Աբրահամի որդիները ըլլայիք, Աբրահամի՛ գործերը պիտի ընէիք:
tadaa te pratyavocan ibraahiim asmaaka. m pitaa tato yii"surakathayad yadi yuuyam ibraahiima. h santaanaa abhavi. syata tarhi ibraahiima aacaara. navad aacari. syata|
40 Բայց հիմա կը ջանաք սպաննել զիս, այնպիսի մարդ մը՝ որ խօսեցաւ ձեզի ճշմարտութիւնը, որ լսեցի Աստուծմէ. Աբրահամ չըրաւ այդ բանը:
ii"svarasya mukhaat satya. m vaakya. m "srutvaa yu. smaan j naapayaami yoha. m ta. m maa. m hantu. m ce. s.tadhve ibraahiim etaad. r"sa. m karmma na cakaara|
41 Դուք կ՚ընէք ձե՛ր հօր գործերը»: Անոնք ալ ըսին անոր. «Մենք պոռնկութենէ ծնած չենք. մենք ունինք մէ՛կ Հայր, որ Աստուած է»:
yuuya. m svasvapitu. h karmmaa. ni kurutha tadaa tairuktta. m na vaya. m jaarajaataa asmaakam ekaeva pitaasti sa eve"svara. h
42 Յիսուս ըսաւ անոնց. «Եթէ Աստուած ըլլար ձեր Հայրը՝ պիտի սիրէիք զիս, որովհետեւ ես Աստուծմէ՛ ելայ ու եկայ. ո՛չ թէ ես ինձմէ եկայ, հապա ի՛նք ղրկեց զիս:
tato yii"sunaa kathitam ii"svaro yadi yu. smaaka. m taatobhavi. syat tarhi yuuya. m mayi premaakari. syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha. m sa maa. m praahi. not|
43 Ինչո՞ւ չէք հասկնար իմ խօսածս. քանի որ չէք կրնար մտիկ ընել իմ խօսքս:
yuuya. m mama vaakyamida. m na budhyadhve kuta. h? yato yuuya. m mamopade"sa. m so. dhu. m na "saknutha|
44 Դուք ձեր հօրմէն՝ Չարախօսէն էք, եւ կ՚ուզէք ձեր հօ՛ր ցանկութիւնները գործադրել. ան սկիզբէն մարդասպան էր, ու ճշմարտութեան մէջ չկեցաւ՝ որովհետեւ անոր մէջ ճշմարտութիւն չկայ: Երբ ան սուտ խօսի՝ կը խօսի բո՛ւն իր էութենէ՛ն, քանի որ ան ստախօս է՝ եւ սուտին հայրը:
yuuya. m "saitaan pitu. h santaanaa etasmaad yu. smaaka. m piturabhilaa. sa. m puurayatha sa aa prathamaat naraghaatii tadanta. h satyatvasya le"sopi naasti kaara. naadata. h sa satyataayaa. m naati. s.that sa yadaa m. r.saa kathayati tadaa nijasvabhaavaanusaare. naiva kathayati yato sa m. r.saabhaa. sii m. r.sotpaadaka"sca|
45 Բայց որովհետեւ ես կը խօսիմ ճշմարտութիւնը՝ չէք հաւատար ինծի:
aha. m tathyavaakya. m vadaami kaara. naadasmaad yuuya. m maa. m na pratiitha|
46 Ձեզմէ ո՞վ կրնայ կշտամբել զիս՝ մեղքի համար. իսկ եթէ ես կը խօսիմ ճշմարտութիւնը, ինչո՞ւ չէք հաւատար ինծի:
mayi paapamastiiti pramaa. na. m yu. smaaka. m ko daatu. m "saknoti? yadyaha. m tathyavaakya. m vadaami tarhi kuto maa. m na pratitha?
47 Ա՛ն որ Աստուծմէ է՝ մտիկ կ՚ընէ Աստուծոյ խօսքերը. ուստի դուք մտիկ չէք ըներ, քանի որ Աստուծմէ չէք»:
ya. h ka"scana ii"svariiyo loka. h sa ii"svariiyakathaayaa. m mano nidhatte yuuyam ii"svariiyalokaa na bhavatha tannidaanaat tatra na manaa. msi nidhadve|
48 Հրեաները պատասխանեցին անոր. «Մենք ճիշդ չե՞նք ըսեր թէ դուն Սամարացի ես, ու դեւ կայ քու ներսդ»:
tadaa yihuudiiyaa. h pratyavaadi. su. h tvameka. h "somiro. niiyo bhuutagrasta"sca vaya. m kimida. m bhadra. m naavaadi. sma?
49 Յիսուս պատասխանեց. «Իմ ներսս դեւ չկայ, հապա ես կը պատուեմ իմ Հայրս. բայց դուք՝ կ՚անպատուէ՛ք զիս:
tato yii"su. h pratyavaadiit naaha. m bhuutagrasta. h kintu nijataata. m sammanye tasmaad yuuya. m maam apamanyadhve|
50 Իսկ ես չեմ փնտռեր իմ փառքս: Կա՛յ մէկը՝ որ կը փնտռէ ու կը դատէ:
aha. m svasukhyaati. m na ce. s.te kintu ce. s.titaa vicaarayitaa caapara eka aaste|
51 Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Եթէ մէկը պահէ իմ խօսքս, մահ պիտի չտեսնէ յաւիտեա՛ն”»: (aiōn g165)
aha. m yu. smabhyam atiiva yathaartha. m kathayaami yo naro madiiya. m vaaca. m manyate sa kadaacana nidhana. m na drak. syati| (aiōn g165)
52 Ուստի Հրեաները ըսին անոր. «Հիմա գիտցանք թէ դեւ կայ քու ներսդ: Աբրահամ մեռաւ, ու մարգարէներն ալ, իսկ դուն կ՚ըսես. “Եթէ մէկը պահէ իմ խօսքս՝ մահ պիտի չհամտեսէ յաւիտեա՛ն”: (aiōn g165)
yihuudiiyaastamavadan tva. m bhuutagrasta itiidaaniim avai. sma| ibraahiim bhavi. syadvaadina nca sarvve m. rtaa. h kintu tva. m bhaa. sase yo naro mama bhaaratii. m g. rhlaati sa jaatu nidhaanaasvaada. m na lapsyate| (aiōn g165)
53 Միթէ դուն աւելի՞ մեծ ես՝ քան մեր հայրը՝ Աբրահամ, որ մեռաւ, ու մարգարէներն ալ մեռան. դուն քեզ ո՞վ կ՚ընես»:
tarhi tva. m kim asmaaka. m puurvvapuru. saad ibraahiimopi mahaan? yasmaat sopi m. rta. h bhavi. syadvaadinopi m. rtaa. h tva. m sva. m ka. m pumaa. msa. m manu. se?
54 Յիսուս պատասխանեց. «Եթէ ե՛ս զիս փառաւորեմ՝ իմ փառքս ոչի՛նչ է: Իմ Հա՛յրս է՝ որ կը փառաւորէ զիս, որուն համար դուք կ՚ըսէք թէ “մեր Աստուածն է”,
yii"su. h pratyavocad yadyaha. m sva. m svaya. m sammanye tarhi mama tat sammanana. m kimapi na kintu mama taato ya. m yuuya. m sviiyam ii"svara. m bhaa. sadhve saeva maa. m sammanute|
55 բայց չէք ճանչնար զայն: Իսկ ես կը ճանչնա՛մ զայն, ու եթէ ըսէի թէ “չեմ ճանչնար զայն”, ձեզի պէս ստախօս կ՚ըլլայի. մինչդեռ ես կը ճանչնամ զայն, եւ կը պահեմ անոր խօսքը:
yuuya. m ta. m naavagacchatha kintvaha. m tamavagacchaami ta. m naavagacchaamiiti vaakya. m yadi vadaami tarhi yuuyamiva m. r.saabhaa. sii bhavaami kintvaha. m tamavagacchaami tadaak. saamapi g. rhlaami|
56 Ձեր հայրը՝ Աբրահամ՝ ցանկաց տեսնել իմ օրս, ու տեսաւ եւ ցնծաց»:
yu. smaaka. m puurvvapuru. sa ibraahiim mama samaya. m dra. s.tum atiivaavaa nchat tanniriik. syaanandacca|
57 Իսկ Հրեաները ըսին անոր. «Դուն տակաւին յիսուն տարեկան չես. Աբրահա՞մն ալ տեսար»:
tadaa yihuudiiyaa ap. rcchan tava vaya. h pa ncaa"sadvatsaraa na tva. m kim ibraahiimam adraak. sii. h?
58 Յիսուս ըսաւ անոնց. «Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Աբրահամի ըլլալէն առաջ՝ ես եմ”»:
yii"su. h pratyavaadiid yu. smaanaha. m yathaarthatara. m vadaami ibraahiimo janmana. h puurvvakaalamaarabhyaaha. m vidye|
59 Ուստի քարեր վերցուցին՝ որպէսզի նետեն անոր վրայ. բայց Յիսուս ինքզինք ծածկեց անոնց աչքերէն, ու անոնց մէջէն անցնելով՝ դուրս ելաւ տաճարէն, եւ այսպէս գնաց:
tadaa te paa. saa. naan uttolya tamaahantum udayacchan kintu yii"su rgupto mantiraad bahirgatya te. saa. m madhyena prasthitavaan|

< ՅՈՎՀԱՆՆՈԻ 8 >