< ՅՈՎՀԱՆՆՈԻ 6 >

1 Ասկէ ետք, Յիսուս գնաց Գալիլեայի՝ այսինքն Տիբերիայի ծովուն միւս կողմը:
tata. h para. m yii"su rgaaliil prade"siiyasya tiviriyaanaamna. h sindho. h paara. m gatavaan|
2 Մեծ բազմութիւն մը կը հետեւէր անոր, որովհետեւ կը տեսնէին այն նշանները՝ որ կ՚ընէր հիւանդներուն վրայ:
tato vyaadhimallokasvaasthyakara. naruupaa. ni tasyaa"scaryyaa. ni karmmaa. ni d. r.s. tvaa bahavo janaastatpa"scaad agacchan|
3 Յիսուս լեռը ելաւ ու նստաւ հոն՝ իր աշակերտներուն հետ:
tato yii"su. h parvvatamaaruhya tatra "si. syai. h saakam|
4 Հրեաներուն Զատիկի տօնը մօտ էր:
tasmin samaya nistaarotsavanaamni yihuudiiyaanaama utsava upasthite
5 Երբ Յիսուս աչքերը բարձրացուց ու տեսաւ թէ մեծ բազմութիւն մը կու գար իրեն, ըսաւ Փիլիպպոսի. «Ուրկէ՞ հաց գնենք՝ որպէսզի ասոնք ուտեն»:
yii"su rnetre uttolya bahulokaan svasamiipaagataan vilokya philipa. m p. r.s. tavaan ete. saa. m bhojanaaya bhojadravyaa. ni vaya. m kutra kretu. m "sakruma. h?
6 (Ասիկա կ՚ըսէր՝ զայն փորձելու համար, քանի որ ինք գիտէր թէ ի՛նչ պիտի ընէր: )
vaakyamida. m tasya pariik. saartham avaadiit kintu yat kari. syati tat svayam ajaanaat|
7 Փիլիպպոս պատասխանեց անոր. «Երկու հարիւր դահեկանի հաց չի բաւեր անոնց, որպէսզի իւրաքանչիւրը քիչ մը առնէ»:
philipa. h pratyavocat ete. saam ekaiko yadyalpam alpa. m praapnoti tarhi mudraapaadadvi"satena kriitapuupaa api nyuunaa bhavi. syanti|
8 Իր աշակերտներէն մէկը, Սիմոն Պետրոսի եղբայրը՝ Անդրէաս, ըսաւ իրեն.
"simon pitarasya bhraataa aandriyaakhya. h "si. syaa. naameko vyaah. rtavaan
9 «Հոս պատանի մը կայ, որ ունի հինգ գարիէ նկանակ ու երկու ձուկ. բայց ի՞նչ են անոնք՝ այդչափ մարդոց համար»:
atra kasyacid baalakasya samiipe pa nca yaavapuupaa. h k. sudramatsyadvaya nca santi kintu lokaanaa. m etaavaataa. m madhye tai. h ki. m bhavi. syati?
10 Յիսուս ըսաւ. «Նստեցուցէ՛ք այդ մարդիկը»: Հոն առատ խոտ կար, ու մարդիկը նստան՝ թիւով հինգ հազարի չափ:
pa"scaad yii"suravadat lokaanupave"sayata tatra bahuyavasasattvaat pa ncasahastrebhyo nyuunaa adhikaa vaa puru. saa bhuumyaam upaavi"san|
11 Յիսուս առաւ նկանակները, շնորհակալ եղաւ եւ բաշխեց աշակերտներուն, աշակերտներն ալ՝ նստողներուն. նմանապէս ձուկերէն՝ ո՛րչափ որ ուզեցին:
tato yii"sustaan puupaanaadaaya ii"svarasya gu. naan kiirttayitvaa "si. sye. su samaarpayat tataste tebhya upavi. s.talokebhya. h puupaan yathe. s.tamatsya nca praadu. h|
12 Երբ կշտացան՝ ըսաւ իր աշակերտներուն. «Ժողվեցէ՛ք աւելցած բեկորները, որպէսզի ոչինչ կորսուի»:
te. su t. rpte. su sa taanavocad ete. saa. m ki ncidapi yathaa naapaciiyate tathaa sarvvaa. nyava"si. s.taani sa. mg. rhliita|
13 Ուստի ժողվեցին, եւ տասներկու կողով լեցուցին այդ հինգ գարիէ նկանակներէն մնացած բեկորներով, որոնք ուտողներէն աւելցան:
tata. h sarvve. saa. m bhojanaat para. m te te. saa. m pa ncaanaa. m yaavapuupaanaa. m ava"si. s.taanyakhilaani sa. mg. rhya dvaada"sa. dallakaan apuurayan|
14 Իսկ մարդիկը, երբ տեսան Յիսուսի ըրած նշանը, կ՚ըսէին. «Ճշմա՛րտապէս ասիկա՛ է այն մարգարէն, որ աշխարհ պիտի գար»:
apara. m yii"soretaad. r"siim aa"scaryyakriyaa. m d. r.s. tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana. m bhavi. syati sa evaayam ava"sya. m bhavi. syadvakttaa|
15 Ուրեմն Յիսուս, գիտնալով թէ պիտի գան յափշտակելու զինք՝ որպէսզի թագաւոր ընեն զինք, դարձեալ լեռը գնաց՝ առանձին:
ataeva lokaa aagatya tamaakramya raajaana. m kari. syanti yii"suste. saam iid. r"sa. m maanasa. m vij naaya puna"sca parvvatam ekaakii gatavaan|
16 Երբ իրիկուն եղաւ՝ իր աշակերտները իջան ծովեզերքը,
saaya. mkaala upasthite "si. syaa jaladhita. ta. m vrajitvaa naavamaaruhya nagaradi"si sindhau vaahayitvaagaman|
17 ու նաւ մտնելով կ՚երթային ծովուն միւս կողմը՝ Կափառնայում: Արդէն մթնցած էր, բայց դեռ Յիսուս եկած չէր իրենց:
tasmin samaye timira upaati. s.that kintu yii. suste. saa. m samiipa. m naagacchat|
18 Ծովն ալ ալեկոծ էր՝ սաստիկ փչող հովէն:
tadaa prabalapavanavahanaat saagare mahaatara"ngo bhavitum aarebhe|
19 Երբ թի վարելով քսանհինգ կամ երեսուն ասպարէզի չափ գացին՝ տեսան Յիսուսը, որ կը մօտենար նաւուն՝ ծովուն վրայ քալելով, ու վախցան:
tataste vaahayitvaa dvitraan kro"saan gataa. h pa"scaad yii"su. m jaladherupari padbhyaa. m vrajanta. m naukaantikam aagacchanta. m vilokya traasayuktaa abhavan
20 Բայց ինք ըսաւ անոնց. «Ե՛ս եմ, մի՛ վախնաք»:
kintu sa taanukttavaan ayamaha. m maa bhai. s.ta|
21 Ուստի ուզեցին ընդունիլ զինք նաւուն մէջ. եւ նաւը իսկոյն հասաւ այն երկիրը՝ ուր կ՚երթային:
tadaa te ta. m svaira. m naavi g. rhiitavanta. h tadaa tatk. sa. naad uddi. s.tasthaane naurupaasthaat|
22 Հետեւեալ օրը՝ բազմութիւնը, որ ծովուն միւս եզերքն էր, տեսաւ թէ ուրիշ նաւակ չկար այն մէկէն զատ՝ որուն մէջ անոր աշակերտները մտած էին, եւ թէ Յիսուս իր աշակերտներուն հետ մտած չէր նաւակը, այլ անոր աշակերտները առանձին գացեր էին
yayaa naavaa "si. syaa agacchan tadanyaa kaapi naukaa tasmin sthaane naasiit tato yii"su. h "si. syai. h saaka. m naagamat kevalaa. h "si. syaa agaman etat paarasthaa lokaa j naatavanta. h|
23 (բայց Տիբերիայէն ուրիշ նաւակներ եկան այն տեղին մօտ, ուր կերեր էին հացը՝ Տէրոջ շնորհակալ ըլլալէն ետք):
kintu tata. h para. m prabhu ryatra ii"svarasya gu. naan anukiirttya lokaan puupaan abhojayat tatsthaanasya samiipasthativiriyaayaa aparaastara. naya aagaman|
24 Ուրեմն բազմութիւնը՝ տեսնելով թէ ո՛չ Յիսուս հոն է, ո՛չ ալ անոր աշակերտները, իրե՛նք ալ նաւ մտան եւ գացին Կափառնայում՝ փնտռելու Յիսուսը:
yii"sustatra naasti "si. syaa api tatra naa santi lokaa iti vij naaya yii"su. m gave. sayitu. m tara. nibhi. h kapharnaahuum pura. m gataa. h|
25 Երբ գտան զինք՝ ծովուն միւս եզերքը, ըսին իրեն. «Ռաբբի՛, ե՞րբ եկար հոս»:
tataste saritpate. h paare ta. m saak. saat praapya praavocan he guro bhavaan atra sthaane kadaagamat?
26 Յիսուս պատասխանեց անոնց. «Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Դուք զիս կը փնտռէք՝ ո՛չ թէ քանի որ նշաններ տեսաք, հապա՝ որովհետեւ նկանակներէն կերաք ու կշտացաք”:
tadaa yii"sustaan pratyavaadiid yu. smaanaha. m yathaarthatara. m vadaami aa"scaryyakarmmadar"sanaaddheto rna kintu puupabhojanaat tena t. rptatvaa nca maa. m gave. sayatha|
27 Գացէ՛ք, գործեցէ՛ք ո՛չ թէ կորստական կերակուրին համար, հապա այն կերակուրին համար՝ որ կը մնայ յաւիտենական կեանքին մէջ, եւ մարդու Որդի՛ն պիտի տայ ձեզի, որովհետեւ Հայրը՝ Աստուած զի՛նք կնքեց»: (aiōnios g166)
k. saya. niiyabhak. syaartha. m maa "sraami. s.ta kintvantaayurbhak. syaartha. m "sraamyata, tasmaat taad. r"sa. m bhak. sya. m manujaputro yu. smaabhya. m daasyati; tasmin taata ii"svara. h pramaa. na. m praadaat| (aiōnios g166)
28 Ուրեմն ըսին իրեն. «Ի՞նչ ընենք՝ որպէսզի կատարենք Աստուծոյ գործերը»:
tadaa te. ap. rcchan ii"svaraabhimata. m karmma karttum asmaabhi. h ki. m karttavya. m?
29 Յիսուս պատասխանեց անոնց. «Սա՛ է Աստուծոյ գործը, որ հաւատաք անոր ղրկածին»:
tato yii"suravadad ii"svaro ya. m prairayat tasmin vi"svasanam ii"svaraabhimata. m karmma|
30 Ուստի ըսին իրեն. «Բայց դուն ի՞նչ նշան կ՚ընես, որ տեսնենք ու հաւատանք քեզի. ի՞նչ կը գործես:
tadaa te vyaaharan bhavataa ki. m lak. sa. na. m dar"sita. m yadd. r.s. tvaa bhavati vi"svasi. syaama. h? tvayaa ki. m karmma k. rta. m?
31 Մեր հայրերը անապատին մէջ մանանա՛ն կերան, ինչպէս գրուած է. “Երկինքէն հաց տուաւ անոնց՝ որպէսզի ուտեն”»:
asmaaka. m puurvvapuru. saa mahaapraantare maannaa. m bhokttu. m praapu. h yathaa lipiraaste| svargiiyaa. ni tu bhak. syaa. ni pradadau parame"svara. h|
32 Իսկ Յիսուս ըսաւ անոնց. «Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Մովսէս չտուաւ ձեզի երկնային հացը, բայց իմ Հա՛յրս կու տայ ձեզի ճշմարիտ երկնային հացը”.
tadaa yii"suravadad aha. m yu. smaanatiyathaartha. m vadaami muusaa yu. smaabhya. m svargiiya. m bhak. sya. m naadaat kintu mama pitaa yu. smaabhya. m svargiiya. m parama. m bhak. sya. m dadaati|
33 որովհետեւ Աստուծոյ հացը ա՛ն է, որ կ՚իջնէ երկինքէն եւ կեանք կու տայ աշխարհի»:
ya. h svargaadavaruhya jagate jiivana. m dadaati sa ii"svaradattabhak. syaruupa. h|
34 Ուրեմն ըսին իրեն. «Տէ՛ր, ամէ՛ն ատեն տուր մեզի այդ հացը»:
tadaa te praavocan he prabho bhak. syamida. m nityamasmabhya. m dadaatu|
35 Յիսուս ըսաւ անոնց. «Ե՛ս եմ կեանքի հացը. ա՛ն որ կու գայ ինծի՝ երբե՛ք պիտի չանօթենայ, եւ ա՛ն որ կը հաւատայ ինծի՝ պիտի չծարաւնայ:
yii"suravadad ahameva jiivanaruupa. m bhak. sya. m yo jano mama sannidhim aagacchati sa jaatu k. sudhaartto na bhavi. syati, tathaa yo jano maa. m pratyeti sa jaatu t. r.saartto na bhavi. syati|
36 Բայց ես ըսի ձեզի. “Դուք զիս տեսաք ալ, ու չէք հաւատար”:
maa. m d. r.s. tvaapi yuuya. m na vi"svasitha yu. smaanaham ityavoca. m|
37 Բոլոր անոնք որ Հայրը կու տայ ինծի՝ պիտի գան ինծի, եւ ա՛ն որ կու գայ ինծի՝ բնա՛ւ պիտի չվտարեմ:
pitaa mahya. m yaavato lokaanadadaat te sarvva eva mamaantikam aagami. syanti ya. h ka"scicca mama sannidhim aayaasyati ta. m kenaapi prakaare. na na duuriikari. syaami|
38 Որովհետեւ ես իջայ երկինքէն՝ գործադրելու ո՛չ թէ ի՛մ կամքս, հապա անո՛ր կամքը՝ որ ղրկեց զիս:
nijaabhimata. m saadhayitu. m na hi kintu prerayiturabhimata. m saadhayitu. m svargaad aagatosmi|
39 Եւ զիս ղրկող Հօրը կամքը սա՛ է, որ ո՛չ մէկը կորսնցնեմ բոլոր անոնցմէ՝ որ ինք տուաւ ինծի, հապա յարուցանեմ զանոնք՝ վերջին օրը:
sa yaan yaan lokaan mahyamadadaat te. saamekamapi na haarayitvaa "se. sadine sarvvaanaham utthaapayaami ida. m matprerayitu. h piturabhimata. m|
40 Որովհետեւ զիս ղրկողին կամքը սա՛ է, որ ո՛վ որ տեսնէ Որդին ու հաւատայ իրեն՝ ունենայ յաւիտենական կեանքը. ե՛ս ալ պիտի յարուցանեմ զայն՝ վերջին օրը»: (aiōnios g166)
ya. h ka"scin maanavasuta. m vilokya vi"svasiti sa "se. sadine mayotthaapita. h san anantaayu. h praapsyati iti matprerakasyaabhimata. m| (aiōnios g166)
41 Ուստի Հրեաները կը տրտնջէին իրեն դէմ, որովհետեւ ըսաւ. «Ե՛ս եմ երկինքէն իջած հացը»,
tadaa svargaad yad bhak. syam avaarohat tad bhak. syam ahameva yihuudiiyalokaastasyaitad vaakye vivadamaanaa vakttumaarebhire
42 եւ կ՚ըսէին. «Ասիկա Յովսէփի որդին՝ Յիսուսը չէ՞, որուն հայրն ու մայրը կը ճանչնանք. հապա ի՞նչպէս ասիկա կ՚ըսէ. “Ես իջայ երկինքէն”»:
yuu. sapha. h putro yii"su ryasya maataapitarau vaya. m jaaniima e. sa ki. m saeva na? tarhi svargaad avaaroham iti vaakya. m katha. m vaktti?
43 Յիսուս ալ պատասխանեց անոնց. «Մի՛ տրտնջէք ձեր մէջ:
tadaa yii"sustaan pratyavadat paraspara. m maa vivadadhva. m
44 Ո՛չ մէկը կրնայ գալ ինծի՝ եթէ զիս ղրկող Հայրը չքաշէ զայն. ու ես պիտի յարուցանեմ զայն՝ վերջին օրը:
matprerake. na pitraa naak. r.s. ta. h kopi jano mamaantikam aayaatu. m na "saknoti kintvaagata. m jana. m carame. ahni protthaapayi. syaami|
45 Մարգարէներուն մէջ գրուած է. “Բոլորն ալ սորված պիտի ըլլան Աստուծմէ”: Ո՛վ որ կը լսէ Հօրմէն ու կը սորվի՝ ինծի՛ կու գայ:
te sarvva ii"svare. na "sik. sitaa bhavi. syanti bhavi. syadvaadinaa. m granthe. su lipiritthamaaste ato ya. h ka"scit pitu. h sakaa"saat "srutvaa "sik. sate sa eva mama samiipam aagami. syati|
46 Ո՛չ մէկը տեսած է Հայրը, բացի անկէ՝ որ Աստուծմէ է. անիկա՛ տեսած է Հայրը:
ya ii"svaraad ajaayata ta. m vinaa kopi manu. syo janaka. m naadar"sat kevala. h saeva taatam adraak. siit|
47 Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Ա՛ն որ կը հաւատայ ինծի՝ ունի՛ յաւիտենական կեանքը”: (aiōnios g166)
aha. m yu. smaan yathaarthatara. m vadaami yo jano mayi vi"svaasa. m karoti sonantaayu. h praapnoti| (aiōnios g166)
48 Ե՛ս եմ կեանքի հացը:
ahameva tajjiivanabhak. sya. m|
49 Ձեր հայրերը կերան մանանան անապատին մէջ, բայց մեռան:
yu. smaaka. m puurvvapuru. saa mahaapraantare mannaabhak. sya. m bhuukttaapi m. rtaa. h
50 Ա՛յս է այն հացը՝ որ կ՚իջնէ երկինքէն, որպէսզի եթէ մէկը ուտէ ասկէ՝ չմեռնի:
kintu yadbhak. sya. m svargaadaagacchat tad yadi ka"scid bhu"nktte tarhi sa na mriyate|
51 Ե՛ս եմ կենարար հացը՝ որ իջայ երկինքէն: Եթէ մէկը ուտէ այս հացէն՝ պիտի ապրի յաւիտեա՛ն. եւ այն հացը որ ես պիտի տամ՝ իմ մարմի՛նս է, որ պիտի տամ աշխարհի կեանքին համար»: (aiōn g165)
yajjiivanabhak. sya. m svargaadaagacchat sohameva ida. m bhak. sya. m yo jano bhu"nktte sa nityajiivii bhavi. syati| puna"sca jagato jiivanaarthamaha. m yat svakiiyapi"sita. m daasyaami tadeva mayaa vitarita. m bhak. syam| (aiōn g165)
52 Ուստի Հրեաները կը վիճէին իրարու հետ եւ կ՚ըսէին. «Ի՞նչպէս ասիկա կրնայ տալ մեզի իր մարմինը՝ ուտելու»:
tasmaad yihuudiiyaa. h paraspara. m vivadamaanaa vakttumaarebhire e. sa bhojanaartha. m sviiya. m palala. m katham asmabhya. m daasyati?
53 Իսկ Յիսուս ըսաւ անոնց. «Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Եթէ չուտէք մարդու Որդիին մարմինը ու չխմէք անոր արիւնը, կեանքը չէք ունենար ձեր մէջ”:
tadaa yii"sustaan aavocad yu. smaanaha. m yathaarthatara. m vadaami manu. syaputrasyaami. se yu. smaabhi rna bhuktte tasya rudhire ca na piite jiivanena saarddha. m yu. smaaka. m sambandho naasti|
54 Ո՛վ որ կ՚ուտէ իմ մարմինս եւ կը խմէ իմ արիւնս՝ ունի յաւիտենական կեանքը, ու ես պիտի յարուցանեմ զայն՝ վերջին օրը. (aiōnios g166)
yo mamaami. sa. m svaadati mama sudhira nca pivati sonantaayu. h praapnoti tata. h "se. se. ahni tamaham utthaapayi. syaami| (aiōnios g166)
55 որովհետեւ իմ մարմինս ճշմա՛րտապէս կերակուր է, եւ իմ արիւնս՝ ճշմա՛րտապէս խմելիք:
yato madiiyamaami. sa. m parama. m bhak. sya. m tathaa madiiya. m "so. nita. m parama. m peya. m|
56 Ա՛ն որ կ՚ուտէ իմ մարմինս ու կը խմէ իմ արիւնս՝ անիկա՛ կը բնակի իմ մէջս, եւ ես՝ անոր մէջ:
yo jano madiiya. m palala. m svaadati madiiya. m rudhira nca pivati sa mayi vasati tasminnaha nca vasaami|
57 Ինչպէս ապրող Հայրը ղրկեց զիս, ու ես կ՚ապրիմ Հօրը միջոցով, այնպէս ալ ա՛ն որ կ՚ուտէ զիս՝ ի՛նք ալ պիտի ապրի ինձմով:
matprerayitraa jiivataa taatena yathaaha. m jiivaami tadvad ya. h ka"scin maamatti sopi mayaa jiivi. syati|
58 Ա՛յս է այն հացը՝ որ իջած է երկինքէն: Ա՛ն որ ուտէ այս հացը՝ պիտի ապրի յաւիտեա՛ն. ո՛չ թէ ձեր հայրերուն պէս, որոնք կերան մանանան՝ բայց մեռան»: (aiōn g165)
yadbhak. sya. m svargaadaagacchat tadida. m yanmaannaa. m svaaditvaa yu. smaaka. m pitaro. amriyanta taad. r"sam ida. m bhak. sya. m na bhavati ida. m bhak. sya. m yo bhak. sati sa nitya. m jiivi. syati| (aiōn g165)
59 Այս բաները խօսեցաւ ժողովարանին մէջ, երբ կը սորվեցնէր Կափառնայումի մէջ:
yadaa kapharnaahuum puryyaa. m bhajanagehe upaadi"sat tadaa kathaa etaa akathayat|
60 Իսկ աշակերտներէն շատերը՝ երբ լսեցին՝ ըսին. «Խիստ է այդ խօսքը, ո՞վ կրնայ մտիկ ընել զայն»:
tadettha. m "srutvaa tasya "si. syaa. naam aneke parasparam akathayan ida. m gaa. dha. m vaakya. m vaakyamiid. r"sa. m ka. h "srotu. m "sakruyaat?
61 Երբ Յիսուս ինքնիրեն հասկցաւ թէ իր աշակերտները կը տրտնջեն ատոր համար, ըսաւ անոնց. «Ատիկա կը գայթակղեցնէ՞ ձեզ:
kintu yii"su. h "si. syaa. naam ittha. m vivaada. m svacitte vij naaya kathitavaan ida. m vaakya. m ki. m yu. smaaka. m vighna. m janayati?
62 Հապա ի՞նչ պիտի մտածէք, եթէ տեսնէք մարդու Որդիին բարձրանալը հոն՝ ուր նախապէս էր:
yadi manujasuta. m puurvvavaasasthaanam uurdvva. m gacchanta. m pa"syatha tarhi ki. m bhavi. syati?
63 Հոգի՛ն է կեանք տուողը. մարմինը օգո՛ւտ մը չունի: Այն խօսքերը որ կ՚ըսեմ ձեզի՝ Հոգի ու կեանք են:
aatmaiva jiivanadaayaka. h vapu rni. sphala. m yu. smabhyamaha. m yaani vacaa. msi kathayaami taanyaatmaa jiivana nca|
64 Բայց ձեր մէջ կան ոմանք՝ որ չեն հաւատար»: Որովհետեւ Յիսուս սկիզբէն գիտէր թէ որո՛նք են անոնք՝ որ չեն հաւատար, եւ ո՛վ է ան՝ որ պիտի մատնէ զինք:
kintu yu. smaaka. m madhye kecana avi"svaasina. h santi ke ke na vi"svasanti ko vaa ta. m parakare. su samarpayi. syati taan yii"suraaprathamaad vetti|
65 Ու ըսաւ. «Ասո՛ր համար ըսի ձեզի. “Ո՛չ մէկը կրնայ գալ ինծի, եթէ իմ Հօրմէս տրուած չըլլայ անոր”»:
aparamapi kathitavaan asmaat kaara. naad akathaya. m pitu. h sakaa"saat "sakttimapraapya kopi mamaantikam aagantu. m na "saknoti|
66 Այս պատճառով իր աշակերտներէն շատեր հեռացան, եւ ա՛լ չէին շրջեր իրեն հետ:
tatkaale. aneke "si. syaa vyaaghu. tya tena saarddha. m puna rnaagacchan|
67 Ուստի Յիսուս ըսաւ տասներկուքին. «Միթէ դո՞ւք ալ կ՚ուզէք երթալ»:
tadaa yii"su rdvaada"sa"si. syaan ukttavaan yuuyamapi ki. m yaasyatha?
68 Սիմոն Պետրոս պատասխանեց անոր. «Տէ՛ր, որո՞ւն պիտի երթանք. դո՛ւն ունիս յաւիտենական կեանքի խօսքերը: (aiōnios g166)
tata. h "simon pitara. h pratyavocat he prabho kasyaabhyar. na. m gami. syaama. h? (aiōnios g166)
69 Մենք հաւատացինք ու գիտցանք թէ դո՛ւն ես Քրիստոսը՝ Աստուծոյ Որդին»:
anantajiivanadaayinyo yaa. h kathaastaastavaiva| bhavaan amare"svarasyaabhi. sikttaputra iti vi"svasya ni"scita. m jaaniima. h|
70 Յիսուս պատասխանեց անոնց. «Ես չընտրեցի՞ ձեզ՝ տասներկուքդ. բայց ձեզմէ մէկը չարախօս է»:
tadaa yii"suravadat kimaha. m yu. smaaka. m dvaada"sajanaan manoniitaan na k. rtavaan? kintu yu. smaaka. m madhyepi ka"scideko vighnakaarii vidyate|
71 Ան կը խօսէր Իսկարիովտացի Սիմոնեան Յուդայի մասին, որովհետեւ անիկա՛ էր որ պիտի մատնէր զինք, թէպէտ տասներկուքէն մէկն էր:
imaa. m katha. m sa "simona. h putram ii. skariiyotiiya. m yihuudaam uddi"sya kathitavaan yato dvaada"saanaa. m madhye ga. nita. h sa ta. m parakare. su samarpayi. syati|

< ՅՈՎՀԱՆՆՈԻ 6 >