< ՅՈՎՀԱՆՆՈԻ 20 >

1 Մէկշաբթի օրը՝ Մարիամ Մագդաղենացին, առտուն՝ դեռ չլուսցած՝ կ՚երթայ գերեզման, եւ կը տեսնէ թէ քարը վերցուած է գերեզմանին դռնէն:
anantara. m saptaahasya prathamadine. atipratyuu. se. andhakaare ti. s.thati magdaliinii mariyam tasya "sma"saanasya nika. ta. m gatvaa "sma"saanasya mukhaat prastaramapasaaritam apa"syat|
2 Ուստի կը վազէ՝ կու գայ Սիմոն Պետրոսի, ու միւս աշակերտին՝ որ Յիսուս կը սիրէր, եւ կ՚ըսէ անոնց. «Վերցուցած են Տէրը գերեզմանէն, ու չենք գիտեր ո՛ւր դրած են զայն»:
pa"scaad dhaavitvaa "simonpitaraaya yii"so. h priyatama"si. syaaya cedam akathayat, lokaa. h "sma"saanaat prabhu. m niitvaa kutraasthaapayan tad vaktu. m na "saknomi|
3 Ուրեմն Պետրոս եւ միւս աշակերտը մեկնեցան, ու կ՚երթային դէպի գերեզմանը:
ata. h pitara. h sonya"si. sya"sca barhi rbhutvaa "sma"saanasthaana. m gantum aarabhetaa. m|
4 Երկուքն ալ կը վազէին միասին. սակայն միւս աշակերտը՝ Պետրոսէն աւելի արագ վազելով՝ անկէ առաջ հասաւ գերեզմանը,
ubhayordhaavato. h sonya"si. sya. h pitara. m pa"scaat tyaktvaa puurvva. m "sma"saanasthaana upasthitavaan|
5 ծռելով նայեցաւ, եւ տեսաւ թէ լաթերը դրուած էին հոն. բայց ներս չմտաւ:
tadaa prahviibhuuya sthaapitavastraa. ni d. r.s. tavaan kintu na praavi"sat|
6 Սիմոն Պետրոս ալ՝ որ կը հետեւէր անոր՝ հասաւ, մտաւ գերեզմանը, ու տեսաւ լաթերը՝ որոնք դրուած էին հոն.
apara. m "simonpitara aagatya "sma"saanasthaana. m pravi"sya
7 իսկ վարշամակը՝ որ անոր գլուխն էր՝ միւս լաթերուն հետ դրուած չէր, հապա ծալուած՝ զա՛տ տեղ մըն էր:
sthaapitavastraa. ni mastakasya vastra nca p. rthak sthaanaantare sthaapita. m d. r.s. tavaan|
8 Այն ատեն միւս աշակերտն ալ՝ որ աւելի առաջ եկած էր գերեզմանը՝ ներս մտաւ, տեսաւ եւ հաւատաց:
tata. h "sma"saanasthaana. m puurvvam aagato yonya"si. sya. h sopi pravi"sya taad. r"sa. m d. r.s. taa vya"svasiit|
9 Որովհետեւ դեռ չէին գիտեր գրուածը, թէ պէտք է որ ան յարութիւն առնէ մեռելներէն:
yata. h "sma"saanaat sa utthaapayitavya etasya dharmmapustakavacanasya bhaava. m te tadaa voddhu. m naa"sankuvan|
10 Ուստի աշակերտները վերադարձան իրենց տունը:
anantara. m tau dvau "si. syau sva. m sva. m g. rha. m paraav. rtyaagacchataam|
11 Բայց Մարիամ կայնած էր գերեզմանին դուրսը, եւ կու լար: Մինչ կու լար, ծռեցաւ դէպի գերեզմանը՝ նայելու,
tata. h para. m mariyam "sma"saanadvaarasya bahi. h sthitvaa roditum aarabhata tato rudatii prahviibhuuya "sma"saana. m vilokya
12 ու տեսաւ երկու հրեշտակներ՝ ճերմակ հանդերձներով, որ նստած էին հո՛ն՝ ուր Յիսուսի մարմինը դրուած էր, մէկը գլուխին կողմը, եւ միւսը՝ ոտքին:
yii"so. h "sayanasthaanasya "sira. hsthaane padatale ca dvayo rdi"so dvau svargiiyaduutaavupavi. s.tau samapa"syat|
13 Անոնք ըսին իրեն. «Կի՛ն, ինչո՞ւ կու լաս»: Ըսաւ անոնց. «Որովհետեւ վերցուցած են իմ Տէրս գերեզմանէն, ու չեմ գիտեր ո՛ւր դրած են զայն»:
tau p. r.s. tavantau he naari kuto rodi. si? saavadat lokaa mama prabhu. m niitvaa kutraasthaapayan iti na jaanaami|
14 Երբ ըսաւ ասիկա՝ ետեւ դարձաւ, եւ տեսաւ Յիսուսը՝ որ կայնած էր, ու չէր գիտեր թէ Յիսուսն է:
ityuktvaa mukha. m paraav. rtya yii"su. m da. n.daayamaanam apa"syat kintu sa yii"suriti saa j naatu. m naa"saknot|
15 Յիսուս ըսաւ անոր. «Կի՛ն, ինչո՞ւ կու լաս, ո՞վ կը փնտռես»: Ինք՝ կարծելով թէ ան պարտիզպանն է, ըսաւ անոր. «Տէ՛ր, եթէ դո՛ւն տեղափոխեցիր զայն, ըսէ՛ ինծի՝ ո՞ւր դրիր զայն, որպէսզի վերցնեմ զայն»:
tadaa yii"sustaam ap. rcchat he naari kuto rodi. si? ka. m vaa m. rgayase? tata. h saa tam udyaanasevaka. m j naatvaa vyaaharat, he maheccha tva. m yadiita. h sthaanaat ta. m niitavaan tarhi kutraasthaapayastad vada tatsthaanaat tam aanayaami|
16 Յիսուս ըսաւ անոր. «Մարիա՛մ»: Ան ալ դարձաւ եւ ըսաւ անոր (եբրայերէն). «Ռաբբունի՛», որ ըսել է՝ Վարդապետ:
tadaa yii"sustaam avadat he mariyam| tata. h saa paraav. rtya pratyavadat he rabbuunii arthaat he guro|
17 Յիսուս ըսաւ անոր. «Մի՛ դպչիր ինծի, որովհետեւ դեռ բարձրացած չեմ Հօրս քով. հապա գնա՛ եղբայրներուս եւ ըսէ՛ անոնց. “Ես կը բարձրանամ իմ Հօրս քով ու ձեր Հօր քով, իմ Աստուծոյս քով եւ ձեր Աստուծոյն քով”»:
tadaa yii"suravadat maa. m maa dhara, idaanii. m pitu. h samiipe uurddhvagamana. m na karomi kintu yo mama yu. smaaka nca pitaa mama yu. smaaka nce"svarastasya nika. ta uurddhvagamana. m karttum udyatosmi, imaa. m kathaa. m tva. m gatvaa mama bhraat. rga. na. m j naapaya|
18 Մարիամ Մագդաղենացին գնաց, ու պատմեց աշակերտներուն թէ ինք տեսաւ Տէրը, եւ թէ ա՛ն ըսաւ իրեն այս բաները:
tato magdaliiniimariyam tatk. sa. naad gatvaa prabhustasyai dar"sana. m dattvaa kathaa etaa akathayad iti vaarttaa. m "si. syebhyo. akathayat|
19 Նոյն օրը, Մէկշաբթի իրիկուն, աշակերտներուն հաւաքուած տեղին դռները գոց էին՝ քանի որ կը վախնային Հրեաներէն: Յիսուս եկաւ, կայնեցաւ անոնց մէջտեղ եւ ըսաւ անոնց. «Խաղաղութի՜ւն ձեզի»:
tata. h para. m saptaahasya prathamadinasya sandhyaasamaye "si. syaa ekatra militvaa yihuudiiyebhyo bhiyaa dvaararuddham akurvvan, etasmin kaale yii"suste. saa. m madhyasthaane ti. s.than akathayad yu. smaaka. m kalyaa. na. m bhuuyaat|
20 Ասիկա ըսելով՝ ցուցուց անոնց իր ձեռքերն ու կողը. աշակերտներն ալ ուրախացան՝ երբ տեսան Տէրը:
ityuktvaa nijahasta. m kuk. si nca dar"sitavaan, tata. h "si. syaa. h prabhu. m d. r.s. tvaa h. r.s. taa abhavan|
21 Յիսուս դարձեալ ըսաւ անոնց. «Խաղաղութի՜ւն ձեզի. ինչպէս Հայրը ղրկեց զիս, ես ալ կը ղրկեմ ձեզ»:
yii"su. h punaravadad yu. smaaka. m kalyaa. na. m bhuuyaat pitaa yathaa maa. m prai. sayat tathaahamapi yu. smaan pre. sayaami|
22 Ասիկա ըսելով՝ փչեց անոնց վրայ եւ ըսաւ անոնց. «Ընդունեցէ՛ք Սուրբ Հոգին:
ityuktvaa sa te. saamupari diirghapra"svaasa. m dattvaa kathitavaan pavitram aatmaana. m g. rhliita|
23 Որո՛նց մեղքերը որ ներէք՝ ներուած ըլլան անոնց, եւ որո՛նց մեղքերը որ պահէք՝ պահուած ըլլան»:
yuuya. m ye. saa. m paapaani mocayi. syatha te mocayi. syante ye. saa nca paapaati na mocayi. syatha te na mocayi. syante|
24 Բայց տասներկուքէն մէկը, Երկուորեակ կոչուած Թովմաս, անոնց հետ չէր՝ երբ Յիսուս եկաւ:
dvaada"samadhye ga. nito yamajo thomaanaamaa "si. syo yii"soraagamanakaalai tai. h saarddha. m naasiit|
25 Ուրեմն միւս աշակերտները ըսին անոր. «Տէ՛րը տեսանք»: Ան ալ ըսաւ անոնց. «Պիտի չհաւատամ, եթէ չտեսնեմ գամերուն տիպը՝ իր ձեռքերուն վրայ, ու չմխեմ մատս գամերուն տիպին մէջ, եւ չմխեմ ձեռքս անոր կողին մէջ»:
ato vaya. m prabhuum apa"syaameti vaakye. anya"si. syairukte sovadat, tasya hastayo rlauhakiilakaanaa. m cihna. m na vilokya taccihnam a"ngulyaa na sp. r.s. tvaa tasya kuk. sau hasta. m naaropya caaha. m na vi"svasi. syaami|
26 Ութ օր ետք՝ դարձեալ աշակերտները ներսն էին, Թովմաս ալ՝ անոնց հետ: Յիսուս եկաւ՝ թէպէտ դռները գոց էին, կայնեցաւ անոնց մէջտեղ եւ ըսաւ. «Խաղաղութի՜ւն ձեզի»:
aparam a. s.tame. ahni gate sati thomaasahita. h "si. syaga. na ekatra militvaa dvaara. m ruddhvaabhyantara aasiit, etarhi yii"suste. saa. m madhyasthaane ti. s.than akathayat, yu. smaaka. m ku"sala. m bhuuyaat|
27 Յետոյ ըսաւ Թովմասի. «Հո՛ս բեր մատդ ու տե՛ս ձեռքերս, բե՛ր ձեռքդ եւ մխէ՛ կողիս մէջ, ու մի՛ ըլլար անհաւատ, հապա՝ հաւատացեալ»:
pa"scaat thaamai kathitavaan tvam a"nguliim atraarpayitvaa mama karau pa"sya kara. m prasaaryya mama kuk. saavarpaya naavi"svasya|
28 Թովմաս պատասխանեց անոր. «Իմ Տէ՜րս եւ Աստուա՜ծս»:
tadaa thomaa avadat, he mama prabho he madii"svara|
29 Յիսուս ըսաւ անոր. «Դուն հաւատացիր՝ որովհետեւ տեսար զիս. երանի՜ անոնց որ կը հաւատան՝ առանց տեսնելու»:
yii"surakathayat, he thomaa maa. m niriik. sya vi"svasi. si ye na d. r.s. tvaa vi"svasanti taeva dhanyaa. h|
30 Յիսուս ըրաւ ուրիշ բազմաթիւ նշաններ ալ իր աշակերտներուն առջեւ, որոնք գրուած չեն այս գիրքին մէջ:
etadanyaani pustake. asmin alikhitaani bahuunyaa"scaryyakarmmaa. ni yii"su. h "si. syaa. naa. m purastaad akarot|
31 Բայց ասոնք գրուեցան, որպէսզի հաւատաք թէ Յիսուս՝ Քրիստոսն է, Աստուծոյ Որդին, եւ հաւատալով կեանք ունենաք՝ անոր անունով:
kintu yii"surii"svarasyaabhi. sikta. h suta eveti yathaa yuuya. m vi"svasitha vi"svasya ca tasya naamnaa paramaayu. h praapnutha tadartham etaani sarvvaa. nyalikhyanta|

< ՅՈՎՀԱՆՆՈԻ 20 >