< ՅՈՎՀԱՆՆՈԻ 19 >

1 Այն ատեն Պիղատոս առաւ Յիսուսը եւ խարազանեց:
piilaato yii"sum aaniiya ka"sayaa praahaarayat|
2 Զինուորներն ալ հիւսեցին փուշէ պսակ մը ու դրին անոր գլուխը, եւ հագցուցին անոր ծիրանի հանդերձ մը
pa"scaat senaaga. na. h ka. n.takanirmmita. m muku. ta. m tasya mastake samarpya vaarttaakiivar. na. m raajaparicchada. m paridhaapya,
3 ու կ՚ըսէին. «Ողջո՜յն, Հրեաներո՛ւ թագաւոր», եւ ապտակներ կը զարնէին անոր:
he yihuudiiyaanaa. m raajan namaskaara ityuktvaa ta. m cape. tenaahantum aarabhata|
4 Պիղատոս դարձեալ դուրս ելաւ ու ըսաւ անոնց. «Ահա՛ դուրս կը բերեմ զայն ձեզի, որպէսզի գիտնաք թէ ես ո՛չ մէկ յանցանք կը գտնեմ անոր վրայ»:
tadaa piilaata. h punarapi bahirgatvaa lokaan avadat, asya kamapyaparaadha. m na labhe. aha. m, pa"syata tad yu. smaan j naapayitu. m yu. smaaka. m sannidhau bahirenam aanayaami|
5 Ուստի Յիսուս դուրս ելաւ՝ կրելով փուշէ պսակն ու ծիրանի հանդերձը, եւ Պիղատոս ըսաւ անոնց. «Ահա՛ այդ մարդը»:
tata. h para. m yii"su. h ka. n.takamuku. tavaan vaarttaakiivar. navasanavaa. m"sca bahiraagacchat| tata. h piilaata uktavaan ena. m manu. sya. m pa"syata|
6 Երբ քահանայապետներն ու սպասաւորները տեսան զայն, պոռացին. «Խաչէ՛, խաչէ՛ զայն»: Պիղատոս ըսաւ անոնց. «Դո՛ւք առէք զայն ու խաչեցէք, որովհետեւ ես ո՛չ մէկ յանցանք կը գտնեմ անոր վրայ»:
tadaa pradhaanayaajakaa. h padaataya"sca ta. m d. r.s. tvaa, ena. m kru"se vidha, ena. m kru"se vidha, ityuktvaa ravitu. m aarabhanta| tata. h piilaata. h kathitavaan yuuya. m svayam ena. m niitvaa kru"se vidhata, aham etasya kamapyaparaadha. m na praaptavaan|
7 Հրեաները պատասխանեցին իրեն. «Մենք Օրէնք մը ունինք, եւ մեր Օրէնքին համաձայն՝ պարտաւոր է մեռնիլ, որովհետեւ Աստուծոյ Որդի ըրաւ ինքզինք»:
yihuudiiyaa. h pratyavadan asmaaka. m yaa vyavasthaaste tadanusaare. naasya praa. nahananam ucita. m yatoya. m svam ii"svarasya putramavadat|
8 Իսկ երբ Պիղատոս լսեց այս խօսքը՝ ա՛լ աւելի վախցաւ,
piilaata imaa. m kathaa. m "srutvaa mahaatraasayukta. h
9 ու դարձեալ մտնելով պալատը՝ ըսաւ Յիսուսի. «Դուն ուրկէ՞ ես»: Բայց Յիսուս պատասխան չտուաւ անոր:
san punarapi raajag. rha aagatya yii"su. m p. r.s. tavaan tva. m kutratyo loka. h? kintu yii"sastasya kimapi pratyuttara. m naavadat|
10 Ուստի Պիղատոս ըսաւ անոր. «Չե՞ս խօսիր ինծի հետ. չե՞ս գիտեր թէ իշխանութիւն ունիմ խաչելու քեզ, եւ իշխանութիւն ունիմ արձակելու քեզ»:
tata. h piilaat kathitavaana tva. m ki. m mayaa saarddha. m na sa. mlapi. syasi? tvaa. m kru"se vedhitu. m vaa mocayitu. m "sakti rmamaaste iti ki. m tva. m na jaanaasi? tadaa yii"su. h pratyavadad ii"svare. naada. m mamopari tava kimapyadhipatitva. m na vidyate, tathaapi yo jano maa. m tava haste samaarpayat tasya mahaapaataka. m jaatam|
11 Յիսուս պատասխանեց. «Դուն ո՛չ մէկ իշխանութիւն կ՚ունենայիր իմ վրաս, եթէ վերէն տրուած չըլլար քեզի: Ուստի ա՛ն որ մատնեց զիս քեզի՝ աւելի՛ մեծ մեղք ունի»:
tadaa yii"su. h pratyavadad ii"svare. naadatta. m mamopari tava kimapyadhipatitva. m na vidyate, tathaapi yo jano maa. m tava haste samaarpayat tasya mahaapaataka. m jaatam|
12 Ատկէ ետք Պիղատոս կը ջանար արձակել զայն. բայց Հրեաները կ՚աղաղակէին. «Եթէ արձակես ատիկա՝ կայսրին բարեկամը չես. ո՛վ որ թագաւոր կ՚ընէ ինքզինք՝ կը խօսի կայսրին դէմ»:
tadaarabhya piilaatasta. m mocayitu. m ce. s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima. m maanava. m tyajasi tarhi tva. m kaisarasya mitra. m na bhavasi, yo jana. h sva. m raajaana. m vakti saeva kaimarasya viruddhaa. m kathaa. m kathayati|
13 Ուրեմն Պիղատոս՝ երբ լսեց այս խօսքը՝ դուրս հանեց Յիսուսը, բազմեցաւ դատարանը, այն տեղը՝ որ Քարայատակ կը կոչուէր, իսկ եբրայերէն՝ Կապպաթա,
etaa. m kathaa. m "srutvaa piilaato yii"su. m bahiraaniiya nistaarotsavasya aasaadanadinasya dvitiiyapraharaat puurvva. m prastarabandhananaamni sthaane. arthaat ibriiyabhaa. sayaa yad gabbithaa kathyate tasmin sthaane vicaaraasana upaavi"sat|
14 (Զատիկի Ուրբաթն էր, գրեթէ վեցերորդ ժամը՝՝, ) եւ ըսաւ Հրեաներուն. «Ահա՛ ձեր թագաւորը»:
anantara. m piilaato yihuudiiyaan avadat, yu. smaaka. m raajaana. m pa"syata|
15 Բայց անոնք պոռացին. «Վերցո՛ւր, վերցո՛ւր, խաչէ՛ զայն»: Պիղատոս ըսաւ անոնց. «Ձեր թագաւո՞րը խաչեմ»: Քահանայապետները պատասխանեցին. «Մենք թագաւոր չունինք՝ կայսրէն զատ»:
kintu ena. m duuriikuru, ena. m duuriikuru, ena. m kru"se vidha, iti kathaa. m kathayitvaa te ravitum aarabhanta; tadaa piilaata. h kathitavaan yu. smaaka. m raajaana. m ki. m kru"se vedhi. syaami? pradhaanayaajakaa uttaram avadan kaisara. m vinaa kopi raajaasmaaka. m naasti|
16 Այն ատեն յանձնեց զայն անոնց՝ որպէսզի խաչուէր:
tata. h piilaato yii"su. m kru"se vedhitu. m te. saa. m haste. su samaarpayat, tataste ta. m dh. rtvaa niitavanta. h|
17 Անոնք ալ առին Յիսուսը ու տարին. եւ ինք՝ վերցնելով իր խաչը՝ գնաց Գանկ կոչուած տեղը, որ եբրայերէն Գողգոթա կը կոչուի:
tata. h para. m yii"su. h kru"sa. m vahan "sira. hkapaalam arthaad yad ibriiyabhaa. sayaa gulgaltaa. m vadanti tasmin sthaana upasthita. h|
18 Հոն խաչեցին զայն, ու երկու ուրիշներ ալ անոր հետ՝ մէկ կողմէն եւ միւս կողմէն, իսկ մէջտեղը՝ Յիսուսը:
tataste madhyasthaane ta. m tasyobhayapaar"sve dvaavaparau kru"se. avidhan|
19 Պիղատոս գրեց տիտղոս մը ու դրաւ խաչին վրայ. գրուած էր. «Յիսուս Նազովրեցի՝ Հրեաներուն թագաւորը»:
aparam e. sa yihuudiiyaanaa. m raajaa naasaratiiyayii"su. h, iti vij naapana. m likhitvaa piilaatastasya kru"sopari samayojayat|
20 Ուստի Հրեաներէն շատեր կարդացին այդ տիտղոսը, որովհետեւ այն տեղը՝ ուր Յիսուս խաչուեցաւ՝ մօտ էր քաղաքին. գրուած էր եբրայերէն, յունարէն ու լատիներէն:
saa lipi. h ibriiyayuunaaniiyaromiiyabhaa. saabhi rlikhitaa; yii"so. h kru"savedhanasthaana. m nagarasya samiipa. m, tasmaad bahavo yihuudiiyaastaa. m pa. thitum aarabhanta|
21 Իսկ Հրեաներուն քահանայապետները ըսին Պիղատոսի. «Մի՛ գրեր. “Հրեաներուն թագաւորը”, հապա գրէ՛ թէ ի՛նք ըսաւ. “Հրեաներուն թագաւորն եմ”»:
yihuudiiyaanaa. m pradhaanayaajakaa. h piilaatamiti nyavedayan yihuudiiyaanaa. m raajeti vaakya. m na kintu e. sa sva. m yihuudiiyaanaa. m raajaanam avadad ittha. m likhatu|
22 Պիղատոս պատասխանեց. «Ի՛նչ որ գրեցի՝ գրեցի՛»:
tata. h piilaata uttara. m dattavaan yallekhaniiya. m tallikhitavaan|
23 Երբ զինուորները խաչեցին Յիսուսը, առին անոր հանդերձները ու բաժնեցին չորսի, իւրաքանչիւր զինուորի՝ բաժին մը. նաեւ բաճկոնը: Բաճկոնը առանց կարի էր, ամբողջովին հիւսուած՝ վերէն վար:
ittha. m senaaga. no yii"su. m kru"se vidhitvaa tasya paridheyavastra. m caturo bhaagaan k. rtvaa ekaikasenaa ekaikabhaagam ag. rhlat tasyottariiyavastra ncaag. rhlat| kintuuttariiyavastra. m suucisevana. m vinaa sarvvam uuta. m|
24 Ուստի ըսին իրարու. «Չպատռե՛նք զայն, հապա վիճա՛կ ձգենք անոր վրայ՝ թէ որո՛ւ պիտի ըլլայ». որպէսզի իրագործուի այն գրուածը՝ որ կ՚ըսէ. «Իմ հանդերձներս բաժնեցին իրենց մէջ, եւ իմ պատմուճանիս վրայ վիճակ ձգեցին»: Ուրեմն զինուորնե՛րը ըրին այս բաները:
tasmaatte vyaaharan etat ka. h praapsyati? tanna kha. n.dayitvaa tatra gu. tikaapaata. m karavaama| vibhajante. adhariiya. m me vasana. m te paraspara. m| mamottariiyavastraartha. m gu. tikaa. m paatayanti ca| iti yadvaakya. m dharmmapustake likhitamaaste tat senaaga. nenettha. m vyavahara. naat siddhamabhavat|
25 Յիսուսի խաչին քով կայնած էին իր մայրը եւ իր մօր քոյրը, Մարիամ՝ Կղէովպասի կինը, ու Մարիամ Մագդաղենացին:
tadaanii. m yii"so rmaataa maatu rbhaginii ca yaa kliyapaa bhaaryyaa mariyam magdaliinii mariyam ca etaastasya kru"sasya sannidhau samati. s.than|
26 Ուրեմն երբ Յիսուս տեսաւ իր մայրը, եւ այն աշակերտը որ կը սիրէր՝ քովը կայնած, ըսաւ իր մօր. «Կի՛ն, ահա՛ քու որդիդ»:
tato yii"su. h svamaatara. m priyatama"si. sya nca samiipe da. n.daayamaanau vilokya maataram avadat, he yo. sid ena. m tava putra. m pa"sya,
27 Յետոյ ըսաւ աշակերտին. «Ահա՛ քու մայրդ»: Եւ այդ ժամէն ետք՝ աշակերտը ընդունեց զայն իր քով:
"si. syantvavadat, enaa. m tava maatara. m pa"sya| tata. h sa "si. syastadgha. tikaayaa. m taa. m nijag. rha. m niitavaan|
28 Անկէ ետք՝ Յիսուս, գիտնալով թէ արդէն ամէն բան կատարուած է, (որպէսզի գրուածը ամբողջանայ, ) ըսաւ. «Ծարա՛ւ եմ»:
anantara. m sarvva. m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana. m yathaa siddha. m bhavati tadartham akathayat mama pipaasaa jaataa|
29 Հոն անօթ մը դրուած էր՝ լի քացախով. անոնք ալ լեցուցին սպունգ մը քացախով, անցուցին զոպայի մշտիկի մը եւ մատուցանեցին անոր բերանին:
tatastasmin sthaane amlarasena puur. napaatrasthityaa te spa njameka. m tadamlarasenaardriik. rtya esobnale tad yojayitvaa tasya mukhasya sannidhaavasthaapayan|
30 Ուստի երբ Յիսուս առաւ քացախը՝ ըսաւ. «Ամէն բան կատարուեցաւ». ու խոնարհեցնելով գլուխը՝ աւանդեց հոգին:
tadaa yii"suramlarasa. m g. rhiitvaa sarvva. m siddham iti kathaa. m kathayitvaa mastaka. m namayan praa. naan paryyatyajat|
31 Քանի որ Ուրբաթ էր, Հրեաները թախանձեցին Պիղատոսի՝ որ անոնց սրունքները կոտրուին ու վերցուին, որպէսզի մարմինները չմնան խաչին վրայ մինչեւ Շաբաթ (որովհետեւ այդ Շաբաթը մեծ օր էր):
tadvinam aasaadanadina. m tasmaat pare. ahani vi"sraamavaare dehaa yathaa kru"sopari na ti. s.thanti, yata. h sa vi"sraamavaaro mahaadinamaasiit, tasmaad yihuudiiyaa. h piilaatanika. ta. m gatvaa te. saa. m paadabha njanasya sthaanaantaranayanasya caanumati. m praarthayanta|
32 Ուստի զինուորները եկան եւ կոտրեցին առաջինին սրունքները. նաեւ միւսին՝ որ խաչուած էր անոր հետ:
ata. h senaa aagatya yii"sunaa saha kru"se hatayo. h prathamadvitiiyacorayo. h paadaan abha njan;
33 Բայց երբ եկան Յիսուսի, ու տեսան թէ արդէն մեռած էր, չկոտրեցին անոր սրունքները.
kintu yii"so. h sannidhi. m gatvaa sa m. rta iti d. r.s. tvaa tasya paadau naabha njan|
34 հապա զինուորներէն մէկը՝ գեղարդով խոցեց անոր կողը, եւ իսկոյն արիւն ու ջուր դուրս ելան:
pa"scaad eko yoddhaa "suulaaghaatena tasya kuk. sim avidhat tatk. sa. naat tasmaad rakta. m jala nca niragacchat|
35 Ան որ տեսաւ այս բաները՝ վկայեց, եւ անոր վկայութիւնը ճշմարիտ է, ու ինք գիտէ թէ կ՚ըսէ ճշմարտութիւնը, որ դո՛ւք (ալ) հաւատաք:
yo jano. asya saak. sya. m dadaati sa svaya. m d. r.s. tavaan tasyeda. m saak. sya. m satya. m tasya kathaa yu. smaaka. m vi"svaasa. m janayitu. m yogyaa tat sa jaanaati|
36 Արդարեւ այս բաները կատարուեցան, որպէսզի իրագործուի այն գրուածը. «Անոր ո՛չ մէկ ոսկորը պիտի կոտրուի»:
tasyaikam asdhyapi na bha. mk. syate,
37 Եւ դարձեալ ուրիշ գրուած մը կ՚ըսէ. «Պիտի նային անոր՝ որ խոցեցին»:
tadvad anya"saastrepi likhyate, yathaa, "d. r.s. tipaata. m kari. syanti te. avidhan yantu tamprati|"
38 Ասկէ ետք՝ Յովսէփ Արիմաթեացին, (որ Յիսուսի աշակերտ եղած էր, բայց գաղտնի՝ Հրեաներէն վախնալով, ) թախանձեց Պիղատոսի՝ որ վերցնէ Յիսուսի մարմինը: Պիղատոս ալ արտօնեց. ուրեմն եկաւ ու վերցուց Յիսուսի մարմինը:
arimathiiyanagarasya yuu. saphnaamaa "si. sya eka aasiit kintu yihuudiiyebhyo bhayaat prakaa"sito na bhavati; sa yii"so rdeha. m netu. m piilaatasyaanumati. m praarthayata, tata. h piilaatenaanumate sati sa gatvaa yii"so rdeham anayat|
39 Նիկոդեմոս ալ եկաւ (որ նախապէս՝ գիշերուան մէջ գացեր էր Յիսուսի), եւ բերաւ զմուռսի ու հալուէի խառնուրդ մը՝ հարիւր լիտրի չափ:
apara. m yo nikadiimo raatrau yii"so. h samiipam agacchat sopi gandharasena mi"srita. m praaye. na pa ncaa"satse. takamaguru. m g. rhiitvaagacchat|
40 Ուրեմն առին Յիսուսի մարմինը, եւ փաթթեցին զայն բոյրերուն հետ՝ լաթերու մէջ, ինչպէս Հրեաները սովորութիւն ունին թաղելու:
tataste yihuudiiyaanaa. m "sma"saane sthaapanariityanusaare. na tatsugandhidravye. na sahita. m tasya deha. m vastre. naave. s.tayan|
41 Այն տեղը ուր խաչուեցաւ՝ պարտէզ մը կար, եւ պարտէզին մէջ՝ նոր գերեզման մը, որուն մէջ ամե՛նեւին մարդ դրուած չէր:
apara nca yatra sthaane ta. m kru"se. avidhan tasya nika. tasthodyaane yatra kimapi m. rtadeha. m kadaapi naasthaapyata taad. r"sam eka. m nuutana. m "sma"saanam aasiit|
42 Ուստի հոն դրին Յիսուսը՝ Հրեաներու Ուրբաթին պատճառով, որովհետեւ գերեզմանը մօտ էր:
yihuudiiyaanaam aasaadanadinaagamanaat te tasmin samiipastha"sma"saane yii"sum a"saayayan|

< ՅՈՎՀԱՆՆՈԻ 19 >