< ՅՈՎՀԱՆՆՈԻ 19 >

1 Այն ատեն Պիղատոս առաւ Յիսուսը եւ խարազանեց:
pīlātō yīśum ānīya kaśayā prāhārayat|
2 Զինուորներն ալ հիւսեցին փուշէ պսակ մը ու դրին անոր գլուխը, եւ հագցուցին անոր ծիրանի հանդերձ մը
paścāt sēnāgaṇaḥ kaṇṭakanirmmitaṁ mukuṭaṁ tasya mastakē samarpya vārttākīvarṇaṁ rājaparicchadaṁ paridhāpya,
3 ու կ՚ըսէին. «Ողջո՜յն, Հրեաներո՛ւ թագաւոր», եւ ապտակներ կը զարնէին անոր:
hē yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capēṭēnāhantum ārabhata|
4 Պիղատոս դարձեալ դուրս ելաւ ու ըսաւ անոնց. «Ահա՛ դուրս կը բերեմ զայն ձեզի, որպէսզի գիտնաք թէ ես ո՛չ մէկ յանցանք կը գտնեմ անոր վրայ»:
tadā pīlātaḥ punarapi bahirgatvā lōkān avadat, asya kamapyaparādhaṁ na labhē'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirēnam ānayāmi|
5 Ուստի Յիսուս դուրս ելաւ՝ կրելով փուշէ պսակն ու ծիրանի հանդերձը, եւ Պիղատոս ըսաւ անոնց. «Ահա՛ այդ մարդը»:
tataḥ paraṁ yīśuḥ kaṇṭakamukuṭavān vārttākīvarṇavasanavāṁśca bahirāgacchat| tataḥ pīlāta uktavān ēnaṁ manuṣyaṁ paśyata|
6 Երբ քահանայապետներն ու սպասաւորները տեսան զայն, պոռացին. «Խաչէ՛, խաչէ՛ զայն»: Պիղատոս ըսաւ անոնց. «Դո՛ւք առէք զայն ու խաչեցէք, որովհետեւ ես ո՛չ մէկ յանցանք կը գտնեմ անոր վրայ»:
tadā pradhānayājakāḥ padātayaśca taṁ dr̥ṣṭvā, ēnaṁ kruśē vidha, ēnaṁ kruśē vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam ēnaṁ nītvā kruśē vidhata, aham ētasya kamapyaparādhaṁ na prāptavān|
7 Հրեաները պատասխանեցին իրեն. «Մենք Օրէնք մը ունինք, եւ մեր Օրէնքին համաձայն՝ պարտաւոր է մեռնիլ, որովհետեւ Աստուծոյ Որդի ըրաւ ինքզինք»:
yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāstē tadanusārēṇāsya prāṇahananam ucitaṁ yatōyaṁ svam īśvarasya putramavadat|
8 Իսկ երբ Պիղատոս լսեց այս խօսքը՝ ա՛լ աւելի վախցաւ,
pīlāta imāṁ kathāṁ śrutvā mahātrāsayuktaḥ
9 ու դարձեալ մտնելով պալատը՝ ըսաւ Յիսուսի. «Դուն ուրկէ՞ ես»: Բայց Յիսուս պատասխան չտուաւ անոր:
san punarapi rājagr̥ha āgatya yīśuṁ pr̥ṣṭavān tvaṁ kutratyō lōkaḥ? kintu yīśastasya kimapi pratyuttaraṁ nāvadat|
10 Ուստի Պիղատոս ըսաւ անոր. «Չե՞ս խօսիր ինծի հետ. չե՞ս գիտեր թէ իշխանութիւն ունիմ խաչելու քեզ, եւ իշխանութիւն ունիմ արձակելու քեզ»:
tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi? tvāṁ kruśē vēdhituṁ vā mōcayituṁ śakti rmamāstē iti kiṁ tvaṁ na jānāsi? tadā yīśuḥ pratyavadad īśvarēṇādaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|
11 Յիսուս պատասխանեց. «Դուն ո՛չ մէկ իշխանութիւն կ՚ունենայիր իմ վրաս, եթէ վերէն տրուած չըլլար քեզի: Ուստի ա՛ն որ մատնեց զիս քեզի՝ աւելի՛ մեծ մեղք ունի»:
tadā yīśuḥ pratyavadad īśvarēṇādattaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|
12 Ատկէ ետք Պիղատոս կը ջանար արձակել զայն. բայց Հրեաները կ՚աղաղակէին. «Եթէ արձակես ատիկա՝ կայսրին բարեկամը չես. ո՛վ որ թագաւոր կ՚ընէ ինքզինք՝ կը խօսի կայսրին դէմ»:
tadārabhya pīlātastaṁ mōcayituṁ cēṣṭitavān kintu yihūdīyā ruvantō vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yō janaḥ svaṁ rājānaṁ vakti saēva kaimarasya viruddhāṁ kathāṁ kathayati|
13 Ուրեմն Պիղատոս՝ երբ լսեց այս խօսքը՝ դուրս հանեց Յիսուսը, բազմեցաւ դատարանը, այն տեղը՝ որ Քարայատակ կը կոչուէր, իսկ եբրայերէն՝ Կապպաթա,
ētāṁ kathāṁ śrutvā pīlātō yīśuṁ bahirānīya nistārōtsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthānē 'rthāt ibrīyabhāṣayā yad gabbithā kathyatē tasmin sthānē vicārāsana upāviśat|
14 (Զատիկի Ուրբաթն էր, գրեթէ վեցերորդ ժամը՝՝, ) եւ ըսաւ Հրեաներուն. «Ահա՛ ձեր թագաւորը»:
anantaraṁ pīlātō yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata|
15 Բայց անոնք պոռացին. «Վերցո՛ւր, վերցո՛ւր, խաչէ՛ զայն»: Պիղատոս ըսաւ անոնց. «Ձեր թագաւո՞րը խաչեմ»: Քահանայապետները պատասխանեցին. «Մենք թագաւոր չունինք՝ կայսրէն զատ»:
kintu ēnaṁ dūrīkuru, ēnaṁ dūrīkuru, ēnaṁ kruśē vidha, iti kathāṁ kathayitvā tē ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśē vēdhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kōpi rājāsmākaṁ nāsti|
16 Այն ատեն յանձնեց զայն անոնց՝ որպէսզի խաչուէր:
tataḥ pīlātō yīśuṁ kruśē vēdhituṁ tēṣāṁ hastēṣu samārpayat, tatastē taṁ dhr̥tvā nītavantaḥ|
17 Անոնք ալ առին Յիսուսը ու տարին. եւ ինք՝ վերցնելով իր խաչը՝ գնաց Գանկ կոչուած տեղը, որ եբրայերէն Գողգոթա կը կոչուի:
tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ|
18 Հոն խաչեցին զայն, ու երկու ուրիշներ ալ անոր հետ՝ մէկ կողմէն եւ միւս կողմէն, իսկ մէջտեղը՝ Յիսուսը:
tatastē madhyasthānē taṁ tasyōbhayapārśvē dvāvaparau kruśē'vidhan|
19 Պիղատոս գրեց տիտղոս մը ու դրաւ խաչին վրայ. գրուած էր. «Յիսուս Նազովրեցի՝ Հրեաներուն թագաւորը»:
aparam ēṣa yihūdīyānāṁ rājā nāsaratīyayīśuḥ, iti vijñāpanaṁ likhitvā pīlātastasya kruśōpari samayōjayat|
20 Ուստի Հրեաներէն շատեր կարդացին այդ տիտղոսը, որովհետեւ այն տեղը՝ ուր Յիսուս խաչուեցաւ՝ մօտ էր քաղաքին. գրուած էր եբրայերէն, յունարէն ու լատիներէն:
sā lipiḥ ibrīyayūnānīyarōmīyabhāṣābhi rlikhitā; yīśōḥ kruśavēdhanasthānaṁ nagarasya samīpaṁ, tasmād bahavō yihūdīyāstāṁ paṭhitum ārabhanta|
21 Իսկ Հրեաներուն քահանայապետները ըսին Պիղատոսի. «Մի՛ գրեր. “Հրեաներուն թագաւորը”, հապա գրէ՛ թէ ի՛նք ըսաւ. “Հրեաներուն թագաւորն եմ”»:
yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavēdayan yihūdīyānāṁ rājēti vākyaṁ na kintu ēṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu|
22 Պիղատոս պատասխանեց. «Ի՛նչ որ գրեցի՝ գրեցի՛»:
tataḥ pīlāta uttaraṁ dattavān yallēkhanīyaṁ tallikhitavān|
23 Երբ զինուորները խաչեցին Յիսուսը, առին անոր հանդերձները ու բաժնեցին չորսի, իւրաքանչիւր զինուորի՝ բաժին մը. նաեւ բաճկոնը: Բաճկոնը առանց կարի էր, ամբողջովին հիւսուած՝ վերէն վար:
itthaṁ sēnāgaṇō yīśuṁ kruśē vidhitvā tasya paridhēyavastraṁ caturō bhāgān kr̥tvā ēkaikasēnā ēkaikabhāgam agr̥hlat tasyōttarīyavastrañcāgr̥hlat| kintūttarīyavastraṁ sūcisēvanaṁ vinā sarvvam ūtaṁ|
24 Ուստի ըսին իրարու. «Չպատռե՛նք զայն, հապա վիճա՛կ ձգենք անոր վրայ՝ թէ որո՛ւ պիտի ըլլայ». որպէսզի իրագործուի այն գրուածը՝ որ կ՚ըսէ. «Իմ հանդերձներս բաժնեցին իրենց մէջ, եւ իմ պատմուճանիս վրայ վիճակ ձգեցին»: Ուրեմն զինուորնե՛րը ըրին այս բաները:
tasmāttē vyāharan ētat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajantē'dharīyaṁ mē vasanaṁ tē parasparaṁ| mamōttarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustakē likhitamāstē tat sēnāgaṇēnētthaṁ vyavaharaṇāt siddhamabhavat|
25 Յիսուսի խաչին քով կայնած էին իր մայրը եւ իր մօր քոյրը, Մարիամ՝ Կղէովպասի կինը, ու Մարիամ Մագդաղենացին:
tadānīṁ yīśō rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca ētāstasya kruśasya sannidhau samatiṣṭhan|
26 Ուրեմն երբ Յիսուս տեսաւ իր մայրը, եւ այն աշակերտը որ կը սիրէր՝ քովը կայնած, ըսաւ իր մօր. «Կի՛ն, ահա՛ քու որդիդ»:
tatō yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpē daṇḍāyamānau vilōkya mātaram avadat, hē yōṣid ēnaṁ tava putraṁ paśya,
27 Յետոյ ըսաւ աշակերտին. «Ահա՛ քու մայրդ»: Եւ այդ ժամէն ետք՝ աշակերտը ընդունեց զայն իր քով:
śiṣyantvavadat, ēnāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagr̥haṁ nītavān|
28 Անկէ ետք՝ Յիսուս, գիտնալով թէ արդէն ամէն բան կատարուած է, (որպէսզի գրուածը ամբողջանայ, ) ըսաւ. «Ծարա՛ւ եմ»:
anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
29 Հոն անօթ մը դրուած էր՝ լի քացախով. անոնք ալ լեցուցին սպունգ մը քացախով, անցուցին զոպայի մշտիկի մը եւ մատուցանեցին անոր բերանին:
tatastasmin sthānē amlarasēna pūrṇapātrasthityā tē spañjamēkaṁ tadamlarasēnārdrīkr̥tya ēsōbnalē tad yōjayitvā tasya mukhasya sannidhāvasthāpayan|
30 Ուստի երբ Յիսուս առաւ քացախը՝ ըսաւ. «Ամէն բան կատարուեցաւ». ու խոնարհեցնելով գլուխը՝ աւանդեց հոգին:
tadā yīśuramlarasaṁ gr̥hītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|
31 Քանի որ Ուրբաթ էր, Հրեաները թախանձեցին Պիղատոսի՝ որ անոնց սրունքները կոտրուին ու վերցուին, որպէսզի մարմինները չմնան խաչին վրայ մինչեւ Շաբաթ (որովհետեւ այդ Շաբաթը մեծ օր էր):
tadvinam āsādanadinaṁ tasmāt parē'hani viśrāmavārē dēhā yathā kruśōpari na tiṣṭhanti, yataḥ sa viśrāmavārō mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā tēṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|
32 Ուստի զինուորները եկան եւ կոտրեցին առաջինին սրունքները. նաեւ միւսին՝ որ խաչուած էր անոր հետ:
ataḥ sēnā āgatya yīśunā saha kruśē hatayōḥ prathamadvitīyacōrayōḥ pādān abhañjan;
33 Բայց երբ եկան Յիսուսի, ու տեսան թէ արդէն մեռած էր, չկոտրեցին անոր սրունքները.
kintu yīśōḥ sannidhiṁ gatvā sa mr̥ta iti dr̥ṣṭvā tasya pādau nābhañjan|
34 հապա զինուորներէն մէկը՝ գեղարդով խոցեց անոր կողը, եւ իսկոյն արիւն ու ջուր դուրս ելան:
paścād ēkō yōddhā śūlāghātēna tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|
35 Ան որ տեսաւ այս բաները՝ վկայեց, եւ անոր վկայութիւնը ճշմարիտ է, ու ինք գիտէ թէ կ՚ըսէ ճշմարտութիւնը, որ դո՛ւք (ալ) հաւատաք:
yō janō'sya sākṣyaṁ dadāti sa svayaṁ dr̥ṣṭavān tasyēdaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yōgyā tat sa jānāti|
36 Արդարեւ այս բաները կատարուեցան, որպէսզի իրագործուի այն գրուածը. «Անոր ո՛չ մէկ ոսկորը պիտի կոտրուի»:
tasyaikam asdhyapi na bhaṁkṣyatē,
37 Եւ դարձեալ ուրիշ գրուած մը կ՚ըսէ. «Պիտի նային անոր՝ որ խոցեցին»:
tadvad anyaśāstrēpi likhyatē, yathā, "dr̥ṣṭipātaṁ kariṣyanti tē'vidhan yantu tamprati|"
38 Ասկէ ետք՝ Յովսէփ Արիմաթեացին, (որ Յիսուսի աշակերտ եղած էր, բայց գաղտնի՝ Հրեաներէն վախնալով, ) թախանձեց Պիղատոսի՝ որ վերցնէ Յիսուսի մարմինը: Պիղատոս ալ արտօնեց. ուրեմն եկաւ ու վերցուց Յիսուսի մարմինը:
arimathīyanagarasya yūṣaphnāmā śiṣya ēka āsīt kintu yihūdīyēbhyō bhayāt prakāśitō na bhavati; sa yīśō rdēhaṁ nētuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātēnānumatē sati sa gatvā yīśō rdēham anayat|
39 Նիկոդեմոս ալ եկաւ (որ նախապէս՝ գիշերուան մէջ գացեր էր Յիսուսի), եւ բերաւ զմուռսի ու հալուէի խառնուրդ մը՝ հարիւր լիտրի չափ:
aparaṁ yō nikadīmō rātrau yīśōḥ samīpam agacchat sōpi gandharasēna miśritaṁ prāyēṇa pañcāśatsēṭakamaguruṁ gr̥hītvāgacchat|
40 Ուրեմն առին Յիսուսի մարմինը, եւ փաթթեցին զայն բոյրերուն հետ՝ լաթերու մէջ, ինչպէս Հրեաները սովորութիւն ունին թաղելու:
tatastē yihūdīyānāṁ śmaśānē sthāpanarītyanusārēṇa tatsugandhidravyēṇa sahitaṁ tasya dēhaṁ vastrēṇāvēṣṭayan|
41 Այն տեղը ուր խաչուեցաւ՝ պարտէզ մը կար, եւ պարտէզին մէջ՝ նոր գերեզման մը, որուն մէջ ամե՛նեւին մարդ դրուած չէր:
aparañca yatra sthānē taṁ kruśē'vidhan tasya nikaṭasthōdyānē yatra kimapi mr̥tadēhaṁ kadāpi nāsthāpyata tādr̥śam ēkaṁ nūtanaṁ śmaśānam āsīt|
42 Ուստի հոն դրին Յիսուսը՝ Հրեաներու Ուրբաթին պատճառով, որովհետեւ գերեզմանը մօտ էր:
yihūdīyānām āsādanadināgamanāt tē tasmin samīpasthaśmaśānē yīśum aśāyayan|

< ՅՈՎՀԱՆՆՈԻ 19 >