< ՅՈՎՀԱՆՆՈԻ 14 >

1 «Ձեր սիրտը թող չվրդովի. հաւատացէ՛ք Աստուծոյ, հաւատացէ՛ք նաեւ ինծի:
manodu. hkhino maa bhuuta; ii"svare vi"svasita mayi ca vi"svasita|
2 Շատ բնակարաններ կան իմ Հօրս տան մէջ. եթէ այդպէս չըլլար, միթէ պիտի ըսէի՞ ձեզի թէ կ՚երթամ՝ որ տեղ պատրաստեմ ձեզի:
mama pitu g. rhe bahuuni vaasasthaani santi no cet puurvva. m yu. smaan aj naapayi. sya. m yu. smadartha. m sthaana. m sajjayitu. m gacchaami|
3 Երբ երթամ եւ տեղ պատրաստեմ ձեզի, դարձեալ պիտի գամ ու քովս ընդունիմ ձեզ, որպէսզի ո՛ւր ես եմ՝ դո՛ւք ալ հոն ըլլաք:
yadi gatvaaha. m yu. smannimitta. m sthaana. m sajjayaami tarhi panaraagatya yu. smaan svasamiipa. m ne. syaami, tato yatraaha. m ti. s.thaami tatra yuuyamapi sthaasyatha|
4 Գիտէք ո՛ւր կ՚երթամ, գիտէք նաեւ ճամբան»:
aha. m yatsthaana. m brajaami tatsthaana. m yuuya. m jaaniitha tasya panthaanamapi jaaniitha|
5 Թովմաս ըսաւ անոր. «Տէ՛ր, չենք գիտեր ո՛ւր կ՚երթաս, եւ ի՞նչպէս կրնանք գիտնալ ճամբան»:
tadaa thomaa avadat, he prabho bhavaan kutra yaati tadvaya. m na jaaniima. h, tarhi katha. m panthaana. m j naatu. m "saknuma. h?
6 Յիսուս ըսաւ անոր. «Ե՛ս եմ ճամբան, ճշմարտութիւնն ու կեանքը. ո՛չ մէկը կու գայ Հօրը քով՝ բայց միայն ինձմով:
yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu. h samiipa. m gantu. m na "saknoti|
7 Եթէ ճանչնայիք զիս՝ պիտի ճանչնայիք նաեւ իմ Հայրս. եւ այժմէն իսկ կը ճանչնաք զայն, ու տեսած էք զայն»:
yadi maam aj naasyata tarhi mama pitaramapyaj naasyata kintvadhunaatasta. m jaaniitha pa"syatha ca|
8 Փիլիպպոս ըսաւ անոր. «Տէ՛ր, ցո՛յց տուր մեզի Հայրը, ու կը բաւէ մեզի»:
tadaa philipa. h kathitavaan, he prabho pitara. m dar"saya tasmaadasmaaka. m yathe. s.ta. m bhavi. syati|
9 Յիսուս ըսաւ անոր. «Ա՛յսքան ժամանակ ես ձեզի հետ եմ, եւ չճանչցա՞ր զիս, Փիլիպպո՛ս: Ա՛ն որ տեսաւ զիս՝ տեսաւ Հա՛յրը. դուն ի՞նչպէս կ՚ըսես. “Ցո՛յց տուր մեզի Հայրը”:
tato yii"su. h pratyaavaadiit, he philipa yu. smaabhi. h saarddham etaavaddinaani sthitamapi maa. m ki. m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa. m katha. m kathayasi?
10 Չե՞ս հաւատար թէ ես Հօրը մէջն եմ, ու Հայրը իմ մէջս է: Այն խօսքերը՝ որ կ՚ըսեմ ձեզի, ես ինձմէ չեմ ըսեր. հապա Հայրը՝ որ բնակած է իմ մէջս, անիկա՛ կ՚ընէ այդ գործերը:
aha. m pitari ti. s.thaami pitaa mayi ti. s.thatiiti ki. m tva. m na pratya. si? aha. m yadvaakya. m vadaami tat svato na vadaami kintu ya. h pitaa mayi viraajate sa eva sarvvakarmmaa. ni karaati|
11 Հաւատացէ՛ք ինծի, թէ ես Հօրը մէջն եմ, ու Հայրը իմ մէջս է:
ataeva pitaryyaha. m ti. s.thaami pitaa ca mayi ti. s.thati mamaasyaa. m kathaayaa. m pratyaya. m kuruta, no cet karmmaheto. h pratyaya. m kuruta|
12 Այլապէս՝ գոնէ գործերո՛ւն համար հաւատացէք ինծի: Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Ա՛ն որ կը հաւատայ ինծի, ի՛նք ալ պիտի ընէ այն գործերը՝ որ ես կ՚ընեմ, եւ անոնցմէ աւելի՛ մեծ գործեր պիտի ընէ, որովհետեւ ես կ՚երթամ Հօրս քով”:
aha. m yu. smaanatiyathaartha. m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa. ni kari. syati vara. m tatopi mahaakarmmaa. ni kari. syati yato hetoraha. m pitu. h samiipa. m gacchaami|
13 Ի՛նչ որ խնդրէք իմ անունովս՝ պիտի ընեմ զայն, որպէսզի Հայրը փառաւորուի Որդիով:
yathaa putre. na pitu rmahimaa prakaa"sate tadartha. m mama naama procya yat praarthayi. syadhve tat saphala. m kari. syaami|
14 Եթէ որեւէ բան խնդրէք իմ անունովս, պիտի ընեմ»:
yadi mama naamnaa yat ki ncid yaacadhve tarhi tadaha. m saadhayi. syaami|
15 «Եթէ կը սիրէք զիս՝ պահեցէ՛ք իմ պատուիրաններս:
yadi mayi priiyadhve tarhi mamaaj naa. h samaacarata|
16 Ես ալ պիտի թախանձեմ Հօրը, եւ ուրիշ Մխիթարիչ մը պիտի տայ ձեզի, որպէսզի յաւիտեան բնակի ձեզի հետ.- (aiōn g165)
tato mayaa pitu. h samiipe praarthite pitaa nirantara. m yu. smaabhi. h saarddha. m sthaatum itarameka. m sahaayam arthaat satyamayam aatmaana. m yu. smaaka. m nika. ta. m pre. sayi. syati| (aiōn g165)
17 Ճշմարտութեան Հոգին, որ այս աշխարհը չի կրնար ընդունիլ, որովհետեւ չի տեսներ զայն ու չի ճանչնար զայն. բայց դուք կը ճանչնաք զայն, որովհետեւ կը բնակի ձեր քով եւ պիտի ըլլայ ձեր մէջ:
etajjagato lokaasta. m grahiitu. m na "saknuvanti yataste ta. m naapa"syan naajana. m"sca kintu yuuya. m jaaniitha yato heto. h sa yu. smaakamanta rnivasati yu. smaaka. m madhye sthaasyati ca|
18 Ձեզ որբ պիտի չթողում. պիտի գամ ձեզի:
aha. m yu. smaan anaathaan k. rtvaa na yaasyaami punarapi yu. smaaka. m samiipam aagami. syaami|
19 Քիչ մը ատենէն ետք աշխարհը ա՛լ պիտի չտեսնէ զիս. բայց դուք պիտի տեսնէք զիս, որովհետեւ ես կ՚ապրի՛մ, եւ դո՛ւք ալ պիտի ապրիք:
kiyatkaalarat param asya jagato lokaa maa. m puna rna drak. syanti kintu yuuya. m drak. syatha; aha. m jiivi. syaami tasmaat kaara. naad yuuyamapi jiivi. syatha|
20 Այն օրը պիտի գիտնաք թէ ես իմ Հօրս մէջ եմ, ու դուք՝ իմ մէջս, ես ալ՝ ձեր մէջ:
pitaryyahamasmi mayi ca yuuya. m stha, tathaaha. m yu. smaasvasmi tadapi tadaa j naasyatha|
21 Ա՛ն որ ունի իմ պատուիրաններս եւ կը պահէ զանոնք, անիկա՛ է զիս սիրողը: Ա՛ն որ կը սիրէ զիս՝ պիտի սիրուի իմ Հօրմէ՛ս. ու ես պիտի սիրեմ զայն, եւ զիս պիտի յայտնեմ անոր»:
yo jano mamaaj naa g. rhiitvaa taa aacarati saeva mayi priiyate; yo jana"sca mayi priiyate saeva mama pitu. h priyapaatra. m bhavi. syati, tathaahamapi tasmin priitvaa tasmai sva. m prakaa"sayi. syaami|
22 Յուդա (ոչ Իսկարիովտացին) ըսաւ անոր. «Տէ՛ր, ի՞նչպէս կ՚ըլլայ՝ որ դուն քեզ պիտի յայտնես մեզի, բայց ոչ՝ աշխարհին»:
tadaa ii. skariyotiiyaad anyo yihuudaastamavadat, he prabho bhavaan jagato lokaanaa. m sannidhau prakaa"sito na bhuutvaasmaaka. m sannidhau kuta. h prakaa"sito bhavi. syati?
23 Յիսուս պատասխանեց անոր. «Եթէ մէկը սիրէ զիս՝ պիտի պահէ իմ խօսքս, ու իմ Հայրս պիտի սիրէ զայն. եւ պիտի գանք անոր ու բնակինք անոր հետ:
tato yii"su. h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g. rhlaati, tena mama pitaapi tasmin pre. syate, aavaa nca tannika. tamaagatya tena saha nivatsyaava. h|
24 Ա՛ն որ չի սիրեր զիս՝ չի պահեր իմ խօսքերս: Այն խօսքը որ կը լսէք՝ իմս չէ, հապա Հօրս՝ որ ղրկեց զիս:
yo jano mayi na priiyate sa mama kathaa api na g. rhlaati puna"sca yaamimaa. m kathaa. m yuuya. m "s. r.nutha saa kathaa kevalasya mama na kintu mama prerako ya. h pitaa tasyaapi kathaa|
25 Այս բաները խօսեցայ ձեզի, քանի դեռ կը մնամ ձեր քով:
idaanii. m yu. smaaka. m nika. te vidyamaanoham etaa. h sakalaa. h kathaa. h kathayaami|
26 Բայց Մխիթարիչը՝ Սուրբ Հոգին, որ Հայրը պիտի ղրկէ իմ անունովս, անիկա՛ պիտի սորվեցնէ ձեզի ամէնը, եւ ինչ որ ըսի ձեզի՝ պիտի յիշեցնէ ձեզի:
kintvita. h para. m pitraa ya. h sahaayo. arthaat pavitra aatmaa mama naamni prerayi. syati sa sarvva. m "sik. sayitvaa mayoktaa. h samastaa. h kathaa yu. smaan smaarayi. syati|
27 Խաղաղութիւն կը թողում ձեզի, ի՛մ խաղաղութիւնս կու տամ ձեզի. ես չեմ տար ձեզի ա՛յնպէս՝ ինչպէս աշխարհը կու տայ: Ձեր սիրտը թող չվրդովի ու չերկնչի:
aha. m yu. smaaka. m nika. te "saanti. m sthaapayitvaa yaami, nijaa. m "saanti. m yu. smabhya. m dadaami, jagato lokaa yathaa dadaati tathaaha. m na dadaami; yu. smaakam anta. hkara. naani du. hkhitaani bhiitaani ca na bhavantu|
28 Լսեցիք թէ ըսի ձեզի. “Ես կ՚երթամ, բայց դարձեալ պիտի գամ ձեզի”: Եթէ սիրէիք զիս, պիտի ուրախանայիք՝ որ ես կ՚երթամ Հօրը քով, որովհետեւ իմ Հայրս ինձմէ մեծ է:
aha. m gatvaa punarapi yu. smaaka. m samiipam aagami. syaami mayokta. m vaakyamida. m yuuyam a"srau. s.ta; yadi mayyapre. syadhva. m tarhyaha. m pitu. h samiipa. m gacchaami mamaasyaa. m kathaayaa. m yuuyam ahlaadi. syadhva. m yato mama pitaa mattopi mahaan|
29 Եւ այժմէն՝ դեռ չեղած՝ ըսի ձեզի, որպէսզի երբ ըլլայ՝ հաւատաք:
tasyaa gha. tanaayaa. h samaye yathaa yu. smaaka. m "sraddhaa jaayate tadartham aha. m tasyaa gha. tanaayaa. h puurvvam idaanii. m yu. smaan etaa. m vaarttaa. m vadaami|
30 Ա՛լ շատ պիտի չխօսիմ ձեզի հետ, որովհետեւ այս աշխարհի իշխանը կու գայ. բայց ո՛չ մէկ հեղինակութիւն ունի իմ վրաս:
ita. h para. m yu. smaabhi. h saha mama bahava aalaapaa na bhavi. syanti yata. h kaara. naad etasya jagata. h patiraagacchati kintu mayaa saha tasya kopi sambandho naasti|
31 Սակայն աշխարհը թող գիտնայ թէ ես կը սիրեմ Հայրը, եւ կ՚ընեմ ա՛յնպէս՝ ինչպէս Հայրը պատուիրեց ինծի: Ոտքի՛ ելէք, երթա՛նք ասկէ»:
aha. m pitari prema karomi tathaa pitu rvidhivat karmmaa. ni karomiiti yena jagato lokaa jaananti tadartham utti. s.thata vaya. m sthaanaadasmaad gacchaama|

< ՅՈՎՀԱՆՆՈԻ 14 >