< ՅՈՎՀԱՆՆՈԻ 13 >

1 Զատիկի տօնէն առաջ՝ Յիսուս, գիտնալով թէ իր ժամը հասած է՝ որ մեկնի այս աշխարհէն Հօրը քով, սիրած ըլլալով իրենները՝ որոնք աշխարհի մէջ էին, սիրեց զանոնք մինչեւ վախճանը:
nistaarotsavasya ki ncitkaalaat puurvva. m p. rthivyaa. h pitu. h samiipagamanasya samaya. h sannikar. sobhuud iti j naatvaa yii"suraaprathamaad ye. su jagatpravaasi. svaatmiiyaloke. sa prema karoti sma te. su "se. sa. m yaavat prema k. rtavaan|
2 Երբ ընթրիքը կ՚ըլլար, (Չարախօսը արդէն Իսկարիովտացի Սիմոնեան Յուդան դրդած էր՝ որ մատնէ զայն, )
pitaa tasya haste sarvva. m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa. m yaasyati ca, sarvvaa. nyetaani j naatvaa rajanyaa. m bhojane sampuur. ne sati,
3 Յիսուս՝ գիտնալով թէ Հայրը ամէն բան տուաւ իր ձեռքը, եւ թէ ինք եկաւ Աստուծմէ ու կ՚երթայ Աստուծոյ քով,
yadaa "saitaan ta. m parahaste. su samarpayitu. m "simona. h putrasya ii. skaariyotiyasya yihuudaa anta. hkara. ne kuprav. rtti. m samaarpayat,
4 ոտքի ելաւ ընթրիքէն, մէկդի դրաւ հանդերձները, եւ առնելով ղենջակ մը՝ կապեց մէջքին:
tadaa yii"su rbhojanaasanaad utthaaya gaatravastra. m mocayitvaa gaatramaarjanavastra. m g. rhiitvaa tena svaka. tim abadhnaat,
5 Յետոյ ջուր լեցուց կոնքին մէջ, եւ սկսաւ լուալ աշակերտներուն ոտքերը ու սրբել մէջքին կապած ղենջակով:
pa"scaad ekapaatre jalam abhi. sicya "si. syaa. naa. m paadaan prak. saalya tena ka. tibaddhagaatramaarjanavaasasaa maar. s.tu. m praarabhata|
6 Ուստի եկաւ Սիմոն Պետրոսի. ան ալ ըսաւ իրեն. «Տէ՛ր, դո՞ւն պիտի լուաս իմ ոտքերս»:
tata. h "simonpitarasya samiipamaagate sa uktavaan he prabho bhavaan ki. m mama paadau prak. saalayi. syati?
7 Յիսուս պատասխանեց անոր. «Ինչ որ ես կ՚ընեմ՝ դուն հիմա չես ըմբռներ, բայց յետոյ պիտի ըմբռնես»:
yii"suruditavaan aha. m yat karomi tat samprati na jaanaasi kintu pa"scaaj j naasyasi|
8 Պետրոս ըսաւ անոր. «Դուն բնա՛ւ պիտի չլուաս իմ ոտքերս»: Յիսուս պատասխանեց անոր. «Եթէ չլուամ քեզ, դուն բաժին չունիս ինծի հետ»: (aiōn g165)
tata. h pitara. h kathitavaan bhavaan kadaapi mama paadau na prak. saalayi. syati| yii"surakathayad yadi tvaa. m na prak. saalaye tarhi mayi tava kopya. m"so naasti| (aiōn g165)
9 Սիմոն Պետրոս ըսաւ անոր. «Տէ՛ր, ո՛չ միայն ոտքերս, այլ նաեւ՝ ձեռքերս ու գլուխս»:
tadaa "simonpitara. h kathitavaan he prabho tarhi kevalapaadau na, mama hastau "sira"sca prak. saalayatu|
10 Յիսուս ըսաւ անոր. «Ա՛ն որ լոգցած է՝ միայն ոտքերը լուալու պէտք ունի, որ ամբողջովին մաքուր ըլլայ. եւ դուք մաքուր էք, բայց ոչ բոլորդ»:
tato yii"suravadad yo jano dhautastasya sarvvaa"ngapari. sk. rtatvaat paadau vinaanyaa"ngasya prak. saalanaapek. saa naasti| yuuya. m pari. sk. rtaa iti satya. m kintu na sarvve,
11 Արդարեւ գիտէր թէ ո՛վ պիտի մատնէր զինք: Ուստի ըսաւ. «Բոլորդ մաքուր չէք»:
yato yo janasta. m parakare. su samarpayi. syati ta. m sa j naatavaana; ataeva yuuya. m sarvve na pari. sk. rtaa imaa. m kathaa. m kathitavaan|
12 Երբ լուաց անոնց ոտքերը, եւ առնելով իր հանդերձները՝ դարձեալ սեղան նստաւ, ըսաւ անոնց. «Գիտէ՞ք ի՛նչ ըրի ձեզի:
ittha. m yii"suste. saa. m paadaan prak. saalya vastra. m paridhaayaasane samupavi"sya kathitavaan aha. m yu. smaan prati ki. m karmmaakaar. sa. m jaaniitha?
13 Դուք Վարդապետ ու Տէր կը կոչէք զիս, եւ ճիշդ կ՚ըսէք, որովհետեւ այնպէս եմ:
yuuya. m maa. m guru. m prabhu nca vadatha tat satyameva vadatha yatoha. m saeva bhavaami|
14 Ուստի եթէ ես՝ Տէրս ու Վարդապետս՝ լուացի ձեր ոտքերը, դո՛ւք ալ պարտաւոր էք լուալ իրարու ոտքերը:
yadyaha. m prabhu rguru"sca san yu. smaaka. m paadaan prak. saalitavaan tarhi yu. smaakamapi paraspara. m paadaprak. saalanam ucitam|
15 Որովհետեւ օրինակ մը տուի ձեզի, որպէսզի ինչպէս ես ըրի ձեզի՝ դուք ալ ընէք:
aha. m yu. smaan prati yathaa vyavaahara. m yu. smaan tathaa vyavaharttum eka. m panthaana. m dar"sitavaan|
16 Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Ծառան իր տիրոջմէն մեծ չէ, ո՛չ ալ ղրկուածը՝ զինք ղրկողէն մեծ է”:
aha. m yu. smaanatiyathaartha. m vadaami, prabho rdaaso na mahaan prerakaacca prerito na mahaan|
17 Եթէ գիտէք այս բաները, երանելի՜ էք՝ եթէ ընէք զանոնք:
imaa. m kathaa. m viditvaa yadi tadanusaarata. h karmmaa. ni kurutha tarhi yuuya. m dhanyaa bhavi. syatha|
18 Ես կը խօսիմ՝ ո՛չ թէ ձեր բոլորին համար, որովհետեւ ես կը ճանչնամ իմ ընտրածներս. հապա՝ որպէսզի իրագործուի այն գրուածը. “Ան որ հաց կ՚ուտէր ինծի հետ՝ կրունկ վերցուց ինծի դէմ”:
sarvve. su yu. smaasu kathaamimaa. m kathayaami iti na, ye mama manoniitaastaanaha. m jaanaami, kintu mama bhak. syaa. ni yo bhu"nkte matpraa. napraatikuulyata. h| utthaapayati paadasya muula. m sa e. sa maanava. h|yadetad dharmmapustakasya vacana. m tadanusaare. naava"sya. m gha. ti. syate|
19 Այժմէ՛ն կ՚ըսեմ ձեզի՝ ըլլալէ՛ն առաջ, որպէսզի երբ ըլլայ՝ հաւատաք թէ ես ան եմ:
aha. m sa jana ityatra yathaa yu. smaaka. m vi"svaaso jaayate tadartha. m etaad. r"sagha. tanaat puurvvam ahamidaanii. m yu. smabhyamakathayam|
20 Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Ո՛վ որ ընդունի ա՛ն՝ որ ես կը ղրկեմ, կ՚ընդունի զի՛ս, եւ ո՛վ որ կ՚ընդունի զիս՝ կ՚ընդունի զիս ղրկո՛ղը”»:
aha. m yu. smaanatiiva yathaartha. m vadaami, mayaa prerita. m jana. m yo g. rhlaati sa maameva g. rhlaati ya"sca maa. m g. rhlaati sa matpreraka. m g. rhlaati|
21 Երբ Յիսուս ըսաւ ասիկա՝ վրդովեցաւ իր հոգիին մէջ, եւ վկայեց՝ ըսելով. «Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ ձեզի թէ ձեզմէ մէկը պիտի մատնէ զիս»:
etaa. m kathaa. m kathayitvaa yii"su rdu. hkhii san pramaa. na. m dattvaa kathitavaan aha. m yu. smaanatiyathaartha. m vadaami yu. smaakam eko jano maa. m parakare. su samarpayi. syati|
22 Ուստի աշակերտները իրարու կը նայէին, վարանած՝ թէ որո՛ւ մասին կը խօսէր:
tata. h sa kamuddi"sya kathaametaa. m kathitavaan ityatra sandigdhaa. h "si. syaa. h paraspara. m mukhamaalokayitu. m praarabhanta|
23 Աշակերտներէն մէկը կար՝ Յիսուսի քով նստած, որ Յիսուս կը սիրէր:
tasmin samaye yii"su ryasmin apriiyata sa "si. syastasya vak. sa. hsthalam avaalambata|
24 Ուրեմն Սիմոն Պետրոս նշան կ՚ընէր անոր, հարցափորձելու թէ ո՛վ պիտի ըլլայ ան՝ որուն մասին կը խօսէր:
"simonpitarasta. m sa"nketenaavadat, aya. m kamuddi"sya kathaametaam kathayatiiti p. rccha|
25 Ան ալ՝ իյնալով Յիսուսի կուրծքին վրայ՝ ըսաւ անոր. «Տէ՛ր, ո՞վ է անիկա»:
tadaa sa yii"so rvak. sa. hsthalam avalambya p. r.s. thavaan, he prabho sa jana. h ka. h?
26 Յիսուս պատասխանեց. «Ա՛ն է՝ որուն թաթխելով կու տամ այս պատառը»: Եւ թաթխելով պատառը՝ տուաւ Իսկարիովտացի Սիմոնեան Յուդայի:
tato yii"su. h pratyavadad ekakha. n.da. m puupa. m majjayitvaa yasmai daasyaami saeva sa. h; pa"scaat puupakha. n.dameka. m majjayitvaa "simona. h putraaya ii. skariyotiiyaaya yihuudai dattavaan|
27 Պատառէն ետք՝ Սատանան մտաւ անոր ներսը. ուստի Յիսուս ըսաւ անոր. «Ինչ որ պիտի ընես՝ շուտո՛վ ըրէ»:
tasmin datte sati "saitaan tamaa"srayat; tadaa yii"sustam avadat tva. m yat kari. syasi tat k. sipra. m kuru|
28 Բայց սեղան նստողներէն ո՛չ մէկը հասկցաւ թէ ինչո՛ւ ըսաւ անոր ասիկա.
kintu sa yenaa"sayena taa. m kathaamakathaayat tam upavi. s.talokaanaa. m kopi naabudhyata;
29 որովհետեւ ոմանք կը կարծէին թէ քանի որ Յուդա՛ ունէր գանձանակը՝ Յիսուս կ՚ըսէր անոր. «Գնէ՛ ինչ որ պէտք է մեզի այս տօնին». կամ՝ որպէսզի բան մը տայ աղքատներուն:
kintu yihuudaa. h samiipe mudraasampu. takasthite. h kecid ittham abudhyanta paarvva. naasaadanaartha. m kimapi dravya. m kretu. m vaa daridrebhya. h ki ncid vitaritu. m kathitavaan|
30 Ան ալ՝ ստանալով պատառը՝ իսկոյն դուրս ելաւ. սակայն գիշեր էր:
tadaa puupakha. n.dagraha. naat para. m sa tuur. na. m bahiragacchat; raatri"sca samupasyitaa|
31 Երբ ան դուրս ելաւ՝ Յիսուս ըսաւ. «Հի՛մա մարդու Որդին փառաւորուեցաւ, եւ Աստուած փառաւորուեցաւ անով:
yihuude bahirgate yii"surakathayad idaanii. m maanavasutasya mahimaa prakaa"sate tene"svarasyaapi mahimaa prakaa"sate|
32 Եթէ Աստուած փառաւորուեցաւ անով, Աստուած ալ իրմով պիտի փառաւորէ զայն, ու շուտո՛վ պիտի փառաւորէ զայն:
yadi tene"svarasya mahimaa prakaa"sate tarhii"svaropi svena tasya mahimaana. m prakaa"sayi. syati tuur. nameva prakaa"sayi. syati|
33 Որդեակնե՛ր, քիչ մը ատեն ալ ձեզի հետ եմ. պիտի փնտռէք զիս, եւ ինչպէս Հրեաներուն ըսի. “Դուք չէք կրնար գալ ուր որ ես կ՚երթամ”, հիմա ձեզի՛ ալ կ՚ըսեմ:
he vatsaa aha. m yu. smaabhi. h saarddha. m ki ncitkaalamaatram aase, tata. h para. m maa. m m. rgayi. syadhve kintvaha. m yatsthaana. m yaami tatsthaana. m yuuya. m gantu. m na "sak. syatha, yaamimaa. m kathaa. m yihuudiiyebhya. h kathitavaan tathaadhunaa yu. smabhyamapi kathayaami|
34 Նոր պատուիրան մը կու տամ ձեզի. “Սիրեցէ՛ք զիրար”. ինչպէս ես սիրեցի ձեզ, դո՛ւք ալ սիրեցէք զիրար:
yuuya. m paraspara. m priiyadhvam aha. m yu. smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva. m, yu. smaan imaa. m naviinaam aaj naam aadi"saami|
35 Ասո՛վ բոլորը պիտի գիտնան թէ իմ աշակերտներս էք, եթէ սէր ունենաք իրարու հանդէպ»:
tenaiva yadi paraspara. m priiyadhve tarhi lak. sa. nenaanena yuuya. m mama "si. syaa iti sarvve j naatu. m "sak. syanti|
36 Սիմոն Պետրոս ըսաւ անոր. «Տէ՛ր, ո՞ւր կ՚երթաս»: Յիսուս պատասխանեց անոր. «Ուր որ ես կ՚երթամ՝ դուն հիմա չես կրնար հետեւիլ ինծի. բայց յետոյ պիտի հետեւիս ինծի»:
"simonapitara. h p. r.s. thavaan he prabho bhavaan kutra yaasyati? tato yii"su. h pratyavadat, aha. m yatsthaana. m yaami tatsthaana. m saamprata. m mama pa"scaad gantu. m na "sakno. si kintu pa"scaad gami. syasi|
37 Պետրոս ըսաւ անոր. «Տէ՛ր, ինչո՞ւ հիմա չեմ կրնար հետեւիլ քեզի. ես իմ ա՛նձս ալ պիտի ընծայեմ քեզի համար»:
tadaa pitara. h pratyuditavaan, he prabho saamprata. m kuto hetostava pa"scaad gantu. m na "saknomi? tvadartha. m praa. naan daatu. m "saknomi|
38 Յիսուս պատասխանեց անոր. «Քու ա՞նձդ պիտի ընծայես ինծի համար: Ճշմա՛րտապէս, ճշմա՛րտապէս կը յայտարարեմ քեզի. “Աքաղաղը պիտի չկանչէ՝ մինչեւ որ դուն երե՛ք անգամ ուրանաս զիս”»:
tato yii"su. h pratyuktavaan mannimitta. m ki. m praa. naan daatu. m "sakno. si? tvaamaha. m yathaartha. m vadaami, kukku. tarava. naat puurvva. m tva. m tri rmaam apahno. syase|

< ՅՈՎՀԱՆՆՈԻ 13 >