< ՅՈՎՀԱՆՆՈԻ 11 >

1 Մարիամի եւ անոր քրոջ՝ Մարթայի գիւղէն, Բեթանիայէն, Ղազարոս անունով մէկը հիւանդ էր:
anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāme vasatastasmin grāme iliyāsar nāmā pīḍita eka āsīt|
2 (Ասիկա այն Մարիամն էր՝ որ օծեց Տէրը օծանելիքով ու սրբեց անոր ոտքերը իր մազերով. անոր եղբայրը՝ Ղազարոս հիւանդ էր: )
yā mariyam prabhuṁ sugandhitelaina marddayitvā svakeśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rogī|
3 Ուրեմն իր քոյրերը մարդ ղրկեցին անոր եւ ըսին. «Տէ՛ր, ահա՛ ան՝ որ դուն կը սիրես՝ հիւանդ է»:
aparañca he prabho bhavān yasmin prīyate sa eva pīḍitostīti kathāṁ kathayitvā tasya bhaginyau preṣitavatyau|
4 Երբ Յիսուս լսեց՝ ըսաւ. «Այս հիւանդութիւնը մահուան համար չէ՝ հապա Աստուծոյ փառքին համար, որպէսզի Աստուծոյ Որդին փառաւորուի անով»:
tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍeyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|
5 Արդարեւ Յիսուս կը սիրէր Մարթան եւ անոր քոյրն ու Ղազարոսը:
yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,
6 Ուրեմն երբ լսեց թէ հիւանդ է, եղած տեղը երկու օր ալ մնաց.
tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
7 յետոյ ըսաւ աշակերտներուն. «Եկէ՛ք, դարձեալ Հրէաստան երթանք»:
tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradeśaṁ yāmaḥ|
8 Աշակերտները ըսին իրեն. «Ռաբբի՛, Հրեաները հի՛մա կը փնտռէին քեզ՝ քարկոծելու համար, ու դա՞րձեալ հոն կ՚երթաս»:
tataste pratyavadan, he guro svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
9 Յիսուս պատասխանեց. «Օրը տասներկու ժամ չէ՞: Եթէ մէկը ցերեկը քալէ՝ չի սայթաքիր, որովհետեւ այս աշխարհի լոյսը կը տեսնէ.
yīśuḥ pratyavadat, ekasmin dine kiṁ dvādaśaghaṭikā na bhavanti? kopi divā gacchan na skhalati yataḥ sa etajjagato dīptiṁ prāpnoti|
10 բայց եթէ մէկը գիշերուան մէջ քալէ՝ կը սայթաքի, որովհետեւ իրեն հետ լոյս չկայ»:
kintu rātrau gacchan skhalati yato hetostatra dīpti rnāsti|
11 Այս բաները խօսելէ ետք՝ ըսաւ անոնց. «Ղազարոս՝ մեր բարեկամը՝ քնացած է. բայց կ՚երթա՛մ՝ որպէսզի արթնցնեմ զայն»:
imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritobhūd idānīṁ taṁ nidrāto jāgarayituṁ gacchāmi|
12 Իր աշակերտները ըսին. «Տէ՛ր, եթէ քնացած է՝ պիտի առողջանայ»:
yīśu rmṛtau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
13 Յիսուս կը խօսէր անոր մահուան մասին, բայց անոնք կը կարծէին թէ քունո՛վ հանգստանալուն մասին կը խօսէր:
he guro sa yadi nidrāti tarhi bhadrameva|
14 Այն ատեն Յիսուս բացորոշապէս ըսաւ անոնց. «Ղազարոս մեռաւ.
tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
15 ու ես ուրախ եմ ձեզի համար՝ որ հոն չէի, որպէսզի դուք հաւատաք. բայց եկէ՛ք՝ երթանք անոր»:
kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditohaṁ, tathāpi tasya samīpe yāma|
16 Թովմաս, որ Երկուորեակ կը կոչուէր, ըսաւ աշակերտակիցներուն. «Մե՛նք ալ երթանք՝ որպէսզի մեռնինք անոր հետ»:
tadā thomā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tena sārddhaṁ mriyāmahai|
17 Երբ Յիսուս եկաւ, գտաւ որ ան արդէն չորս օրէ ի վեր գերեզմանը դրուած էր:
yīśustatropasthāya iliyāsaraḥ śmaśāne sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|
18 Բեթանիա Երուսաղէմի մօտ էր՝ տասնհինգ ասպարէզի չափ.
vaithanīyā yirūśālamaḥ samīpasthā krośaikamātrāntaritā;
19 եւ Հրեաներէն շատեր եկած էին Մարթայի ու Մարիամի, որպէսզի սփոփեն զանոնք իրենց եղբօր համար:
tasmād bahavo yihūdīyā marthāṁ mariyamañca bhyātṛśokāpannāṁ sāntvayituṁ tayoḥ samīpam āgacchan|
20 Ուստի՝ երբ Մարթա լսեց թէ Յիսուս կու գայ՝ գնաց դիմաւորելու զայն. բայց Մարիամ նստած էր տան մէջ:
marthā yīśorāgamanavārtāṁ śrutvaiva taṁ sākṣād akarot kintu mariyam geha upaviśya sthitā|
21 Մարթա ըսաւ Յիսուսի. «Տէ՛ր, եթէ հոս ըլլայիր, եղբայրս չէր մեռներ.
tadā marthā yīśumavādat, he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
22 Բայց գիտեմ թէ հիմա ալ՝ դուն ի՛նչ որ խնդրես Աստուծմէ, Աստուած պիտի տայ քեզի»:
kintvidānīmapi yad īśvare prārthayiṣyate īśvarastad dāsyatīti jāne'haṁ|
23 Յիսուս ըսաւ անոր. «Եղբայրդ յարութիւն պիտի առնէ»:
yīśuravādīt tava bhrātā samutthāsyati|
24 Մարթա ըսաւ անոր. «Գիտեմ թէ յարութեան ժամանակը՝ վերջին օրը՝ յարութիւն պիտի առնէ»:
marthā vyāharat śeṣadivase sa utthānasamaye protthāsyatīti jāne'haṁ|
25 Յիսուս ըսաւ անոր. «Ե՛ս եմ յարութիւնն ու կեանքը: Ա՛ն որ կը հաւատայ ինծի, թէեւ մեռնի՝ պիտի ապրի.
tadā yīśuḥ kathitavān ahameva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mṛtvāpi jīviṣyati;
26 Եւ ո՛վ որ կ՚ապրի եւ կը հաւատայ ինծի, յաւիտեա՛ն պիտի չմեռնի: Դուն կը հաւատա՞ս ասոր»: (aiōn g165)
yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn g165)
27 Ըսաւ անոր. «Այո՛, Տէ՛ր, ես կը հաւատամ թէ դո՛ւն ես Քրիստոսը՝ Աստուծոյ Որդին, որ աշխարհ պիտի գար»:
sāvadat prabho yasyāvataraṇāpekṣāsti bhavān saevābhiṣiktta īśvaraputra iti viśvasimi|
28 Երբ ըսաւ ասիկա՝ գնաց, ու ծածկաբար կանչեց իր քոյրը՝ Մարիամը, ըսելով. «Վարդապետը եկած է, եւ կը կանչէ քեզ»:
iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|
29 Երբ ան լսեց՝ շուտով ոտքի ելաւ ու եկաւ անոր քով:
kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat|
30 Յիսուս դեռ եկած չէր գիւղը, հապա այն տեղն էր՝ ուր Մարթա դիմաւորեց զինք:
yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarot tatra sthitavān|
31 Բայց Հրեաները, որ տան մէջ էին անոր հետ եւ կը սփոփէին զայն, երբ տեսան թէ Մարիամ շուտով կանգնեցաւ ու գնաց, իրենք ալ հետեւեցան անոր՝ ըսելով. «Գերեզմանը կ՚երթայ՝ որպէսզի հոն լայ»:
ye yihūdīyā mariyamā sākaṁ gṛhe tiṣṭhantastām asāntvayana te tāṁ kṣipram utthāya gacchantiṁ vilokya vyāharan, sa śmaśāne rodituṁ yāti, ityuktvā te tasyāḥ paścād agacchan|
32 Իսկ Մարիամ, երբ հասաւ Յիսուսի եղած տեղը ու տեսաւ զինք, անոր ոտքը իյնալով՝ ըսաւ անոր. «Տէ՛ր, եթէ հոս ըլլայիր՝ եղբայրս չէր մեռներ»:
yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dṛṣṭvā tasya caraṇayoḥ patitvā vyāharat he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
33 Ուրեմն երբ Յիսուս տեսաւ զայն՝ որ կու լար, եւ անոր հետ եկող Հրեաները՝ որոնք կու լային, սրդողեցաւ իր հոգիին մէջ ու վրդովեցաւ,
yīśustāṁ tasyāḥ saṅgino yihūdīyāṁśca rudato vilokya śokārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?
34 եւ ըսաւ. «Ո՞ւր դրած էք զայն»: Ըսին իրեն. «Տէ՛ր, եկո՛ւր ու տե՛ս»:
te vyāharan, he prabho bhavān āgatya paśyatu|
35 Յիսուս լացաւ:
yīśunā kranditaṁ|
36 Ուստի Հրեաները կ՚ըսէին. «Նայեցէ՛ք, ո՜րչափ կը սիրէր զայն»:
ataeva yihūdīyā avadan, paśyatāyaṁ tasmin kidṛg apriyata|
37 Անոնցմէ ոմանք ալ կ՚ըսէին. «Ասիկա՝ որ կոյրին աչքերը բացաւ, չէ՞ր կրնար այնպէս ընել՝ որ ա՛յս ալ չմեռնէր»:
teṣāṁ kecid avadan yondhāya cakṣuṣī dattavān sa kim asya mṛtyuṁ nivārayituṁ nāśaknot?
38 Ուրեմն Յիսուս՝ դարձեալ սրդողելով ինքնիր մէջ՝ գնաց գերեզման. ան քարայր մըն էր, որուն վրայ քար մը դրուած էր:
tato yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ekaṁ gahvaraṁ tanmukhe pāṣāṇa eka āsīt|
39 Յիսուս ըսաւ. «Վերցուցէ՛ք այդ քարը»: Մեռելին քոյրը՝ Մարթա՝ ըսաւ անոր. «Տէ՛ր, արդէն նեխած պիտի ըլլայ, որովհետեւ չորս օրուան է»:
tadā yīśuravadad enaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabho, adhunā tatra durgandho jātaḥ, yatodya catvāri dināni śmaśāne sa tiṣṭhati|
40 Յիսուս ըսաւ անոր. «Քեզի չըսի՞ թէ պիտի տեսնես Աստուծոյ փառքը՝ եթէ հաւատաս»:
tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?
41 Ուստի վերցուցին քարը: Յիսուս բարձրացուց իր աչքերը եւ ըսաւ. «Հա՛յր, շնորհակալ եմ քեզմէ՝ որ լսեցիր զիս:
tadā mṛtasya śmaśānāt pāṣāṇo'pasārite yīśurūrdvvaṁ paśyan akathayat, he pita rmama nevesanam aśṛṇoḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|
42 Ու ես գիտէի թէ ամէն ատեն կը լսես զիս. բայց ըսի շուրջս կայնող բազմութեան համար, որպէսզի հաւատան թէ դո՛ւն ղրկեցիր զիս»:
tvaṁ satataṁ śṛṇoṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthāne sthitā lokā viśvasanti tadartham idaṁ vākyaṁ vadāmi|
43 Ասիկա ըսելէն ետք՝ բարձրաձայն պոռաց. «Ղազարո՛ս, դո՛ւրս եկուր»:
imāṁ kathāṁ kathayitvā sa proccairāhvayat, he iliyāsar bahirāgaccha|
44 Մեռելն ալ ելաւ՝ ոտքերն ու ձեռքերը պատանքով կապուած, եւ դէմքը՝ վարշամակով պատուած: Յիսուս ըսաւ անոնց. «Արձակեցէ՛ք զինք, ու թո՛յլ տուէք որ երթայ»:
tataḥ sa pramītaḥ śmaśānavastrai rbaddhahastapādo gātramārjanavāsasā baddhamukhaśca bahirāgacchat| yīśuruditavān bandhanāni mocayitvā tyajatainaṁ|
45 Հրեաներէն շատեր՝ որ եկած էին Մարիամի քով, երբ տեսան Յիսուսի ըրածը՝ հաւատացին իրեն:
mariyamaḥ samīpam āgatā ye yihūdīyalokāstadā yīśoretat karmmāpaśyan teṣāṁ bahavo vyaśvasan,
46 Բայց անոնցմէ ոմանք գացին Փարիսեցիներուն ու պատմեցին անոնց Յիսուսի ըրածը:
kintu kecidanye phirūśināṁ samīpaṁ gatvā yīśoretasya karmmaṇo vārttām avadan|
47 Ուստի քահանայապետներն ու Փարիսեցիները ժողով գումարեցին՝՝ եւ ըսին. «Ի՞նչ ընենք, քանի որ այս մարդը բազմաթիւ նշաններ կ՚ընէ:
tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kṛtvā vyāharan vayaṁ kiṁ kurmmaḥ? eṣa mānavo bahūnyāścaryyakarmmāṇi karoti|
48 Եթէ թոյլ տանք անոր՝ որ այսպէս շարունակէ, բոլորն ալ պիտի հաւատան անոր, ու Հռոմայեցիները պիտի գան եւ կործանեն մեր տեղն ու ազգը»:
yadīdṛśaṁ karmma karttuṁ na vārayāmastarhi sarvve lokāstasmin viśvasiṣyanti romilokāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchetsyanti|
49 Անոնցմէ մէկը՝ Կայիափա անունով, որ այդ տարուան քահանայապետն էր, ըսաւ անոնց.
tadā teṣāṁ kiyaphānāmā yastasmin vatsare mahāyājakapade nyayujyata sa pratyavadad yūyaṁ kimapi na jānītha;
50 «Դուք ոչինչ գիտէք, ու չէք ալ մտածեր թէ աւելի օգտակար է մեզի՝ որ մէ՛կ մարդ մեռնի ժողովուրդին համար, եւ ամբողջ ազգը չկորսուի»:
samagradeśasya vināśatopi sarvvalokārtham ekasya janasya maraṇam asmākaṁ maṅgalahetukam etasya vivecanāmapi na kurutha|
51 Բայց այս բանը ո՛չ թէ ինքնիրմէ ըսաւ, հապա այդ տարուան քահանայապետը ըլլալով՝ մարգարէացաւ թէ Յիսուս պիտի մեռնէր ազգին համար.
etāṁ kathāṁ sa nijabuddhyā vyāharad iti na,
52 եւ ո՛չ միայն ազգին համար, այլ նաեւ հաւաքելով միացնելու համար Աստուծոյ ցրուած որդիները:
kintu yīśūstaddeśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgṛhyaikajātiṁ kariṣyati ca, tasmin vatsare kiyaphā mahāyājakatvapade niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|
53 Ուրեմն այդ օրէն ետք խորհրդակցեցան՝ որ սպաննեն զայն:
taddinamārabhya te kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārebhire|
54 Ուստի ա՛լ Յիսուս բացորոշապէս չէր շրջեր Հրեաներուն մէջ, հապա անկէ գնաց անապատին մօտ երկրամաս մը, քաղաք մը՝ որ Եփրայիմ կը կոչուէր, եւ հոն կեցաւ իր աշակերտներուն հետ:
ataeva yihūdīyānāṁ madhye yīśuḥ saprakāśaṁ gamanāgamane akṛtvā tasmād gatvā prāntarasya samīpasthāyipradeśasyephrāyim nāmni nagare śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārebhe|
55 Երբ Հրեաներուն Զատիկը մօտեցաւ, այդ երկրամասէն շատեր Երուսաղէմ բարձրացան Զատիկէն առաջ՝ որպէսզի մաքրագործեն իրենք զիրենք:
anantaraṁ yihūdīyānāṁ nistārotsave nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavo janā grāmebhyo yirūśālam nagaram āgacchan,
56 Ուստի կը փնտռէին Յիսուսը, ու տաճարին մէջ կեցած ատեն՝ կ՚ըսէին իրարու. «Ի՞նչ է ձեր կարծիքը. արդեօք բնա՛ւ պիտի չգա՞յ այս տօնին»:
yīśoranveṣaṇaṁ kṛtvā mandire daṇḍāyamānāḥ santaḥ parasparaṁ vyāharan, yuṣmākaṁ kīdṛśo bodho jāyate? sa kim utsave'smin atrāgamiṣyati?
57 Իսկ քահանայապետներն ու Փարիսեցիները պատուիրեր էին, որ եթէ մէկը գիտնայ անոր ո՛ւր ըլլալը՝ ցոյց տայ, որպէսզի ձերբակալեն զայն:
sa ca kutrāsti yadyetat kaścid vetti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|

< ՅՈՎՀԱՆՆՈԻ 11 >