< ՅԱԿՈԲՈՒ 5 >

1 Հիմա գա՛նք ձեզի՝ հարուստնե՛ր. լացէ՛ք եւ վայեցէ՛ք այն թշուառութիւններուն համար՝ որ պիտի պատահին ձեզի՝՝:
hē dhanavantaḥ, yūyam idānīṁ śr̥ṇuta yuṣmābhirāgamiṣyatklēśahētōḥ krandyatāṁ vilapyatāñca|
2 Ձեր հարստութիւնը փտած է, ու ձեր հանդերձները ցեցի կեր եղած են:
yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucēlakāḥ|
3 Ձեր ոսկին եւ արծաթը ժանգոտած են. անոնց ժանգը վկայ պիտի ըլլայ ձեզի դէմ ու կրակի պէս պիտի ուտէ ձեր մարմինը: Գանձ դիզեցիք վերջին օրերուն համար.
kanakaṁ rajatañcāpi vikr̥tiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasrēṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|
4 սակայն ահա՛ ձեր արտերը քաղող գործաւորներուն վարձքը՝ որմէ զրկեցիք զանոնք՝ կ՚աղաղակէ, եւ հնձուորներուն կանչը հասաւ զօրքերու Տէրոջ ականջներուն:
paśyata yaiḥ kr̥ṣīvalai ryuṣmākaṁ śasyāni chinnāni tēbhyō yuṣmābhi ryad vētanaṁ chinnaṁ tad uccai rdhvaniṁ karōti tēṣāṁ śasyacchēdakānām ārttarāvaḥ sēnāpatēḥ paramēśvarasya karṇakuharaṁ praviṣṭaḥ|
5 Հեշտանքով ու ցոփութեամբ ապրեցաք երկրի վրայ, կերակրեցիք ձեր սիրտերը՝ որպէս թէ մորթուելու օրուան համար:
yūyaṁ pr̥thivyāṁ sukhabhōgaṁ kāmukatāñcāritavantaḥ, mahābhōjasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|
6 Դատապարտեցի՛ք, սպաննեցի՛ք արդարը՝ որ չէր ընդդիմանար ձեզի:
aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|
7 Ուրեմն համբերատա՛ր եղէք, եղբայրնե՛ր, մինչեւ Տէրոջ գալուստը: Ահա՛ մշակը կը սպասէ երկրի պատուական պտուղին՝ համբերատար ըլլալով անոր համար, մինչեւ որ ստանայ առաջին անձրեւն ու վերջին անձրեւը:
hē bhrātaraḥ, yūyaṁ prabhōrāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kr̥ṣivalō bhūmē rbahumūlyaṁ phalaṁ pratīkṣamāṇō yāvat prathamam antimañca vr̥ṣṭijalaṁ na prāpnōti tāvad dhairyyam ālambatē|
8 Դո՛ւք ալ համբերատար եղէք եւ ամրացուցէ՛ք ձեր սիրտերը, որովհետեւ Տէրոջ գալուստը կը մօտենայ:
yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhōrupasthitiḥ samīpavarttinyabhavat|
9 Մի՛ հառաչէք իրարու դէմ, եղբայրնե՛ր, որպէսզի չդատապարտուիք: Ահա՛ Դատաւորը կայնած է դրան առջեւ:
hē bhrātaraḥ, yūyaṁ yad daṇḍyā na bhavēta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpē tiṣṭhati|
10 Եղբայրնե՛րս, չարչարանքներու եւ համբերատարութեան համար օրինա՛կ առէք մարգարէներէն, որոնք խօսեցան Տէրոջ անունով:
hē mama bhrātaraḥ, yē bhaviṣyadvādinaḥ prabhō rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dr̥ṣṭāntān jānīta|
11 Ահա՛ երանելի կը կոչենք տոկացողները: Դուք լսեցի՛ք Յոբի համբերութեան մասին, եւ տեսա՛ք Տէրոջ անոր շնորհած վախճանը, որովհետեւ Տէրը բազմագութ է, եւ արգահատող:
paśyata dhairyyaśīlā asmābhi rdhanyā ucyantē| āyūbō dhairyyaṁ yuṣmābhiraśrāvi prabhōḥ pariṇāmaścādarśi yataḥ prabhu rbahukr̥paḥ sakaruṇaścāsti|
12 Բայց ամէն բանէ առաջ, եղբայրնե՛րս, երդում մի՛ ընէք, ո՛չ երկինքի վրայ, ո՛չ երկրի վրայ. ո՛չ ալ ուրիշ որեւէ երդում: Հապա ձեր «այո՛»ն՝ այո՛ ըլլայ, ու «ո՛չ»ը՝ ո՛չ, որպէսզի չիյնաք դատապարտութեան տակ:
hē bhrātaraḥ viśēṣata idaṁ vadāmi svargasya vā pr̥thivyā vānyavastunō nāma gr̥hītvā yuṣmābhiḥ kō'pi śapathō na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cētivākyaṁ yathēṣṭaṁ bhavatu|
13 Ձեզմէ մէկը կը չարչարուի՞. թող աղօթէ: Մէկը ոգեւորուա՞ծ է. թող սաղմոս երգէ:
yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karōtu| kaścid vānanditō bhavati? sa gītaṁ gāyatu|
14 Ձեզմէ մէկը հիւա՞նդ է. թող կանչէ եկեղեցիին երէցները, եւ անոնք թող աղօթեն իր վրայ՝ իւղով օծելով զինք Տէրոջ անունով:
yuṣmākaṁ kaścit pīḍitō 'sti? sa samitēḥ prācīnān āhvātu tē ca pabhō rnāmnā taṁ tailēnābhiṣicya tasya kr̥tē prārthanāṁ kurvvantu|
15 Հաւատքով եղած աղօթքը պիտի փրկէ հիւանդը, եւ Տէրը ոտքի պիտի հանէ զայն. ու եթէ մեղք ալ գործած է, պիտի ներուի անոր:
tasmād viśvāsajātaprārthanayā sa rōgī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kr̥tapāpō bhavēt tarhi sa taṁ kṣamiṣyatē|
16 Խոստովանեցէ՛ք իրարու ձեր յանցանքները, եւ աղօթեցէ՛ք իրարու համար, որպէսզի բժշկուիք: Արդարին ներգործող աղերսանքը շատ ազդեցիկ է:
yūyaṁ parasparam aparādhān aṅgīkurudhvam ārōgyaprāptyarthañcaikajanō 'nyasya kr̥tē prārthanāṁ karōtu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|
17 Եղիա կիրքերու ենթակայ մարդ մըն էր՝ մեզի նման: Ան աղօթեց որ անձրեւ չտեղայ, ու երկրի վրայ անձրեւ չտեղաց երեք տարի եւ վեց ամիս:
ya ēliyō vayamiva sukhaduḥkhabhōgī marttya āsīt sa prārthanayānāvr̥ṣṭiṁ yācitavān tēna dēśē sārddhavatsaratrayaṁ yāvad vr̥ṣṭi rna babhūva|
18 Ապա դարձեալ աղօթեց, ու երկինք անձրեւ տուաւ եւ երկիր ծաղկեցուց իր պտուղը:
paścāt tēna punaḥ prārthanāyāṁ kr̥tāyām ākāśastōyānyavarṣīt pr̥thivī ca svaphalāni prārōhayat|
19 Եղբայրնե՛ր, եթէ ձեզմէ ոեւէ մէկը մոլորի ճշմարտութենէն, ու մէկը վերադարձնէ զայն,
hē bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭē yadi kaścit taṁ parāvarttayati
20 թող գիտնայ թէ ա՛ն՝ որ կը վերադարձնէ մեղաւորը իր մոլորութեան ճամբայէն, կը փրկէ անձ մը մահէն, ու կը ծածկէ մեղքերու բազմութիւն մը:
tarhi yō janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mr̥tyuta uddhariṣyati bahupāpānyāvariṣyati cēti jānātu|

< ՅԱԿՈԲՈՒ 5 >