< ՅԱԿՈԲՈՒ 5 >

1 Հիմա գա՛նք ձեզի՝ հարուստնե՛ր. լացէ՛ք եւ վայեցէ՛ք այն թշուառութիւններուն համար՝ որ պիտի պատահին ձեզի՝՝:
hE dhanavantaH, yUyam idAnIM zRNuta yuSmAbhirAgamiSyatklEzahEtOH krandyatAM vilapyatAnjca|
2 Ձեր հարստութիւնը փտած է, ու ձեր հանդերձները ցեցի կեր եղած են:
yuSmAkaM draviNaM jIrNaM kITabhuktAH sucElakAH|
3 Ձեր ոսկին եւ արծաթը ժանգոտած են. անոնց ժանգը վկայ պիտի ըլլայ ձեզի դէմ ու կրակի պէս պիտի ուտէ ձեր մարմինը: Գանձ դիզեցիք վերջին օրերուն համար.
kanakaM rajatanjcApi vikRtiM pragamiSyati, tatkalagkazca yuSmAkaM pApaM pramANayiSyati, hutAzavacca yuSmAkaM pizitaM khAdayiSyati| ittham antimaghasrESu yuSmAbhiH sanjcitaM dhanaM|
4 սակայն ահա՛ ձեր արտերը քաղող գործաւորներուն վարձքը՝ որմէ զրկեցիք զանոնք՝ կ՚աղաղակէ, եւ հնձուորներուն կանչը հասաւ զօրքերու Տէրոջ ականջներուն:
pazyata yaiH kRSIvalai ryuSmAkaM zasyAni chinnAni tEbhyO yuSmAbhi ryad vEtanaM chinnaM tad uccai rdhvaniM karOti tESAM zasyacchEdakAnAm ArttarAvaH sEnApatEH paramEzvarasya karNakuharaM praviSTaH|
5 Հեշտանքով ու ցոփութեամբ ապրեցաք երկրի վրայ, կերակրեցիք ձեր սիրտերը՝ որպէս թէ մորթուելու օրուան համար:
yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH, mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca|
6 Դատապարտեցի՛ք, սպաննեցի՛ք արդարը՝ որ չէր ընդդիմանար ձեզի:
aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|
7 Ուրեմն համբերատա՛ր եղէք, եղբայրնե՛ր, մինչեւ Տէրոջ գալուստը: Ահա՛ մշակը կը սպասէ երկրի պատուական պտուղին՝ համբերատար ըլլալով անոր համար, մինչեւ որ ստանայ առաջին անձրեւն ու վերջին անձրեւը:
hE bhrAtaraH, yUyaM prabhOrAgamanaM yAvad dhairyyamAlambadhvaM| pazyata kRSivalO bhUmE rbahumUlyaM phalaM pratIkSamANO yAvat prathamam antimanjca vRSTijalaM na prApnOti tAvad dhairyyam AlambatE|
8 Դո՛ւք ալ համբերատար եղէք եւ ամրացուցէ՛ք ձեր սիրտերը, որովհետեւ Տէրոջ գալուստը կը մօտենայ:
yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhOrupasthitiH samIpavarttinyabhavat|
9 Մի՛ հառաչէք իրարու դէմ, եղբայրնե՛ր, որպէսզի չդատապարտուիք: Ահա՛ Դատաւորը կայնած է դրան առջեւ:
hE bhrAtaraH, yUyaM yad daNPyA na bhavEta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpE tiSThati|
10 Եղբայրնե՛րս, չարչարանքներու եւ համբերատարութեան համար օրինա՛կ առէք մարգարէներէն, որոնք խօսեցան Տէրոջ անունով:
hE mama bhrAtaraH, yE bhaviSyadvAdinaH prabhO rnAmnA bhASitavantastAn yUyaM duHkhasahanasya dhairyyasya ca dRSTAntAn jAnIta|
11 Ահա՛ երանելի կը կոչենք տոկացողները: Դուք լսեցի՛ք Յոբի համբերութեան մասին, եւ տեսա՛ք Տէրոջ անոր շնորհած վախճանը, որովհետեւ Տէրը բազմագութ է, եւ արգահատող:
pazyata dhairyyazIlA asmAbhi rdhanyA ucyantE| AyUbO dhairyyaM yuSmAbhirazrAvi prabhOH pariNAmazcAdarzi yataH prabhu rbahukRpaH sakaruNazcAsti|
12 Բայց ամէն բանէ առաջ, եղբայրնե՛րս, երդում մի՛ ընէք, ո՛չ երկինքի վրայ, ո՛չ երկրի վրայ. ո՛չ ալ ուրիշ որեւէ երդում: Հապա ձեր «այո՛»ն՝ այո՛ ըլլայ, ու «ո՛չ»ը՝ ո՛չ, որպէսզի չիյնաք դատապարտութեան տակ:
hE bhrAtaraH vizESata idaM vadAmi svargasya vA pRthivyA vAnyavastunO nAma gRhItvA yuSmAbhiH kO'pi zapathO na kriyatAM, kintu yathA daNPyA na bhavata tadarthaM yuSmAkaM tathaiva tannahi cEtivAkyaM yathESTaM bhavatu|
13 Ձեզմէ մէկը կը չարչարուի՞. թող աղօթէ: Մէկը ոգեւորուա՞ծ է. թող սաղմոս երգէ:
yuSmAkaM kazcid duHkhI bhavati? sa prArthanAM karOtu| kazcid vAnanditO bhavati? sa gItaM gAyatu|
14 Ձեզմէ մէկը հիւա՞նդ է. թող կանչէ եկեղեցիին երէցները, եւ անոնք թող աղօթեն իր վրայ՝ իւղով օծելով զինք Տէրոջ անունով:
yuSmAkaM kazcit pIPitO 'sti? sa samitEH prAcInAn AhvAtu tE ca pabhO rnAmnA taM tailEnAbhiSicya tasya kRtE prArthanAM kurvvantu|
15 Հաւատքով եղած աղօթքը պիտի փրկէ հիւանդը, եւ Տէրը ոտքի պիտի հանէ զայն. ու եթէ մեղք ալ գործած է, պիտի ներուի անոր:
tasmAd vizvAsajAtaprArthanayA sa rOgI rakSAM yAsyati prabhuzca tam utthApayiSyati yadi ca kRtapApO bhavEt tarhi sa taM kSamiSyatE|
16 Խոստովանեցէ՛ք իրարու ձեր յանցանքները, եւ աղօթեցէ՛ք իրարու համար, որպէսզի բժշկուիք: Արդարին ներգործող աղերսանքը շատ ազդեցիկ է:
yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|
17 Եղիա կիրքերու ենթակայ մարդ մըն էր՝ մեզի նման: Ան աղօթեց որ անձրեւ չտեղայ, ու երկրի վրայ անձրեւ չտեղաց երեք տարի եւ վեց ամիս:
ya EliyO vayamiva sukhaduHkhabhOgI marttya AsIt sa prArthanayAnAvRSTiM yAcitavAn tEna dEzE sArddhavatsaratrayaM yAvad vRSTi rna babhUva|
18 Ապա դարձեալ աղօթեց, ու երկինք անձրեւ տուաւ եւ երկիր ծաղկեցուց իր պտուղը:
pazcAt tEna punaH prArthanAyAM kRtAyAm AkAzastOyAnyavarSIt pRthivI ca svaphalAni prArOhayat|
19 Եղբայրնե՛ր, եթէ ձեզմէ ոեւէ մէկը մոլորի ճշմարտութենէն, ու մէկը վերադարձնէ զայն,
hE bhrAtaraH, yuSmAkaM kasmiMzcit satyamatAd bhraSTE yadi kazcit taM parAvarttayati
20 թող գիտնայ թէ ա՛ն՝ որ կը վերադարձնէ մեղաւորը իր մոլորութեան ճամբայէն, կը փրկէ անձ մը մահէն, ու կը ծածկէ մեղքերու բազմութիւն մը:
tarhi yO janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mRtyuta uddhariSyati bahupApAnyAvariSyati cEti jAnAtu|

< ՅԱԿՈԲՈՒ 5 >